________________
प्रादेशकषाय] १६५, जैन-लक्षणावलो
आधाकर्म प्रादेशकषाय-१. आदेसकसाएण जहा चित्तकम्मे प्राद्यन्तमरण-१. साम्प्रतेन मरणेनासादृश्यभावि लिहिदो कोहो रूसिदो तिवलिदणिडालो भिउडि यदि मरणमाद्यन्तमरणमुच्यते, अादिशब्देन साम्प्रतिक काऊण । (कसायपा. चू. पृ. २४)। २. आदेश- प्राथमिक मरणमूच्यते, तस्य अन्तो विनाशभावो कषाय: कैतवकृतभृकुटिभङ्गुराकारः, तस्य हि कषा- यस्मिन्नुत्तरमरणे तदेतदाद्यन्तमरणमभिधीयते । यमन्तरेणापि तथादेशदर्शनात् । (प्राव. नि. हरि. प्रकृति-स्थित्यनुभव-प्रदेशैर्यथाभूतैः साम्प्रतमुपैति मृति वृ. ६१८, पृ. ३६०)। ३. भिउडि काऊण भटिं तथाभूतां यदि सर्वतो देशतो वा नोपैति तदाद्यन्तकृत्वा, तिवलिदनिडालो त्रिवलितनिटल:, भकूटिहेतोः मरणम् । (भ. प्रा. विजयो. २५)। २. प्रकृतित्रिवलितनिटलः इत्यर्थः । एवं चित्रकर्मणि लिखितः स्थित्यनुभव-प्रदेशर्देशतः सर्वतो वान्यादृशैर्मरणमाद्यक्रोधः आदेशकषायः । Xxx सब्भाववणा न्तमरणम, प्रादेः प्रथममरणस्यान्तो विनाशो यस्मिकसायपरूवणा कसायबुद्धी च प्रादेसकसानो। (जय. नुत्तरमरण इति व्युत्पत्तेः। (भ. प्रा. मूला. टी. ध. १, पृ. ३०१)।
२५)। १ जिसकी भौंहें चढ़ी हुई हैं तथा मस्तक पर वर्तमान मरण से आगामी मरण के विलक्षण होने त्रिवली-चर्मगत तीन रेखायें-पड़ी हुई हैं, इस को प्राद्यन्तमरण कहते हैं। अर्थात् प्रकृति, स्थिति, प्रकार से चित्र में अंकित क्रोध कषाय को आदेश- अनुभाग और प्रदेशों की अपेक्षा कर्मों की बन्धकषाय कहा जाता है।
उदयादि अवस्था जैसी वर्तमान मरण के समय है आदेशभव--प्रादेशभवो णाम चत्तारि गइणामाणि, वैसी वह अगले मरण के समय देशतः या सर्वतोतेहिं जणिदजीवपरिणामो वा। (धव. पु. १६, पृ. भावेन न हो, इसका नाम प्राद्यन्तमरण है। ५१२)।
प्राधाकर्म-१. जं तमाधाकम्मं णाम । तं प्रोद्दाचार गतिनामकर्मों को अथवा उनसे जनित जीव- वण विद्दावण-परिघावण-प्रारंभकदणिप्पण्णं तं सव्वं परिणाम को प्रादेशभव कहते हैं।
प्राधाकम्मं णाम । (षट्खं. ५, ४, २१-२२-पु. १३, प्रादोलकरण-देखो अश्वकर्णकरण । १. संपहि ४६)। २. छज्जीवणिकायाणं विराहणोद्दावणादिआदोलनकरणसण्णाए अत्थो वुच्चदे-पादोलं नाम णिप्पण्णं । प्राधाकम्म णेयं सय-परकदमादसंपण्णं ।। हिदोलम्, आदोलमिव करणमादोलकरणम्। यथा (मला. ६-५) । ३. आहा अहे य कम्मे हिंदोलत्थंभस्स वरत्ताए च अंतराले तिकोणं होऊण पायाहम्मे य अत्तकम्मे य । पडिसेवण पडिसुणणा कण्णायारेण दीसइ एवमेत्थ वि कोहादिसंजलणाण- संवासऽणुमोयणा चेव ।। पोरालसरीराणं उद्दवण-तिमणुभागसंणिवेसो कमेण हीयमाणो दीसइ त्ति एदेण वायणं च जस्सट्टा । मणमाहित्ता कीरइ पाहाकम्म कारणेण अस्सकण्णकरणस्स आदोलकरणसण्णा तयं वेंति । (पिण्डनि. ६५ व ६७)। ४. जीवस्य जादा । एवमोवट्टणमुव्वट्टणकरणे त्ति एसो वि उपद्रवणं प्रोद्दावणं णाम । अङ्गच्छेदनादिव्यापार: पज्जायसद्दो अणुगयट्ठो दट्टव्वो, कोहादिसंजलणाण- विद्रावणं णाम । संतापजननं परिदावणं णाम । मणुभागविण्णासस्स हाणि-वढिसरूवेणावट्ठाणं पे- प्राणिप्राणवियोजनं प्रारम्भो णाम । प्रोद्दावण-विहाक्खियूण तत्थ प्रोवट्टणमुव्वद्रणसण्णाए पुव्वाइरिएहिं वण-परिघावण-प्रारंभकज्जभावेण णिप्फण्णमोरालियपयट्टाविदत्तादो। (जयध.-धव. पु. ६, पृ. ३६४, शरीरं तं सव्वं प्राधाकम्म णाम । जम्हि सरीरे टि. ५)। २. से काले ओवट्टणि-उव्वट्टण अस्सकण्ण विदाणं जीवाणं प्रोद्दावण-विद्दावण-परिद्दावण-प्रारंभा आदोल । करणं तियसण्णगयं संजलणरसेसू वट्रि- अण्णेहितो होंति तं शरीरमाधाकम्मं ति भणिदं हिदि ।। (लब्धि. ४५६)।
होदि । (धव. पु. १३, पृ. ४६)। ५. अोरालग्ग१ भादोल नाम हिंडोले (झूले) का है। हिंडोले के हणेणं तिरिक्ख-मणुयाऽहवा सुहुमवज्जा। उद्दवणं पुण समान जो करण --परिणाम--क्रम से उत्तरोत्तर जाणसू अइवायविवज्जिय पीडं ।। काय-वइ-मणो हीयमान होते हुए चले जाते हैं, इसे प्रादोलकरण । तिन्नि उ अहवा देहाउ-इंदियप्पाणा । सामित्तावाकहते हैं। अपवर्तन-उद्वर्तन और अश्वकर्ण करण याणे होइ तिवायो य करणेसुं । हिययमि समाहेउं इसी के नामान्तर हैं।
एगमणेगं च गाहगं जो उ। वहणं करेइ दाया कायेण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org