________________
आनयनप्रयोग] १६८, जैन-लक्षणावली
[प्रानुपूर्वी आनयेतीङ्गितः किञ्चिद् ज्ञापनानयनं मतम् ॥ वेशक्रमनियामकमानपूर्वी नामेत्यपरे। (त. भा. ८, (लाटीसं. ६-१२६)।
१२) । २. प्रानुपूर्वी नाम यदुदयादपान्तरालगती १ प्रतिज्ञात देश में स्थित रहते हए प्रयोजन के वश नियतदेशमनुश्रेणिगमनम् । (श्रा. प्र. टी. २१)। मर्यादित क्षेत्र के बाहर से जिस किसी वस्तु के ३. आनुपूर्वी-वृषभनासिकान्यस्तरज्जूसंस्थानीया, मंगाने को प्रानयन कहते हैं।
यया कर्मपुद्गलसंहत्या विशिष्टं स्थानं प्राप्यतेऽसौ, प्रानयनप्रयोग-देखो आनयन । १. विशिष्टावधिके यया वोवोत्तमागाधश्चरणादिरूपो नियमतः शरीरभूप्रदेशाभिग्रहे परतो गमनासंभवात् सतो यदन्यो- विशेषो भवति साऽऽनुपूर्वीति । (प्राव. नि. हरि. वृ. ऽवधिकृतदेशाद बहिर्वतिनः सचित्तादिद्रव्यस्यानयनाय १२२, पृ.८४)। ४. भवाद् भवं नयत्यानुपूा यया प्रयुज्यते 'त्वयेदमानेयम्' सन्देशकप्रदानादिना प्रानय- साऽऽनुपूर्वी वृषभाकर्षणरज्जुकल्पा । (पंचसं. च. स्वो. नप्रयोगः । आनायनप्रयोग इत्यपरे पठन्ति । (त. भा. वृ. ३-१२७, पृ. ३८)। ५. पुव्वत्तरसरीराणमन्तरेहरि. व सिद्ध. वृ. ७-२६; प्राव. हरि. वृ. ६, पृ. एग-दो-तिण्णिसमए वट्टमाणजीवस्स जस्स कम्मस्स ८३५, श्रा. प्र. टी. ३२०)। २ प्रानयने विवक्षित- उदएण जीवपदेसाण विसिट्रो संठाणविसेसो होदि क्षेत्राद बहिर्वर्तमानस्य सचेतनादिद्रव्यस्य विवक्षितक्षे- तस्य प्राणुपून्वि त्ति सण्णा । (धव. पु. ६, पृ. ५६); त्रप्रापणे प्रयोगः, स्वयं गमने ब्रतभङ्गभयादन्यस्य । मुक्कपुव्वसरीरस्स अगहिदुत्तरसरीरस्स जीवस्स अट्ठस्वयमेव वा गच्छत: सन्देशादिना व्यापारणमानयन- कम्मक्खंधेहिं एयत्तमुवगयस्स हंसधवलविस्सासोवचप्रयोगः । (धर्मबि. वृ. ३-३२) ।
एहि उवचियपंचवण्णकम्मक्खधंतस्स विसिट्टमुहागादेखो पानयन ।
रेण जीवपदेसाणं अणु परिवाडीए परिणामो प्राणुपानापानपर्याप्ति-देखो पानपानपर्याप्ति । पुवी णाम । (धव. पु. १३, पृ. ३७१)। ६. प्रानुउच्छवासनिस्सरणशक्ते निष्पत्तिनिमित्तपुद्गलप्रचया- पूर्वी च क्षेत्रसन्निवेशक्रमः, यत्कर्मोदयादतिशयेन वाप्तिरानापानपर्याप्तिः । (धव. पु. १, पृ. २५५)। तद्गमनानुगुण्यं स्यात् तदप्यानुपूर्वीशब्दवाच्यम् । देखो पानपानपर्याप्ति।
(त. भा. सिद्ध. व. ८-१२) । ७. यदुदयादन्तरालप्रानुगामिक प्रवधि-देखो अनुगामी। १. प्रानुः गतौ जीवो याति तदानुपूर्वी नाम । (समवा. अभय. गामिकं यत्रक्वचिदुत्पन्न क्षेत्रान्तरगतस्यापि न प्रतिपतति भास्करवत् घटरक्तभाववच्च। (त. भा. भवान्तरोत्पत्तिस्थानं गच्छतो जीवस्यानुश्रेणिनियता १-२३)। २. अनुगमनशीलम् प्रानुगामिकम्, अव- गमनपरिपाटीहानुपूर्वीत्युच्यते, तद्विपाकवेद्य धिज्ञानिनं लोचनवद् गच्छन्तमनुगच्छतीति भावार्थः। प्रकृतिरपि प्रानुपूर्वी। (कर्मस्त. गो. वृ. ९-१०, (नन्दी. हरि. व. १५, पृ. २३)। ३. अनुगमनशील पृ. ८६)। ६. नारय-तिरिय-नरामरभवेसु जंतस्स प्रानुगामिकः लोचनवत् । (प्राव. नि. हरि. वृ. ५६, अंतरगईए। अणुपुव्वीए उदगो सा चउहा सुणसु पृ. ४२)। ४. तथा गच्छन्तं पुरुषमा समन्तादन- जह होइ॥ (कर्मवि. गर्ग. १२१, पृ. ५०)। १०. गच्छतीत्येवंशीलमानुगामि प्रानुगाम्येव वाऽऽनुगामि- आनुपूर्वी नरकादिका, यदुदये जीवो नरकादो गच्छति, कः । स्वार्थे कः प्रत्ययः। अथवा अनुगमः प्रयोजनं नरकादिनयने कारणं रज्जुवद् वृषभस्य । (कर्मवि. पू. यस्य स आनुगामिकः, लोचनवत् गच्छन्तमनु- व्या. ७५, पृ. ३३)। ११. तथा कूर्पर-लांगलगच्छति सोऽवधिरानुगामिक इति भावः । (प्रज्ञाप. गोमूत्रिकाकाररूपेण यथाक्रमं द्वि-त्रि-चतुःसमयमलय. वृ. ३३-३१७, पृ. ५३६)। ५. उत्पत्तिक्षेत्रा- प्रमाणेन विग्रहेण भवान्तरोत्पत्तिस्थानं गच्छतो दन्यत्राप्यनुवर्तमानमानुगामिकम् । (जैनत. ११, जीवस्यानुश्रेणिगमनं प्रानुपूर्वी, तन्निबन्धनं नाम पृ.७)।
अानुपूर्वीनाम । (सप्ततिका मलय. वृ. ५, पृ. देखो अनुगामी अवधि ।
१५२) । १२. प्रानुपूर्वी नाम यदुदयादन्तरालगतौ प्रानुपूर्वो-१. गतावुत्पत्तुकामस्यान्तर्गतौ वर्तमा- नियतदेशमनुसृत्य अनुश्रेणिगमनं भवति । नियत नस्य तदभिमुखमानुपूर्व्या तत्प्रापणसमर्थमानुपूर्वी ना- एवाङ्गविन्यास इत्यन्ये । (धर्मसं. मलय. वृ, ६१८)। मेति । निर्माणनिमितानां शरीराङ्गोपाङ्गानां विनि- १३. कूर्पर-लाङ्गल-गोमूत्रिकाकाररूपेण यथाक्रमं द्वि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org