________________
आरभटा]
२०७, जैन-लक्षणावली
[प्रारम्भक्रिया
पठन्ति । तत्रैवं शब्दसंस्कारमाचक्षते-पायोजिका- सचित्तहिंसाद्यपकरणस्याद्यः प्रक्रम. आरम्भः। (भ. करणमिति । अयं चात्रान्वयार्थः-पाइ मर्यादायाम्, प्रा. विजयो. ८११, अन. ध. स्वो. टी. ४-२७); या मर्यादया केवलिदृष्टया शुभानां योगानां व्यापा- पृथिव्यादिविषयो व्यापार प्रारम्भः। (भ. प्रा. रणमायोजिका, भावे बुञ्, तस्याः करणमायोजिका- विजयो. ८२०)। १०. प्रादौ क्रमः प्रक्रम प्रारम्भः । करणम् । (प्रज्ञाप. मलय. वृ. ३६, पृ. ६०४; पंचसं. (चा. सा. पृ. ३६)। ११. प्रारभ्यन्ते विनाश्यन्त मलय. वृ. १-१५, पृ. २८) । २. प्रायोजिकाकरण इति प्रारम्भाः जीवाः, अथवा प्रारम्भः कृष्यादिनाम केवलिसमुद्घातादर्वाग्भवति, तत्राङ् मर्यादा- व्यापारः, अथवा प्रारम्भो जीवानामुपद्रवणम् । याम्, प्रा मर्यादया केवलिदृष्ट्या योजनं व्यापारणमा- (प्रश्नव्या. वृ. ११) । १२.xxxअंगि[अग्नि-] योजनम्, तच्चातिशुभयोगानामवसेयम्, प्रायोजन- वातादिः स्यादारम्भो दयोज्झितः ॥ (प्राचा. सा. मायोजिका, तस्या: करणमायोजिकाकरणम् । (पंचसं. ५-१३) । १३. अपद्रावयतो जीवितात्परं व्यपरोउदी. क. मलय. वृ. ७६, पृ. १४७)।
पयतो व्यापार प्रारम्भः। (व्यव. भा. मलय.व. केवलिसमुद्घात के पूर्व जो अतिशय शुभ योगों का १-४६; प्रव. सारो. वृ. १०६०) । १४. प्राणिनः प्रायोजन (व्यापार) किया जाता है उसे प्रायोजिका- प्राणव्यपरोप प्रारम्भः। (भा. प्रा. टी. ९६)। करण कहते हैं। इसे दूसरे नामों से प्रावजित- १५. प्राणव्यपरोपणादीनां प्रथमारम्भ एव प्रारम्भः । करण और आवर्जीकरण भी कहा जाता है। (त. वृत्ति श्रुत. ६-८); प्रारभ्यत इत्यारम्भः प्रारभटा–१. वितहकरणम्मि तुरियं अण्णं अण्णं प्राणिपीडाहेतुापारः । (त. वृत्ति श्रुत. ६-१५) । व गिव्ह प्रारभडा। (पंचव. २४६); आरभडा १ कार्य के प्रारम्भ कर देने को प्रारम्भ कहा जाता प्रत्युपेक्षणेति प्रविधिक्रिया । (पंचव. हरि. व. है। जीवों को पीड़ा पहुंचाने वाला जो व्यापार २४५); वितथकरणे वा प्रस्फोटनाद्यन्यथासेवने वा (प्रवृत्ति) होता है वह भी प्रारम्भ कहलाता है। आरभटा, त्वरितं वा द्रुतं वा सर्वमारभमाणस्य, आरम्भकथा -- तित्तिरादीनामियतां तत्रोपयोग अन्यदर्द्धप्रत्युपेक्षितमेव मुक्त्वा कल्पमन्यद्वा गृह्णतः इत्यारम्भकथा । (स्थाना. अभय. वृ. ४, २, ४८२, प्रारभडेति । (पञ्चव. हरि. वृ. २४६)। २. वितह- पृ. १६६)। करणेण तुरियं, अन्नन्नागिन्हणे व प्रारभडा। (गु. वहां इतने तीतर आदि का उपयोग होना चाहिये, गु. षट्. स्वो. वृ. २८, पृ. ६१)
इत्यादि प्रकार की प्राणिविघात से सम्बद्ध कथा १ झाड़ने प्रादिके अन्यथा सेवन में, अथवा शीघ्रता से का नाम प्रारम्भकथा है। प्रारम्भ करते हुए, अथवा अर्ध प्रत्युपेक्षित को छोड़ प्रारम्भकोपदेश-१. प्रारम्भकेभ्यः कृषीबलादिकर अन्य कल्प को ग्रहण करते हए प्रारभटा नामक भ्यः क्षित्युदक-ज्वलन-पवन-वनस्पत्यारम्भोऽनेनोपादोष (प्रतिलेखनादोष) होता है।
येन कर्तव्य इत्याख्यानमारम्भकोपदेशः । (त. वा. प्रारम्भ-१. प्रक्रम प्रारम्भः। (स. सि. ६-८ ७, २१, २१; चा. सा. पृ. ६)। २. पामरादीनाप्रारम्भः प्राणिपीडाहेतुव्यापारः । (स. सि. ६-१५)। मने एवं कथयति-भूरेवं कृष्यते, उदकमेवं निष्का२. प्राणिवधस्त्वारम्भः। (त. भा. ६-६)। ३. ष्यते, वनदाह एवं क्रियते, क्षुपादय एवं चिकित्स्यन्ते, प्रारम्भो हैंस्र कर्म। हिंसनशीला हिंस्राः, तेषां कर्म इत्याद्यारम्भ अनेनोपायेन क्रियते इत्यादिकथनं हैंसमारम्भ इत्युच्यते । (त. वा. ६, १५, २)। प्रारम्भोपदेशनामा चतुर्थः पापोपदेशो भवति । (त. ४. प्रारंभा उद्दवउxxxI (व्यव. सू. भा. १, वृत्ति श्रुत. ७-२१)। ४६, पृ. १८; प्रव, सारो. १०६०) । ५. प्राणाति- १ कृषि प्रादि प्रारम्भके करने वाले मनुष्योंको भूमि पातादिक्रियावृत्तिरारम्भः । (त. भा. हरि. व. खोदने, जल सींचने और वनस्पति काटने प्रादिरूप ६-६) । ६. कृष्यादिकस्त्वारम्भः । (श्रा. प्र. टी. हिंसामय प्रारम्भ का उपदेश दे
हिंसामय प्रारम्भ का उपदेश देने को प्रारम्भकोप१०७)। ७. प्राणातिपातादिक्रियानिवृत्तिरारम्भः। देश (अनर्थदण्ड) कहते हैं। (त. भा. सिद्ध. वृ.६-६)। ८. प्राणि-प्राणवियोज- प्रारम्भक्रिया-१. छेदन-भेदन-विशस-(विस्र सनमारम्भो णाम । (धव. पु. १३, पृ. ४६) । ६. त. वा.) नादिक्रियापरत्वमन्येन वा प्रारम्भे क्रिय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org