________________
श्राहारक (शरीर ) ]
परखेत्ते संवित्ते जिण - जिणघरवंदण च ॥ उत्तमगहि हवे धादुविहीणं सुहं असंहणणं । सुहसं ठाणं धवलं हत्थमाणं पत्युदयं ॥ श्रव्वाघादी अंतोमुहू
कालट्ठदी जहणिदरे । पज्जत्तीसंपूण्णे मरणं पि कदाचि संभव || (गो. जी. २३४-३७) । १०. आ हारकाः - विशिष्टतरपुद्गलाः, तन्निष्पन्नमाहारकम्, अयं (आहारककाययोगः ) च चतुर्दशपूर्वधरस्य समुत्पन्न विशिष्ट प्रयोजनस्य कृताहारकशरीरस्य भवतीति । ( श्रपपा. श्रभय वृ. ४२, पृ. १११ ) । ११. अर्थानाहरते सूक्ष्मान् गत्वा केवलिनोऽन्तिकम् । संशये सति लब्धर्द्धरसंयम जिहासया । यः प्रमत्तस्य मूर्धोत्थो धवलो धातुवर्जितः । अन्तर्मुहूर्त स्थितिक: सर्वव्याघातविच्युतः ॥ पवित्रोत्तमसंस्थानो हस्तमात्रोऽनघद्युतिः । ग्रहारकः स बोद्धव्यो ××× ॥ ( पंच. अमित १, १७५ - ७७, पृ. २४) १२. चतुदेशपूर्व विदा तीर्थकरस्फातिदर्शनादिकतथाविधप्रयोजनोत्पत्तौ सत्यां विशिष्टलब्धिवशादाह्रियते निर्वर्त्यते इत्याहारकम् । × × × उक्तं च - कज्जंमि समुcood सुकेवलिणा विसिट्ठलद्धीए । जं एत्थ आहरिज्जइ भणियं ग्राहारयं तं तु । कार्यं चेदम्-पाणिदय-रिद्धिदंसण सुहुमपयत्थाव गहणहेउ वा । संसयवोच्छेयत्थं गमणं जिणपायमूलंमि ॥ ( प्रज्ञाप. मलय. वृ. २१-२६७, पृ. ४०६ ) । १३. चतुर्दश पूर्वविदा तीर्थकरस्फातिदर्शन। दिकतथाविधप्रयोजनोत्पत्तौ सत्यां विशिष्ट लब्धिवशादाह्रियते निर्वर्त्यते इत्याहारकम् । ( सप्ततिका च. मलय. वृ. ५, पृ. १५०; षष्ठ कर्म. . दे. स्वो वृ. ६, पृ. १२३) । १४. चतुर्दशपूर्वविदा तथाविधकार्योत्पत्तौ विशिष्टलब्धिवशादाह्रियते निर्वर्त्यते इत्याहारकम् । अथवा आहिन्ते गृह्यन्ते तीर्थंककरादिसमीपे सूक्ष्मा जीवावयः पदार्था अनेन इत्याहारकम् । ( शतक मल. हेम. वृ. २-३, पृ. ५; षडशीति हरि. व्या. ३४) । १५. आकाशस्फटिक - स्वच्छं श्रुतकेवलिता कृतम् । अनुत्तरामरेभ्योऽपि कान्तमाहारकं भवेत् ।। ( लोकप्र. ३-६६ ) ।
२ सूक्ष्म पदार्थों के निर्धारण के लिए अथवा असंयम - के परिहार की इच्छा से प्रसत्तसंयत के द्वारा जो शरीर रचा जाता है वह प्रहारक कहलाता है । आहारक (जीव ) - १. ग्राहरदि सरीराणं तिह एयरवग्गणा य । भासा मणस्स णियदं तम्हा आहार भणियो । ( प्रा. पंचसं. १-१७६; धव.
Jain Education International
२२४, जैन - लक्षणावली
[आहारक- कार्मणबन्धन
पु. १, पृ. १५२ उ., गो. जी. ६६४ ) । २. शेषा उक्तविलक्षणा प्रहारका जीवाः श्रोज-लोम-प्रक्षेपाहाराणां यथासम्भवं येन केनचिदाहारेण । (श्रा. प्र. टी. ६८ ) । ३. उदयावण्णसरीरोदएण तद्द ह वयणचित्ताणं | णोकम्मवग्गणाणं गहणं श्राहारयं णाम || ( गो. जी. ६६३ ) । ४. गृह्णाति देहपर्याप्तियोग्यान् यः खलु पुद्गलान् । श्राहारकः स विज्ञेयः XXX ॥ (त. सा. २ - ९४ ) । ५. षट् चाहार शरीरेन्द्रियानप्राण भाषा मनःसंज्ञिकाः पर्याप्तीः यथासम्भवमाहरतीत्याहारकः । (त. सुखबो. २ - ३० ) । ६. आहारयति प्रोज-लोम प्रक्षेपाहा राणामन्यतममाहारमित्याहारक: । ( षडशीति मलय. वृ. १२, पृ. १३४; पंचर्स. मलय. वृ. ८, पृ. १४; षडशीति दे. स्वो. वृ. १ - १४) । ७. ग्राहारकः प्राहारकशरीरलब्धिमान् । ( व्यव. भा. मलय. वृ. १० - ६६६, पृ. १) । १ जो प्रौदारिकादि तीन शरीरवर्गणात्रों में से किसी एक वर्गणा को तथा भाषावर्गणा और मनोवगंणाको नियमसे ग्रहण करता है वह श्राहारक कहलाता है । २ प्रोज, लोम और प्रक्षेप आहार में से किसी एक प्रकार के श्राहार के ग्रहण करने वाले जीव को श्राहारक कहते हैं । ७. आहारक शरीरलब्धि से संयुक्त जीव को प्राहारक कहते हैं । श्राहारक आहारक बन्धन - देखो प्रहारकाहारकबन्धन । यथाऽऽहारकपुद्गलानामाहारकपुद्गलैरेवाहारकाहारकबन्धनम् XXX ( कर्मवि. ग. पू. व्या. १०४) ।
श्राहारकशरीरपुद्गलों का अन्य आहारकशरीरपुद्गलों के साथ बन्धन कराने वाले कर्म को श्राहारक- श्राहारक बन्धन नामकर्म कहा जाता है । श्राहारक-कार्मरणबन्धन - १. श्राहारग कम्मबंधणं तह । ( कर्मवि. ग. १०४, पृ. ४३)। २. × × × तथाऽऽहारक-कार्मणबन्धनं च तृतीयम् । (कर्मवि. ग. पू. व्या. १०४, पृ. ४३) । ३. तेषामेवाहारकपुद्गलानां पूर्वगृहीतानां गृह्यमाणानां च कार्मणपुद्गलैगृह्यमाणैः पूर्वगृहीतैश्च सह सम्बन्ध आहारककार्मणबन्धनम् । (पंचसं मलय. वृ. ३-११, पृ. १२१ ; कर्मप्र. यशो. टी. १, पृ. ७) ।
जो नामकर्म श्राहारक और कार्मण पुद्गलों को लाख के समान परस्पर में सम्बन्ध के योग्य करता है उसे श्राहारक - कार्मणबन्धन नामकर्म कहते हैं ।
For Private & Personal Use Only
www.jainelibrary.org