Book Title: Jain Lakshanavali Part 1
Author(s): Balchandra Shastri
Publisher: Veer Seva Mandir Trust

View full book text
Previous | Next

Page 331
________________ आस्र (श्र) व ] शुभकर्मागमनमा स्रव: । (बृ. द्रव्यर्स. टी. २८) । १५. कायवाङ्मनसां कर्म स्मृतो योगः स आस्रवः । (त. सा. ४-२ ) । १६. कर्मणामागमद्वारमा स्रवं संप्रचक्षते । स कायवाङ्मनः कर्म योगत्वेन व्यवस्थितः ।। (च. च. १८- ८२ ) । १७. यद्वाक्कायमन:कर्म योगोऽसावास्रवः स्मृतः । कर्मास्रवत्यनेनेति X X X ॥ ( श्रमित. श्रा. ३-३८) । १८. मनस्तनुवचः कर्म योग इत्यभिधीयते । स एवास्रव इत्युक्तस्तत्त्वज्ञानविशारदैः ।। (ज्ञानार्णव १, पृ. ४२ ) । १६. मनोवचन - कायानां यत्स्यात् कर्म स श्राश्रवः । (योगशा. स्व. वि. १-१६, पृ. ११४); मनोवाक्कायकर्माणि योगाः कर्म शुभाशुभम् । यदाश्रवन्ति जन्तूनामाश्रवास्तेन कीर्तिताः । (योगशा. ४–७४); एते योगाः, यस्मात् शभं सद्वेद्यादि श्रशुभमसद्वेद्यादि कर्म प्राश्रवन्ति प्रस्वते तेन कारणेन श्राश्रवा इति कीर्तिताः । श्रस्त्र यते कर्मेभिरित्या स्रवः । (योगशा. स्वो विव. ४ -७४) । २०. शरीरवाङ्मनःकर्म योग एवात्रवो मतः । ( धर्मश. २१ - ८४ ) । २१. आसवति कर्म यतः स श्रास्रव: कायवाङ्मनोव्यापारः । ( षड्द. स. टी. ४७, पृ. १३७ ) । २२. आा समन्तात् स्वति उपढौकते कर्मानेनास्रवः । (मूला. वृ. ५-६) । २३. मिच्छत्ताऽविरइ - कसाय जो हेऊहिं श्रासवइ कम्मं । जीवम्मि उवहिमज्भे जह सलिलं छिद्दणा वाए ।। ( वसु. श्री. ३६ ) । २४. श्रात्मनः कर्मास्रवत्यनेनेत्यास्रवः । स एव त्रिविधवर्गणालम्बन एव योगः कर्मागमनकारणत्वात् श्रास्रवव्यपदेशमर्हति । (त. सुखबो. ६ - २ ) । २५. ज्ञानावृत्त्याऽऽदियोग्याः सद्गधिकरणा येन भावेन पुंसः शस्ताशस्तेन कर्मप्रकृतिपरिणति पुद्गला ह्यास्रवन्ति । आगच्छन्त्यास्रवोऽसावकथि पृथगसदृग्मुखस्तत्प्रदोषप्रष्ठो वा विस्तरेणास्त्रवणमुत मतः कर्मताप्तिः स तेषाम् ॥ (अन. ध. २-३६) । २६. आस्रवन्ति श्रागच्छन्ति ज्ञानावरणादिकर्मभावं तद्योग्या अनन्तप्रदेशिनः समानदेशस्था: पुद्गला येन मिथ्यादर्शनादिना तत्प्रदोष - निह्नवादिना वा विघ्नकरणं तेन जीवपरिणामेन स आस्रवः । अथवा आस्रवणं आस्रवः पुद्गलानां कर्मत्वपरिणतिः । (भ. प्रा. मूला. टी. ३८) । २७. श्राश्रवति प्रदत्ते जीवः कर्म यैस्ते श्राश्रवाः हिंसानृतस्तैन्याब्रह्मपरिग्रहलक्षणाः पञ्च । (श्राव. ह. वृ. मल. हेम. टि. पृ. ८४) । २८. प्रास्रवः कर्मसम्बन्धः Jain Education International २२२, जैन-लक्षणावली [प्रत्रवानुप्रेक्षा XXX। ( विवेकवि. ८ - २५२ ) । २६. योगद्वारेण कर्मागमनमास्रवः । ( श्रारा. सा. टी. ४ ) । ३०. आत्मप्रदेशेषु कर्मपरमाणव आगच्छन्ति स आस्रवो मिथ्यात्वाविरति प्रमाद कषाय-योगरूपः । ( भा. प्रा. टी. ६५ ) । ३१. शुभाशुभकर्मागमनद्वारलक्षण वास्रव उच्यते । (त. वृत्ति श्रुत. १ - ४ ) ; श्रास्रवति आगच्छति श्रात्मप्रदेशसमीपस्थोऽपि पुद्गलपरमाणुसमूहः कर्मत्वेन परिणमतीत्यास्रवः । (त. वृत्ति श्रुत. ६-२ ) ; नूतनकर्मग्रहणकारणम् आस्रव उच्यते । (त. वृत्ति श्रुत. 8- १) । ३२. कर्मपुद्गलादानमास्रव: । ( अध्यात्मसार १८ - १३१) । १ काय, वचन और मन को क्रियारूप योग को श्रस्रव कहते हैं । श्रात्रवनिरोध - कर्मागम निमित्ताऽप्रादुर्भूति रास्रवनिरोधः । तस्य XX X कायवाङ्मनः प्रयोगस्य स्वात्मलाभ हेत्वसन्निधानात् अप्रादुर्भूतिः श्रास्रवनिरोधः इत्युच्यते । (त. वा. ६, १, १ ) । कर्मागम के निमित्तभूत काय, वचन व मन के प्रयोग का प्रादुर्भाव होना, इसे प्रास्रवनिरोध कहते हैं । श्रास्रवभावना - देखो प्रस्रवानुप्रेक्षा । संसारमध्यस्थित समस्तजीवानां मिथ्यात्व कषायाविरतिप्रमादार्त- रौद्रध्यानादिहेतुभिर्निरन्तरं कर्माणि बध्यमानानि सन्ति, इत्यादिचिन्तनमात्रवभावना । ( सम्बोधस. वृ. १६, पृ. १८ ) । समस्त संसारी जीवों के मिथ्यात्व कषाय, श्रविरति, प्रमाद एवं प्रार्त- रौद्र ध्यान आदि कारणों से निरन्तर कर्म बंधा करते हैं; इत्यादि विचार करना, यह श्रावभावना है। प्रास्त्रवानुप्रेक्षा- देखो श्रावभावना | १. आस्रवा इहामुत्रापाययुक्ता महानदी स्रोतोवेगतीक्ष्णा इन्द्रियकषायाव्रतादयः । तत्रेन्द्रियाणि तावत् स्पर्शनादीनि वनगज-वायस-पन्नग-पतङ्ग-हरिणादीन् व्यसनार्णवमवगाहयन्ति तथा कषायादयोऽपीह वध-बन्धापयश:परिक्लेशादीन् जनयन्ति, अमुत्र च नानागतिषु बहुविधदुःखप्रज्वालितासु परिभ्रमयन्तीत्येवमात्रवदोषानुचिन्तनमात्रवानुप्रेक्षा । ( स. सि. ९-७) २. प्रावा हि इहामुत्र चापायप्रसक्ता महानदीस्रोतोवेगतीक्ष्णा इन्द्रियादयः । तद्यथा - प्रभूतयवसोदकप्रमाथावगाहनादिगुणसम्पन्न वनविचारिणः मदान्धा For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446