________________
पालुंछन]
२१३, जैन-लक्षणावली
[आलोचन
खींचते हए खड़े होने को प्रालीढस्थान कहते हैं। निषण्णाय प्रसन्नमनसे विदितदेश-कालस्य शिष्यस्य पालु छन-कम्म-महीरुहमूलच्छेदसमत्थो सकीय- सविनयेनात्मप्रमादनिवेदनं दशभिर्दोषविवजितमालोपरिणामो। साहीणो समभावो पालंछणमिदि समु- चनमित्याख्यायते । (त. वा. ६, २२, २)। ६. प्राद्दिढें ।। (नि. सा. ११०) ।
लोचनं मर्यादया गुरोनिवेदनं पिण्डिताख्यानस्य । (त. कर्मरूप वृक्ष के मलोच्छेद करने में समर्थ ऐसे स्व- भा. हरि. व.-२२)। ७. पालोचनं मर्यादनं मर्याकीय स्वाधीन समभावरूप परिणाम को पालुंछन दया गुरोनिवेदनम् । (त. भा. सिद्ध. वृ. ६-२२)। कहते हैं।
८. पालोचनं प्रमादस्य गुरवे विनिवेदनम् । (त. सा. प्रालेपनबन्ध-देखो अल्लीवणबन्ध । कुडयप्रासा- ७-२२)। ६. एकान्तनिषण्णायापरिश्राविणं दादीनां मृत्पिण्डेष्टकादिभिः प्रलेपदानेनान्योन्यालेप- रहस्याय गुरवे प्रसन्नमनसे विद्यायोग्योपकरणग्रहणानादर्पणादालेपनबन्धः । (त. वा. ५, २४, ६)। दिष प्रश्नविनयमन्तरेण प्रवृत्तस्य विदितदेश-कालस्य भित्ति व भवन आदि के मिट्टी व ईंट आदि से लेप शिष्यस्य सविनयमात्मप्रमादनिवेदनमालोचनमित्युदेने से जो परस्परमें एकरूपता होती है उसे पालेपन- च्यते । (चा. सा. पृ. ६१)। १०. पालोचनं गुरुबन्ध कहते हैं।
निवेदनम्। (स्थाना. अभय. व. ३, ३, १६८)। आलोकितपान-भोजन-१. पालोकितपानभोजन- ११. आलोचनं दशदोषविवजितं गुरवे प्रमादनिवेमिति प्रतिगेहं पात्रमध्यपतितपिण्डश्चक्षुराधुपयुक्तेन दनमालोचनम् । (मला. व. ११-१६)। १२. तत्रा.' प्रत्यवेक्षणीयस्तत्समुत्थागन्तुकसत्त्वसंरक्षणार्थमागत्य च लोचनं गुरोः पुरतः स्वापराधस्य प्रकटनम् । तच्चाप्रतिश्रयं भूयः प्रकाशवति प्रदेशे स्थित्वा सुप्र [त्यसेवनानुलोम्येन प्रायश्चित्तानुलोम्येन च । प्रासेवनावेक्षितं पानभोजनं विधाय प्रकाशप्रदेशावस्थितेन नुलोम्यं येन क्रमेणातिचार आसेवितस्तेनैव क्रमेण बल्गनीयम् । (त. भा. सिद्ध. व. ७-३)। २. प्रा- गुरोः पुरतः प्रकटनम् । प्रायश्चित्तानुलोम्यं च गीतालोक्यते स्मालोकितम् । पानं च भोजनं च पानभो- र्थस्य शिष्यस्य भवति । (योगशा. स्वो. विव. ४-६०, जनम् । आलोकितं च तत्पानभोजनं चालोकित- प्र.३१२)। १३. तत्र गुरवे स्वयं कृतवर्तमानप्रमादपानभोजनम् ॥ (त. सुखबो. ७-४)। ३. पानं च निवेदनं निर्दोषमालोचनम् । (त. सुखबो. वृ. ६-२२, भोजनं च पान-भोजने, आलोकिते सूर्यप्रत्यक्षेण पुनः पृ. २१६)। १४. पालोचनं सत्कर्मणां वर्तमानशुपुननिरीक्षिते ये पान-भोजने ते आलोकितपान- भाशुभकर्मविपाकानामात्मनोऽत्यन्तभेदेनोपलम्भनम् । भोजने । अथवा पानं च भोजनं च पानभोजनं समा- अन. ध. स्वो. टी. ८-६४)। १५. पाङ मर्यादाहारो द्वन्द्वः। आलोकितं च तत् पानभोजनं च पालो- याम् । सा च मर्यादा इयम्--जह कितपानभोजनम् । (त. वृत्ति श्रुत. ७-४) । कज्जमकज्ज उज्जुए भणइ । तं तह पालोएज्जा २ प्रकाश में देख कर भोजन-पान करने को आलोकित- माया-मयविप्पमुक्को य । अनया मर्यादयाxxx पान-भोजन कहते हैं।
लोकनं लोचना प्रकटीकरणम् आलोचनम्, गुरोः अालोचन -देखो आलोचना। १. सुहमसुहम्- पुरतो वचसा प्रकटीकरणमिति भावः । यत् प्रायदिणं संपडिय अणेयवित्थरविसेसं । तं दोसं जो श्चित्तमालोचनामात्रेण शुद्धयति तदालोचनाहतया चेददि स खलु आलोयणं चेदा॥ (समयप्रा. ४०५)। कारणे कार्योपचारादालोचनम् । (व्यव. भा. मलय. २. जो पस्सदि अप्पाणं समभावे संठवित्त परिणाम। वृ. १-५३, पृ. २०)। १६. एकान्तनिषण्णाय आलोयणमिदि जाणह परमजिणंदस्स उवएसं ॥ (नि. प्रसन्नचेतसे विज्ञातदोष-देश-कालाय गुरवे तादृशेन सा. १०६) । ३. तत्र गुरवे प्रमादनिवेदनं दशदोष- शिष्येण विनयसहितं यथाभवत्येवमवञ्चनशीलेन विवजितमालोचनम् । (स. सि. ९-२२; त. श्लो. शिशुवत्सरलबुद्धिना प्रात्मप्रमादप्रकाशनं निवेदन६-२२)। ४. पालोचनं विवरणं प्रकाशनमाख्यानं माराधनाभगवतीकथितदशदोषरहितमालोचनम् । प्रादुःकरणमित्यनर्थान्तरम् । (त. भा. ६-२२)। (त. वृत्ति श्रुत. ६-२२; कातिके. टी. ४४६)। ५. तत्र गुरवे प्रमादनिवेदनं दशदोषजितमालोच- १७. गुरोरने स्वप्रमादनिवेदनं दशदोषरहितमालोचनम् । तेषु नवसु प्रायश्चित्तविकल्पेषु गुरवे एकान्ते नम् । (भावप्रा. टी. ७८) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org