Book Title: Jain Lakshanavali Part 1
Author(s): Balchandra Shastri
Publisher: Veer Seva Mandir Trust

View full book text
Previous | Next

Page 333
________________ श्राहारक (शरीर ) ] परखेत्ते संवित्ते जिण - जिणघरवंदण च ॥ उत्तमगहि हवे धादुविहीणं सुहं असंहणणं । सुहसं ठाणं धवलं हत्थमाणं पत्युदयं ॥ श्रव्वाघादी अंतोमुहू कालट्ठदी जहणिदरे । पज्जत्तीसंपूण्णे मरणं पि कदाचि संभव || (गो. जी. २३४-३७) । १०. आ हारकाः - विशिष्टतरपुद्गलाः, तन्निष्पन्नमाहारकम्, अयं (आहारककाययोगः ) च चतुर्दशपूर्वधरस्य समुत्पन्न विशिष्ट प्रयोजनस्य कृताहारकशरीरस्य भवतीति । ( श्रपपा. श्रभय वृ. ४२, पृ. १११ ) । ११. अर्थानाहरते सूक्ष्मान् गत्वा केवलिनोऽन्तिकम् । संशये सति लब्धर्द्धरसंयम जिहासया । यः प्रमत्तस्य मूर्धोत्थो धवलो धातुवर्जितः । अन्तर्मुहूर्त स्थितिक: सर्वव्याघातविच्युतः ॥ पवित्रोत्तमसंस्थानो हस्तमात्रोऽनघद्युतिः । ग्रहारकः स बोद्धव्यो ××× ॥ ( पंच. अमित १, १७५ - ७७, पृ. २४) १२. चतुदेशपूर्व विदा तीर्थकरस्फातिदर्शनादिकतथाविधप्रयोजनोत्पत्तौ सत्यां विशिष्टलब्धिवशादाह्रियते निर्वर्त्यते इत्याहारकम् । × × × उक्तं च - कज्जंमि समुcood सुकेवलिणा विसिट्ठलद्धीए । जं एत्थ आहरिज्जइ भणियं ग्राहारयं तं तु । कार्यं चेदम्-पाणिदय-रिद्धिदंसण सुहुमपयत्थाव गहणहेउ वा । संसयवोच्छेयत्थं गमणं जिणपायमूलंमि ॥ ( प्रज्ञाप. मलय. वृ. २१-२६७, पृ. ४०६ ) । १३. चतुर्दश पूर्वविदा तीर्थकरस्फातिदर्शन। दिकतथाविधप्रयोजनोत्पत्तौ सत्यां विशिष्ट लब्धिवशादाह्रियते निर्वर्त्यते इत्याहारकम् । ( सप्ततिका च. मलय. वृ. ५, पृ. १५०; षष्ठ कर्म. . दे. स्वो वृ. ६, पृ. १२३) । १४. चतुर्दशपूर्वविदा तथाविधकार्योत्पत्तौ विशिष्टलब्धिवशादाह्रियते निर्वर्त्यते इत्याहारकम् । अथवा आहिन्ते गृह्यन्ते तीर्थंककरादिसमीपे सूक्ष्मा जीवावयः पदार्था अनेन इत्याहारकम् । ( शतक मल. हेम. वृ. २-३, पृ. ५; षडशीति हरि. व्या. ३४) । १५. आकाशस्फटिक - स्वच्छं श्रुतकेवलिता कृतम् । अनुत्तरामरेभ्योऽपि कान्तमाहारकं भवेत् ।। ( लोकप्र. ३-६६ ) । २ सूक्ष्म पदार्थों के निर्धारण के लिए अथवा असंयम - के परिहार की इच्छा से प्रसत्तसंयत के द्वारा जो शरीर रचा जाता है वह प्रहारक कहलाता है । आहारक (जीव ) - १. ग्राहरदि सरीराणं तिह एयरवग्गणा य । भासा मणस्स णियदं तम्हा आहार भणियो । ( प्रा. पंचसं. १-१७६; धव. Jain Education International २२४, जैन - लक्षणावली [आहारक- कार्मणबन्धन पु. १, पृ. १५२ उ., गो. जी. ६६४ ) । २. शेषा उक्तविलक्षणा प्रहारका जीवाः श्रोज-लोम-प्रक्षेपाहाराणां यथासम्भवं येन केनचिदाहारेण । (श्रा. प्र. टी. ६८ ) । ३. उदयावण्णसरीरोदएण तद्द ह वयणचित्ताणं | णोकम्मवग्गणाणं गहणं श्राहारयं णाम || ( गो. जी. ६६३ ) । ४. गृह्णाति देहपर्याप्तियोग्यान् यः खलु पुद्गलान् । श्राहारकः स विज्ञेयः XXX ॥ (त. सा. २ - ९४ ) । ५. षट् चाहार शरीरेन्द्रियानप्राण भाषा मनःसंज्ञिकाः पर्याप्तीः यथासम्भवमाहरतीत्याहारकः । (त. सुखबो. २ - ३० ) । ६. आहारयति प्रोज-लोम प्रक्षेपाहा राणामन्यतममाहारमित्याहारक: । ( षडशीति मलय. वृ. १२, पृ. १३४; पंचर्स. मलय. वृ. ८, पृ. १४; षडशीति दे. स्वो. वृ. १ - १४) । ७. ग्राहारकः प्राहारकशरीरलब्धिमान् । ( व्यव. भा. मलय. वृ. १० - ६६६, पृ. १) । १ जो प्रौदारिकादि तीन शरीरवर्गणात्रों में से किसी एक वर्गणा को तथा भाषावर्गणा और मनोवगंणाको नियमसे ग्रहण करता है वह श्राहारक कहलाता है । २ प्रोज, लोम और प्रक्षेप आहार में से किसी एक प्रकार के श्राहार के ग्रहण करने वाले जीव को श्राहारक कहते हैं । ७. आहारक शरीरलब्धि से संयुक्त जीव को प्राहारक कहते हैं । श्राहारक आहारक बन्धन - देखो प्रहारकाहारकबन्धन । यथाऽऽहारकपुद्गलानामाहारकपुद्गलैरेवाहारकाहारकबन्धनम् XXX ( कर्मवि. ग. पू. व्या. १०४) । श्राहारकशरीरपुद्गलों का अन्य आहारकशरीरपुद्गलों के साथ बन्धन कराने वाले कर्म को श्राहारक- श्राहारक बन्धन नामकर्म कहा जाता है । श्राहारक-कार्मरणबन्धन - १. श्राहारग कम्मबंधणं तह । ( कर्मवि. ग. १०४, पृ. ४३)। २. × × × तथाऽऽहारक-कार्मणबन्धनं च तृतीयम् । (कर्मवि. ग. पू. व्या. १०४, पृ. ४३) । ३. तेषामेवाहारकपुद्गलानां पूर्वगृहीतानां गृह्यमाणानां च कार्मणपुद्गलैगृह्यमाणैः पूर्वगृहीतैश्च सह सम्बन्ध आहारककार्मणबन्धनम् । (पंचसं मलय. वृ. ३-११, पृ. १२१ ; कर्मप्र. यशो. टी. १, पृ. ७) । जो नामकर्म श्राहारक और कार्मण पुद्गलों को लाख के समान परस्पर में सम्बन्ध के योग्य करता है उसे श्राहारक - कार्मणबन्धन नामकर्म कहते हैं । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446