________________
प्रारम्भभक्तकथा]
२. श्रारम्भ
मा प्रहर्षः प्रारम्भक्रिया (स. सि. ६-५; त. वा. ६, ५, ११; त. वृत्ति श्रुत. ६ - ५ ) । क्रियमाणेऽन्यैः स्वयं हर्ष प्रमादिनः । सा प्रारम्भक्रियात्यन्तं तात्पर्यं वाञ्छितादिषु ।। (ह. पु. ५८, ७६) । ३. छेदनादिक्रियासक्तचित्तत्वं स्वस्य यद् भवेत् । परेण तत्कृतौ हर्षः सेहारम्भक्रिया मता ॥ (त. श्लो. ६, ५, २३) । ४. भूम्यादिकायोपघातलक्षणा शुष्कतृणादिछेद लेखनादिका वाऽप्यारम्भक्रिया । ( त. भा. सिद्ध. वृ. ६-६ ) । १ प्राणियों के छेदन-भेदन श्रादि क्रियानों में स्वयं प्रवृत्त होने को, तथा अन्य को प्रवृत्त देखकर हर्षित होने को प्रारम्भक्रिया कहते हैं । श्रारम्भभवतकथा - ग्राम- नगराद्याश्रयाश्छाग-महिष्यादयः, आरण्यका आटविकास्तित्तिर- कुरङ्ग-लावकादयः एतावन्तोऽमुकस्य रसवत्यां हत्वा संस्क्रियन्त इत्येवंरूपा । (श्राव. ह. वृ. मल. हे. टि. पृ. ९२ ) । प्रमुक के यहां भोज में ग्राम-नगरादि के श्राश्रित रहने वाले बकरे वा भैंसा आदि इतनी संख्या में तथा जंगल में रहने वाले तीतर व हिरण श्रादि इतनी संख्या में मार कर पकाए जाने वाले हैं, इत्यादि प्रकार की कथावार्ता को प्रारम्भभक्तकथा कहते हैं । प्रारम्भिकी क्रिया - देखो प्रारम्भक्रिया । प्रारम्भः पृथिव्याद्युपमर्दः, उक्तं च- प्रारंभी उद्दवतो सुद्धनाणं तु सव्वेसि ॥ श्रारम्भः प्रयोजनं कारणं यस्याः साप्रारम्भिकी। (प्रज्ञाप. मलय. वृ. २२ - २८४, पृ. ४४७) ।
पृथिवीकायादि जीवों के संहाररूप प्रारम्भ ही जिस क्रिया का प्रयोजन हो उसे प्रारम्भिकी क्रिया कहते हैं । श्रारम्भ-प्रेषोद्दिष्टवर्जक - १. वज्जे सावज्जमारंभं अट्ठमि पडिवण्णो ||६|| अवरेणावि आरंभ णवमी नोकरावए । दसमी पुण उद्दिट्ठ फासूयं पिण भुं ||७|| (गु. गु. षट्. स्वो वृ. १५) । २. प्रारम्भश्च स्वयं कृष्यादिकरणम् प्रेषश्च प्रेषणं परेषां पापकर्मसु व्यापारणम्, उद्दिष्टं च तमेव श्रावकमुद्दिश्य सचेतनमचेतनीकृतं पक्वं वा यो वर्जयति परिहरति स आरम्भ-प्रेषोद्दिष्टवर्जकः । (सम्बोध. स. वृ. ६१, पृ. ४५) ।
२ जो श्रावक कृषि श्रादि करने रूप प्रारम्भ को, दूसरों को पापकार्यों में प्रवृत्त कराने रूप प्रेषण को,
Jain Education International
२०८, जैन- लक्षणावली
[आरम्भविरत
तथा अपने उद्देश्य से श्रचित्त किये गये अथवा unty गए सचेतन उद्दिष्ट (भोज्य पदार्थ ) को छोड़ देता है उसे प्रारम्भ प्रेष-उद्दिष्टवर्जक (प्राठवीं, नौवीं और दसवीं इन तीन प्रतिमाओं का परिपालक ) कहा जाता है । आरम्भविरत - १. सेवा - कृषि - वाणिज्यप्रमुखादारम्भतो व्युपारमति । प्राणातिपातहेतोर्योऽसावारम्भविनिवृत्तः ॥ ( रत्नक. १४५ ) । २. जो आरंभ ण कुणदि प्रणं ण कारयदि णेव अणुमण्णे । हिंसा संतट्ठमणो चत्तारंभो हवे सो हु ।। ( कार्तिक. ३८५) । ३. एवं चिय प्रारंभं वज्जइ सावज्जमट्ठमासं व । तप्पडमा XXX ॥ (श्रा. प्र. वि. १०-१४) । ४. प्रारम्भविनिवृत्तो ऽसि मसि - कृषि - वाणिज्यप्रमुखादारम्भात् प्राणातिपातहेतोविरतो भवति । (चा. सा. पू. १६) । ५. सर्वप्राणिध्वंस हेतुं विदित्वा यो नाssरम्भं धर्मवित् तत्करोति । मन्दीभूतद्वेषरागादिवृत्तिः सोडनारम्भः कथ्यते तत्त्वबोधः ।। (धर्मप. २०-६० ) । ६. निरारम्भः स विज्ञेयो मुनीन्द्रैर्हतकल्मषैः । कृपालुः सर्वजीवानां नारम्भं विदधाति यः ॥ ( सुभा. सं. ८४० ) । ७. विलोक्य षड्जीवदिघ तमुच्चरारम्भमत्यस्यति यो विवेकी । आरम्भमुक्तः स मतो मुनीन्द्रविरागिकः संयम-वृक्षसेकी । ( अमित श्रा. ७, ७४) । ८. जं किंचि गिहारंभं बहु योगं वा सया विवज्जेइ । आरभणियत्तमई सो अट्ठमु सावग्रो भणि ॥ ( वसु. श्री. २६८ ) । ६. अष्टी मासान् ( पूर्व प्रतिमानुष्ठान सहित ) स्वयमारम्भं न करोतीत्यष्टमी। × × × वज्जे सावज्जमारंभ अट्ठमि पडिवन्न ||५|| (योगशा. स्वो विव. ३- १८४, पृ. २७२) । १०. निरूढसप्तनिष्ठोंऽगिघाताङ्गत्वात्करोति न । न कारयति कृष्यादीनारम्भविरतस्त्रिधा ।। (सा. ध. ७ - २१ ) । ११. यः सेवा - कृषि - वाणिज्यव्यापारत्यजनं भजेत् । प्राण्यभिघातसंत्यागादारम्भविरतो भवेत् ।। ( भावसं वाम ५४० ) । १२. निर्व्यूढसप्तधर्मोऽङ्गिवधहेतून् करोति न । न कारयति कृष्यादीनारम्भर हितस्त्रिधा || ( धर्मसं. श्री. ८-३६) । १३. सर्वतो देशतश्चापि यत्रारम्भस्य वर्जनम् । अष्टमी प्रतिमा साXXX ।। (लाटीसं. ७-३१) ।
१ हिंसा के कारणभूत सेवा, कृषि व वाणिज्य श्रादि प्रारम्भों का परित्याग करने वाले श्रावक को
For Private & Personal Use Only
www.jainelibrary.org