________________
आदानपद]] १६३, जैन-लक्षणावली
[आदित्यमास (चा. प्रा. टी. ३६)। २०. धर्मोपकरणग्रहण-विसर्जने दंति । (जयध. १, पृ. ३४)। सम्यगालोक्य मयूरबण प्रतिलिख्य तदभावे वस्त्रा- १ पागम का विवक्षित अध्ययन व उद्देश्य आदि दिना प्रतिलिख्य स्वीकरणं विसर्जनं च सम्यगादान सर्वप्रथम जिस पद के उच्चारण से प्रारम्भ होता है निक्षेपणसमितिर्भवति । (त. वृत्ति श्रुत. ६-५)। उसे आदानपद कहते हैं। जैसे-पावंती (प्राचा२१. ग्राह्य मोच्यं च धर्मोपकरणं प्रत्युवेक्ष्य यत् । रांग का पांचवां अध्ययन), चाउरंगिज्जं (उत्तराप्रमाय॑ चेयमादान-निक्षेपसमितिः स्मृता ।। (लोकप्र. ध्ययनों में तीसरा) और असंखयं (उत्तराध्ययनों में ३०-७४७)। २२. प्रासन-संस्तारक-पीठफलक- चौथा अध्ययन) इत्यादि पद । २. 'यह इसके है' इस वस्त्र-पात्र दण्डादिकं चक्षुषा निरीक्ष्य प्रतिलिख्य च विवक्षा में जो पद निष्यन्न होते हैं उन्हें प्रादानपद सम्यगुपयोगपूर्व रजोहरणादिना यद् गृह्णीयाद्यच्च समझना चाहिए। जैसे - छत्री, मौली, गर्भिणी निरीक्षित-प्रतिलेखितभूमौ निक्षिपेत् सा आदान- और अविधवा आदि। निक्षेपणसमितिः । (धर्मसं. मान. स्वो. व. ३-४७, प्रादानभय-१. किञ्चन द्रव्यजातमादानम् तस्य प. १३१)। २३. धर्माविरोधिनां परानुपरोधिनां नाश हरणादिभ्यो भयमादानभयम् । (प्राव. भा. हरि. द्रव्याणां ज्ञानादिसाधनानां पुस्तकादीनां ग्रहणे विस- व मलय. वृ. १८४, पृ. ४७३ व ५७३)। २. धनादिजने च निरीक्ष्य मयूरपिच्छेन प्रमृज्य प्रवर्तनमादान- ग्रहणाद् भयमादान भयम् । (कल्पसूत्र वि. वृ. १-१५, निक्षेपणसमितिः। (कातिके. टी. ३६६, . ३००)। पृ.३०)। ३. प्रादीयत इत्यादानम्, तदर्थं चौरादिभ्यो
त चादान-निक्षेपस्वरूपा समितिः स्फुटम् । यद्भयं तदादानभयम्। (ललितवि. मु.पंजि. पृ. ३८)। वस्त्राभरण-पात्रादिनिखिलोपधिगोचरा ॥ यावन्त्यू- ३ जो 'यादीयते' अर्थात् ग्रहण किया जाता है, इस पकरणानि गृहकर्मोचितानि च । तेषामादान-निक्षेपौ निरुक्ति के अनुसार ग्रहण की जाने वाली वस्तु कर्तव्यौ प्रतिलेख्य च ।। (लाटीसं. ५, २५३-५४)। प्रादान कहलाती है। उसके लिए जो चोर आदि २. ज्ञान, संयम और शौच के साधनभूत पुस्तक, से भय होता है उसे प्रादानभय कहते हैं । पिच्छी व कमण्डल तथा अन्य उपधि को भी साव- श्रादित्य-१. प्रादौ भव प्रादित्यो बहलवचनात् धानीपूर्वक देख-शोध करके उठाने और रखने को त्य-प्रत्ययः इति व्युत्पत्तेः । (सूर्यप्र. वृ. २०-१०५, आदान-निक्षेपणसमिति कहते हैं।
१०६)। २. अदितेर्देवमातुरपत्यानि आदित्याः। प्रादानपद-१. पावंती चाउरंगिज्ज असंखयं अहा- (त. वृत्ति श्रुत. ४-२५)।। तथिज्ज अद्दइज्जं जण्ण इज्जं पुरिसइज्ज (उसुकारि- १ आदि में होने वाले का नाम आदित्य है। २ ज्ज) एलइज्जं वीरीयं धम्मो मग्गो समोसरणं जं- अदिति-देवमाता–को सन्तानों को आदित्य मइयं से तं पायाणपएणं । (अनुयो. १३०, पृ. (लौकान्तिक देवविशेष) कहा जाता है। १४१) । २. प्रादानपदं नाम आत्तद्रव्यनिबन्धनम् । आदित्यमास-१. प्राइच्चो खलु मासो तीसं अद्धं xxx वधूरन्तर्वत्नीत्यादीनि आत्तभर्तृ-धृतापत्य- च होइ दिवसाणं । (ज्योतिष्क. ३७)। २. स निबन्धनत्वात् । (धव. पु. १, पृ. ७५-७६); चैकस्य दक्षिणायनस्योत्तरायणस्य वा व्यशीत्यधिकछत्ती मउली गम्भिणी अइहवा इच्चाईणि आदा- दिनशतप्रमाणस्य षष्ठभागमानः । यदि वा आदित्यणपदाणि, इदमेदस्स अत्थि त्ति विवक्खाए उप्पण्ण- चारनिष्पन्नत्वादुपचारतो मासोऽयादित्यः। (व्यव. तादो। (धव. पु. ६, पृ. १३५-३६)। ३. दंडी भा. मलय. वृ. २-१५, पृ. ७)। ३. आदित्यमासछत्ती मोली गम्भिणी अइहवा इच्चादिसण्णायो । स्त्रिशदहोरात्राणि रात्रिन्दिवस्य चार्द्धम, दक्षिणाप्रादाणपदाग्रो, इदमेदस्स अत्थि त्ति संबंधणिबंध- यनस्योत्तरायणस्य वा षष्ठभागमान: इत्यर्थः । (बृहत्क. णत्तादो। (जयध. १, पृ. ३१-३२) । ४. दव्व- वृ. ११३०)। खेत्त-काल-भावसंजोयपदाणि रायासि-धणुहर-सुर- १ साढ़े तीस (३०१) दिन-रात प्रमाण काल को लोयणयर-भारहय-अइरावय-सारय-वासंतय-कोहि - प्रादित्यमास कहते हैं। २ यह प्रादित्यमास उत्तरामाणिइच्चाईणि णामाणि वि आदाणपदे चेव णिव- यण अथवा दक्षिणायन के छठे भाग प्रमाण होता
ल. २५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org