Book Title: Jain Lakshanavali Part 1
Author(s): Balchandra Shastri
Publisher: Veer Seva Mandir Trust

View full book text
Previous | Next

Page 301
________________ आदाननिक्षेपणसमिति] १६२, जैन-लक्षणावली [आदाननिक्षेपणसमिति मरिष्यति; एवं यन्मरणं तद् द्रव्वापेक्षया अत्यन्त- चक्खपरिक्खिय पमज्जिउं जो ठवेइ गिण्हइ वा। भावितत्वात् प्रात्यन्तिकमिति । (समवा. अभय. वृ. आयाणभंडनिक्खेवणाइसमियो मूणी होइ॥ (उप देशमाला २६९; गु. गु. षट्. स्वो. वृ. ३, पृ. १४)। २ जीव नारक प्रादि प्रायस्वरूप जिन कर्मप्रदेशों ८. निक्षेपणं यदादानमीक्षित्वा योग्यवस्तुनः । समितिः का अनुभव करके मरता है-उन्हें छोड़ता है, अथवा सा तु विज्ञेया निक्षेपादाननामिका ।। (ह. पु. २, मर चुका है - उन्हें छोड़ चुका है-वह भविष्य में १२५)। ६. सहसा दृष्ट मष्टप्रत्यवेक्षणदूषणम् । उनका अनुभव करके मरने वाला नहीं है उन्हें त्यजतः समितियादान निक्षेपगोचरा ॥ (त. सा. पुनः छोड़ने वाला नहीं है ----अतः इस प्रकार के ६-१०)। १०. शय्यासनोपधानानि शास्त्रोपकरद्रव्याश्रित मरण को प्रात्यन्तिकमरण कहा जाता है। णानि च । पूर्व सम्यक समालोच्य प्रतिलिख्य पुन: प्रादाननिक्षेपरणसमिति- १. पोत्थइ-कमंडलाइं पुनः ।। गृह्णतोऽस्य प्रयत्नेन क्षिपतो वा धरातले । गहण-विसग्गेसु पयतपरिणाभो । आदावण-णिक्खेवण- भवत्यविकला साधोरादानसमितिः स्फुटम् ।। (ज्ञानासमिदी होदि त्ति णिहिट्ठा ।। (नि. सा. ६४)। र्णव १८, १२-१३)। ११. धर्माविरोधिनां परानु२. णाणुवहिं संजुमुवहिं सउचुवहिं अण्णमप्पमुवहिं परोधिनां द्रव्याणां ज्ञानादिसाघनानां ग्रहणे विसर्जने वा । पयदं गह-णिक्खेवो समिदी आदाणणिक्खेवा ॥ च निरीक्ष्य प्रमृज्य प्रवर्तनमादान-निक्षेपणसमितिः । (मूला. १-१४); आदाणे णिक्खेवे पडिलेहिय (चा. सा. पृ. ३२)। १२. निक्षेपादानयोः समितिचक्खुणा पमज्जेज्जो। दव्वं च दवठाणं संजमलद्धीय निक्षेपादानसमितिश्चक्षुःपिच्छकप्रतिलेखनपूर्वकसयत्नसो भिक्खू ।। (मूला. ५-१२२); सहसाणाभोइय- ग्रहण-निक्षेपादिः । (मूला. वृ. १-१०)। १३. ज्ञादुप्पमज्जिद-अप्पच्चुवेक्षणा दोसा। परिहरमाणस्स नोपधि-संयमोपधि-शौचोपधीनामन्यस्य चोपधेर्यत्नेन हवे समिदी प्रादाणणिक्खेवा ।। (मला. ५-१२३; यौ ग्रहण-निक्षेपौ प्रतिलेखनपूर्वकौ सा आदाननिक्षे ११९८)। ३. रजोहरण-पात्र-चीवरादीनां पणा समितिर्भवति । (मला. व. १-१४)। १४. पीठफलकादीनां चावश्यकार्थं निरीक्ष्य प्रमृज्य चादान- ज्ञानोपकरणादीनामादानं स्थापनं च यत् । यत्नेनानिक्षेपो आदान-निक्षेपणसमितिः । (त. भा. ९-५)। दान-निक्षेपसमितिः करुणापरा ॥ (प्राचा. सा. ४. प्रादानं ग्रहणम्, निक्षेपणं मोक्षणमौधिकोपग्रहिक- १-२५); विहायादान-निक्षेपौ सहसाऽनवलोक्य च । भेदस्योपधेरादान-निक्षेपणयोः समितिरागमानुसा- दुःप्रमार्जनमप्रत्यवेक्षणं चार्द्रमानस: ।। विधायोपाधिरेण प्रत्युवेक्षण-प्रमार्जना। (त. भा. हरि. व सिद्ध. तशवीक्षणं प्रतिलेखनैः । लब्धस्वेदरजःसूक्ष्मलतावृ. ७-३)। ५. आदानं ग्रहणम्, निक्षपो न्यास: तिमृदुभिः पुनः ।। तौ प्रमृज्योपधेर्यत्नान्निक्षेपादास्थापनम्, तयोः समितिः प्रावचनेन विधिना अनुगता नयोः कृतिः । यतेरादाननिक्षेपसमितिः परिकीर्तिता ।। आदान-निक्षेपणा समितिः । xxx आदान- (प्राचा. सा. ५, १३०-३२)। १५. आदानग्रहणेन निक्षेपसमितिस्वरूपविवक्षया प्राह-'रजोहरणादि' निक्षेप उपलक्ष्यते । तेन पीठादेर्ग्रहणे स्थापने च या रजोहरणादिपात्र चीवरादीनामिति चतुर्दश विधोप- समितिः । (योगशा. स्वो. विव. १-२६)। १६. धेर्ग्रहणं द्वादशविधोपधिग्रहणं च पंचविंशतिविघोपधि- आसनादीनि संवीक्ष्य प्रतिलिख्य च यत्नतः । गृल्ली. ग्रहश्च, पीठफलकादीनामिति चाशेषौपग्राहिकोप- यानिक्षिपेद्वा यत् सादानसमितिः स्मृता ।। (योगशा. करणम् आवश्यकार्थमित्यवश्यतया वर्षासू पीठफल- १-३६)। १७. सुदृष्टमृष्टं स्थिरमाददीत स्थाने कादिग्रहः, कदाचिद्धमन्त-ग्रीष्मयोरपि, क्वचिदनुप- त्यजेत्तादशि पूस्तकादि। कालेन भूयः कियतापि विषये जलकणिकाकुलायां भूमौ, एवं द्विविधमप्यूधि पश्येदादाननिक्षेपसमित्यपेक्षः ।। (अन. घ. ४-१६८)। स्थिरतरमभिसमीक्ष्य प्रमृज्य च रजोहत्याऽऽदान. १८. पुस्तकाद्युपधिं वीक्ष्य प्रतिलेख्य च गृह्णतः । निक्षेपौ कर्तव्यावित्यादान-निक्षेपणा समितिः । (त. मुञ्चतो दान-निक्षेपसमितिः स्याद्यतेरियम् ।। (धर्मसं. भा. हरि. व सिद्ध. वृ. ६-५)। ६. धर्मोपकरणानां श्रा. ६-७)। १६. यत्पुस्तक-कमण्डलुप्रभृतिक गृह्यते ग्रहण-विसर्जनं प्रति यतनमादान निक्षेपणसमितिः। तत्पूर्व निरीक्ष्यते, पश्चान्मृदूना मयूरपिच्छेन प्रति(त. वा. ६, ५, ७; त. श्लो. ६-५)। ७. पुटिव लिख्यते, पश्चाद् गृह्यते, चतुर्थी समितिर्भवति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446