________________
प्राय]
२०६, जैन-लक्षणावली
[आयोजिकाकरण
यः स प्रवचनार्थकथनेनानग्राहकोऽक्षनिषद्याद्यनज्ञायी एति भवधारणं प्रतीति प्रायुः । (धव. पु. १३, पृ. आम्नायार्थवाचकः, प्राचारगोचरविषयं स्वाध्यायं ३६२)। ६. भवधारणसहावं आउग्रं । (जयध. २, वा । (योगशा. स्वो. विव. ४-६०)।
पृ. २१)। १०. चतुर्गतिसमापन्नः प्राणी स्थानात् १ आम्नाय के अनुसार प्रागम के उत्सर्ग और अप- स्थानान्तरमेति यद्वशात् तदायुः । (पंचसं. स्वो. वृ. वादरूप अर्थ के प्रतिपादन करने वाले प्राचार्य को ३-१, पृ. १०७)। ११. न-तिर्यङ-नारकामर्त्य भेदाआम्नायार्थवाचक कहते हैं। वह परमषिप्रोक्त दायुश्चतुर्विधम् । स्व-स्वजन्मनि जन्तूनां धारक परमागम के अर्थ का व्याख्यान करके शिष्यों का गुप्तिसन्निभम् ।। (त्रि. श. पु. च. २, ३, ४७२)। अनुग्रह किया करता है। यह प्रव्राजक प्रादि पांच १२. आयुर्नरकादिगतिस्थितिकारणपुद्गलप्रचयः । प्राचार्यभेदों में अन्तिम है।
(मूला. वृ. १२-२); नारक-तिर्यङ्-मनुष्य-देवभवआय-प्रायः सम्यग्दर्शनाद्यवाप्तिलक्षणःXXXI धारणहेतुः कर्मपुद्गलपिण्ड आयुः, औदारिक-तन्मिश्र. (समवा. अभय. वृ. ३३)।
वैक्रियिक-तन्मिश्रशरीरधारणलक्षणं वा प्रायः । सम्यग्दर्शनादि गुणों की प्राप्ति को प्राय कहते हैं। (मूला. व. १२-६४)। १३. आयु:कर्म पञ्चम, प्रायतन-सम्यक्त्वादिगुणानामायतनं गृहमावास जीवस्य चतुर्गतिष्ववस्थितिकारणम् । (कर्मवि. पू. आश्रय आधारकरणं निमित्तमायतनं भण्यते । (ब. व्या. ६, पृ. ५)। १४. एति गच्छति प्रतिबन्धकतां द्रव्यसं. टी. ४१, पृ. १४८) ।
नारकादिकुगतेनिष्क्रामितुमनसो जन्तोरित्यायुः । सम्यग्दर्शनादि गणों के आधार, पाश्रय या निमित्त (कर्मवि. पर. व्या. ६, प. ६)। १५. एति प्रा. को प्रायतन कहते हैं।
गच्छति प्रतिबन्धकतां स्वकृतकर्मबद्धनरकादिगतेप्रायास-आयासो दुःखहेतुश्चेष्टाविशेषः, प्रहरण- निष्क्रमितुमनसो जन्तोः इत्यायुः । (प्रज्ञाव. मलय. सहायान्वेषणं संरम्भावेशारुणविलोचन-स्वेदद्रवप्रवाह- व. २३-२८८, पृ. ४५४; पंचसं. मलय. व. ३-१, प्रहारवेदनादिकः । (त. भा. सि. वृ. ६-६, पृ. १६२)। पृ. १०७; प्रव. सारो. वृ. १२५०; कर्मप्र. यशो. दुःख के कारणभूत चेष्टाविशेष को प्रायास कहते हैं। व. १, १, पृ. २) । १६. एति गच्छति अनेन गत्यपायु कर्म-१. एति अनेन नारकादिभवमिति न्तरमित्यायुः, यद्वा एति आगच्छति प्रतिबन्धकतां आयुः । (स. सि. ८-४; तः वृत्ति श्रुत. ८-४; त. स्वकृतकर्मावाप्तनरकादिदुर्गनिर्गन्तुमनसोऽपि जन्तोसुखबो..-४)। २. चतुष्प्रकारमायुष्कंXxx रित्यायुः,XXX यद्वा आयाति भवाद् भवान्तरं स्थितिसत्कारणं स्मृतम् ।। (वरांग. ४-३३) । ३. संक्रामतां जन्तूनां निश्चयेनोदयमागच्छति xxx यद्भावाभावयोर्जीवित-मरणं तदायुः । यस्य भावात् इत्यायुःशब्दसिद्धिः । Xxx अथवा प्रायान्त्युप
आत्मनः जीवितं भवति, यस्य चाभावात् मृत इत्यु- भोगाय तस्मिन्नुदिते सति तद्भवप्रायोग्याणि सर्वाच्यते तद् भवधारणमायुरित्युच्यते। (त. वा.८, १०, ण्यपि शेषकर्माणीत्यायुः। (कर्मवि. दे. स्वो व.३, २)। ४. नारक-तिर्यग्योनी-सुर-मनुष्य-[ योनि- पृ. ५)। मनुष्य-] देवानां भवनशरीरस्थितिकारणमायुष्कम् । १ नारक प्रादि भव को प्राप्त कराने वाले कर्म को (अनुयो. हरि. वृ. पृ. ६३)। ५. एति याति चेत्यायुः, अनुभतमेति अननुभूतं च याति । (श्रा.प्र. टी. ११,
प्रायोग्य काल-सगजीविदतिभागस्स पढधर्मसं. मलय. ६०८)। ६. आयुरिति अवस्थिति- मसमयप्पहुदि जाव विस्समणकालअप्रंतरहेट्ठिमसमग्रो हेतवः कर्मपुद्गलाः। (प्राचारा. शी. वृ. २, १, पृ. त्ति आउप्रबंघपायोग्गकालो । (धव. पु. १०, पृ. १२)। ७. यद्भावाभावयोर्जीवित-मरणं तदायुः । (त. ४२२)। श्लो. ८-१०)। ८. एति भवधारणं प्रति इत्यायः। अपने जीवित-भुज्यमान आयु-के त्रिभाग के जे पोग्गला मिच्छत्तादिकारणेहि णिरयादिभवधारण- प्रथम समय से लेकर विश्रामकाल के अनन्तर सत्तिपरिणदा जीवणिविट्ठा ते पाउअसण्णिदा (अव्यवहित) अधस्तन समय तक का काल नवीन होंति । (धव. पु. ६, पृ. १२); भवधारणमेदि प्रायु के बन्ध के योग्य होता है। कुणदि त्ति पाउनं । (धव. पु. १३, पृ. २०९); प्रायोजिकाकरण-१. अपरे 'पाउज्जियाकरणं'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org