________________
आभिनिबोधिक] २०२, जैन-लक्षणावली
[पाभियोगिकी खिप्पाऽणिस्सिदाणुत्त-धुवेदरभेदेण तिसयछत्तीसानो। प्राभिनिवेशिक-१. अभिनिवेशे भवं आभिनिवे(धव. पु. १, पृ. ६३); अहिमुह-णियमियप्रत्थावबो- शिकम् । अर्हत्प्ररूपितप्रोद्दलनं गोष्ठामाहिलस्येव । हो आभिणिबोहो, थल-वद्रमाण-अणंतरिदअत्था अहि- (पंचसं. च. स्वो. व. ४-२, पृ. १५६) । २. प्राभिमुहा। चक्खिदिए रूवं णियमिदं, सोदिदिए सद्दो, निवेशिकं जानतोऽपि यथास्थितं वस्तु दुरभिनिवेशघाणिदिए गंधो, जिभिदिए रसो, फासिदिए फासो, लेशविप्लावितधियो जमालेरिव भवति । (योगशा. णोइंदिए दिट्ठ-सुदाणभूदऽत्था णियमिदा। अहिमुह- स्वो. विव. २-३) । ३. प्राभिनिवेशिकं यदभिनिवेणियमिदऽठेसु जो बोहो सो अहिणिबोहो। अहि- शेन निर्वृत्तम्, यथा गोष्ठामाहिलादीनाम् । (सम्बोणिबोध एव पाहिणिबोधियं णाणं । (धव. पु. ६, पृ. धस. वृ ४७, पृ. ३२, पंचसं. मलय. वृ. ४-२, १५-१६); तत्थ अहिमहणियमिदत्थस्स बोहणं पृ. १५६) । ४. यतो गोष्ठामाहिलादिवदात्मीयआभिणिबोहियं णाम णाणं । को अहिमुहत्थो? कुदर्शने । भवत्यभिनिवेशस्तत्प्रोक्तमाभिनिवेशिकम् ।। इंदिय-णोइंदियाणं गहणपापोग्गो । कुदो तस्स (लोकप्र. ३-६६३)। णियमो ? अण्णत्थ अप्पत्तीदो। अत्थिदियालो- २ वस्तु के यथार्थ स्वरूप को जानते हुए भी दुराग्रह गुवजोगेहितो चेव माणुसेसु रूवणाणुप्पत्ती। अत्थि- के वश से जमालि के समान जिनप्ररूपित तत्त्व दिय-उवजोगेहितो चेव रस-गंध-सह-फासणाणप्पत्ती। के अन्यथा प्रतिपादन करने को प्राभिनिवेशिक दिट्ठ-सुदाणुभूदटू-मणेहितो णोइंदियणाणप्पत्ती । मिथ्यात्व कहते हैं। एसो एत्थ णियमो। एदेण णियमेण अभिमूहत्थेसू आभियोगिक-देखो पाभियोग्य । अभियोगः पारजमुप्पज्जदि णाणं तमाभिणिबोहियणाणं णाम। वश्यम्, स प्रयोजनं येषां ते पाभियोगिका: । (वि(धव. पु. १३, पृ. २०६-१०)। ६. अभिमुखो पाकसूत्र अभय. वृ. २-१४, पृ. २६)। निश्चितो यो विषयपरिच्छेदः सर्वैरेव एभिः प्रकार: अभियोग का अर्थ पराधीनता है वह, पराधीनता तदाभिनिबोधिकम् । (त. भा. सिद्ध. व. १-१३)। ही जिनका प्रयोजन है, अर्थात् जो दूसरों के प्राधीन १०. अभिमुखं योग्यदेशावस्थितं नियतमर्थमिन्द्रिय- रहकर उनको आज्ञानुसार सेवाकार्य किया करते हैं मनोद्वारेणात्मा येन परिणामविशेषेणावबुध्यते स उन्हें आभियोगिक देव कहते हैं। परिणामविशेषो ज्ञानापरपर्यायः प्राभिनिबोधिकम् । आभियोगिकभावना- १. कोउन भूई पसिणे (प्राव. नि. मलय. वृ. १, पृ. २०) । ११. अर्थाभि- पसिणापसिणे निमित्तमाजीवी। इड्ढि-रस-सायगुरुतो मुखो नियतः प्रतिस्वरूपको बोधो बोधविशेषोऽभि- अभियोगं भावणं कुणइ ।। (बृहत्क. भा. १३०८)। निबोधोऽभिनिबोध एव आभिनिबोधिकम् xxx। २. कोऊय-भूइकम्मे पसिणापसिणे निमित्तमाएसी। अथवा अभिनिबुध्यते अस्मादस्मिन् वेति अभिनि- इड्ढि-रस-सायगुरुप्रो अभियोग भावणं कुणइ । बोधस्तदावरणक्षयोपशमस्तेन निर्वृत्तमाभिनिबोधि- (गु. गु. षट्. स्वो. वृ. ४, पृ. १८ उ.)। कम् । तच्च तत् ज्ञानं चाभिनिबोधिकज्ञानम् । १ कौतुक दिखाकर, भूतिकर्म बताकर, प्रश्नों के इन्द्रिय-मनोनिमित्तो योग्यप्रदेशावस्थितवस्तुविषयः उत्तर देकर और शरीरगत चिह्नादिकों के शुभाशुभ स्फुट: प्रतिलाभो बोधविशेष इत्यर्थः । (प्रज्ञाप. फल बताकर आजीविका करने को तथा ऋद्धि, रस मलय. वृ. २६-३१२, पृ. ५२६)। १२. स्थूल-वर्त- और सात गौरवमय प्रवृत्तियों के रखने को प्राभियोमानयोग्यदेशावस्थितोऽर्थः अभिमुखः, अस्येन्द्रियस्या- गिकभावना कहते हैं। यमर्थ इत्यवधारितो नियमितः। अभिमुखश्चासौ प्राभियोगिकी, प्राभियोगी-१. पा समन्तात् नियमितश्चासौ अभिमुखनियमितः, तस्यार्थस्य बोधनं आभिमुख्येन [वा] युज्यन्ते प्रेष्यकर्मणि व्यापार्यन्त ज्ञानम्, आभिनिबोधिकं मतिज्ञानम् । (गो. जी. म. इत्याभियोग्याः किंकरस्थानीया देवविशेषास्तेषामियप्र. व जी. प्र. टी. ३०६)।
माभियोगी । (बृहत्क. वृ. १२६३)। २. आभियोगाः ८ अभिमख और नियमित पदार्थ के इन्द्रिय और किंकरस्थानीया देवविशेषास्तेषामियं आभियोगिकी। मन के द्वारा जानने को प्राभिनिबोधिक ज्ञान कहते (धर्मसं. मान. स्वो. वृ. ३-८१, पृ. १७८)। हैं। यह मतिज्ञान का नामान्तर है।
१ जो देव इन्द्रादि के सेवाकार्य में नियुक्त रहते हैं वे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org