Book Title: Jain Lakshanavali Part 1
Author(s): Balchandra Shastri
Publisher: Veer Seva Mandir Trust
View full book text
________________
आनयनप्रयोग] १६८, जैन-लक्षणावली
[प्रानुपूर्वी आनयेतीङ्गितः किञ्चिद् ज्ञापनानयनं मतम् ॥ वेशक्रमनियामकमानपूर्वी नामेत्यपरे। (त. भा. ८, (लाटीसं. ६-१२६)।
१२) । २. प्रानुपूर्वी नाम यदुदयादपान्तरालगती १ प्रतिज्ञात देश में स्थित रहते हए प्रयोजन के वश नियतदेशमनुश्रेणिगमनम् । (श्रा. प्र. टी. २१)। मर्यादित क्षेत्र के बाहर से जिस किसी वस्तु के ३. आनुपूर्वी-वृषभनासिकान्यस्तरज्जूसंस्थानीया, मंगाने को प्रानयन कहते हैं।
यया कर्मपुद्गलसंहत्या विशिष्टं स्थानं प्राप्यतेऽसौ, प्रानयनप्रयोग-देखो आनयन । १. विशिष्टावधिके यया वोवोत्तमागाधश्चरणादिरूपो नियमतः शरीरभूप्रदेशाभिग्रहे परतो गमनासंभवात् सतो यदन्यो- विशेषो भवति साऽऽनुपूर्वीति । (प्राव. नि. हरि. वृ. ऽवधिकृतदेशाद बहिर्वतिनः सचित्तादिद्रव्यस्यानयनाय १२२, पृ.८४)। ४. भवाद् भवं नयत्यानुपूा यया प्रयुज्यते 'त्वयेदमानेयम्' सन्देशकप्रदानादिना प्रानय- साऽऽनुपूर्वी वृषभाकर्षणरज्जुकल्पा । (पंचसं. च. स्वो. नप्रयोगः । आनायनप्रयोग इत्यपरे पठन्ति । (त. भा. वृ. ३-१२७, पृ. ३८)। ५. पुव्वत्तरसरीराणमन्तरेहरि. व सिद्ध. वृ. ७-२६; प्राव. हरि. वृ. ६, पृ. एग-दो-तिण्णिसमए वट्टमाणजीवस्स जस्स कम्मस्स ८३५, श्रा. प्र. टी. ३२०)। २ प्रानयने विवक्षित- उदएण जीवपदेसाण विसिट्रो संठाणविसेसो होदि क्षेत्राद बहिर्वर्तमानस्य सचेतनादिद्रव्यस्य विवक्षितक्षे- तस्य प्राणुपून्वि त्ति सण्णा । (धव. पु. ६, पृ. ५६); त्रप्रापणे प्रयोगः, स्वयं गमने ब्रतभङ्गभयादन्यस्य । मुक्कपुव्वसरीरस्स अगहिदुत्तरसरीरस्स जीवस्स अट्ठस्वयमेव वा गच्छत: सन्देशादिना व्यापारणमानयन- कम्मक्खंधेहिं एयत्तमुवगयस्स हंसधवलविस्सासोवचप्रयोगः । (धर्मबि. वृ. ३-३२) ।
एहि उवचियपंचवण्णकम्मक्खधंतस्स विसिट्टमुहागादेखो पानयन ।
रेण जीवपदेसाणं अणु परिवाडीए परिणामो प्राणुपानापानपर्याप्ति-देखो पानपानपर्याप्ति । पुवी णाम । (धव. पु. १३, पृ. ३७१)। ६. प्रानुउच्छवासनिस्सरणशक्ते निष्पत्तिनिमित्तपुद्गलप्रचया- पूर्वी च क्षेत्रसन्निवेशक्रमः, यत्कर्मोदयादतिशयेन वाप्तिरानापानपर्याप्तिः । (धव. पु. १, पृ. २५५)। तद्गमनानुगुण्यं स्यात् तदप्यानुपूर्वीशब्दवाच्यम् । देखो पानपानपर्याप्ति।
(त. भा. सिद्ध. व. ८-१२) । ७. यदुदयादन्तरालप्रानुगामिक प्रवधि-देखो अनुगामी। १. प्रानुः गतौ जीवो याति तदानुपूर्वी नाम । (समवा. अभय. गामिकं यत्रक्वचिदुत्पन्न क्षेत्रान्तरगतस्यापि न प्रतिपतति भास्करवत् घटरक्तभाववच्च। (त. भा. भवान्तरोत्पत्तिस्थानं गच्छतो जीवस्यानुश्रेणिनियता १-२३)। २. अनुगमनशीलम् प्रानुगामिकम्, अव- गमनपरिपाटीहानुपूर्वीत्युच्यते, तद्विपाकवेद्य धिज्ञानिनं लोचनवद् गच्छन्तमनुगच्छतीति भावार्थः। प्रकृतिरपि प्रानुपूर्वी। (कर्मस्त. गो. वृ. ९-१०, (नन्दी. हरि. व. १५, पृ. २३)। ३. अनुगमनशील पृ. ८६)। ६. नारय-तिरिय-नरामरभवेसु जंतस्स प्रानुगामिकः लोचनवत् । (प्राव. नि. हरि. वृ. ५६, अंतरगईए। अणुपुव्वीए उदगो सा चउहा सुणसु पृ. ४२)। ४. तथा गच्छन्तं पुरुषमा समन्तादन- जह होइ॥ (कर्मवि. गर्ग. १२१, पृ. ५०)। १०. गच्छतीत्येवंशीलमानुगामि प्रानुगाम्येव वाऽऽनुगामि- आनुपूर्वी नरकादिका, यदुदये जीवो नरकादो गच्छति, कः । स्वार्थे कः प्रत्ययः। अथवा अनुगमः प्रयोजनं नरकादिनयने कारणं रज्जुवद् वृषभस्य । (कर्मवि. पू. यस्य स आनुगामिकः, लोचनवत् गच्छन्तमनु- व्या. ७५, पृ. ३३)। ११. तथा कूर्पर-लांगलगच्छति सोऽवधिरानुगामिक इति भावः । (प्रज्ञाप. गोमूत्रिकाकाररूपेण यथाक्रमं द्वि-त्रि-चतुःसमयमलय. वृ. ३३-३१७, पृ. ५३६)। ५. उत्पत्तिक्षेत्रा- प्रमाणेन विग्रहेण भवान्तरोत्पत्तिस्थानं गच्छतो दन्यत्राप्यनुवर्तमानमानुगामिकम् । (जैनत. ११, जीवस्यानुश्रेणिगमनं प्रानुपूर्वी, तन्निबन्धनं नाम पृ.७)।
अानुपूर्वीनाम । (सप्ततिका मलय. वृ. ५, पृ. देखो अनुगामी अवधि ।
१५२) । १२. प्रानुपूर्वी नाम यदुदयादन्तरालगतौ प्रानुपूर्वो-१. गतावुत्पत्तुकामस्यान्तर्गतौ वर्तमा- नियतदेशमनुसृत्य अनुश्रेणिगमनं भवति । नियत नस्य तदभिमुखमानुपूर्व्या तत्प्रापणसमर्थमानुपूर्वी ना- एवाङ्गविन्यास इत्यन्ये । (धर्मसं. मलय. वृ, ६१८)। मेति । निर्माणनिमितानां शरीराङ्गोपाङ्गानां विनि- १३. कूर्पर-लाङ्गल-गोमूत्रिकाकाररूपेण यथाक्रमं द्वि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446