________________
आदाननिक्षेपणसमिति]
१६२, जैन-लक्षणावली
[आदाननिक्षेपणसमिति
मरिष्यति; एवं यन्मरणं तद् द्रव्वापेक्षया अत्यन्त- चक्खपरिक्खिय पमज्जिउं जो ठवेइ गिण्हइ वा। भावितत्वात् प्रात्यन्तिकमिति । (समवा. अभय. वृ. आयाणभंडनिक्खेवणाइसमियो मूणी होइ॥ (उप
देशमाला २६९; गु. गु. षट्. स्वो. वृ. ३, पृ. १४)। २ जीव नारक प्रादि प्रायस्वरूप जिन कर्मप्रदेशों ८. निक्षेपणं यदादानमीक्षित्वा योग्यवस्तुनः । समितिः का अनुभव करके मरता है-उन्हें छोड़ता है, अथवा सा तु विज्ञेया निक्षेपादाननामिका ।। (ह. पु. २, मर चुका है - उन्हें छोड़ चुका है-वह भविष्य में १२५)। ६. सहसा दृष्ट मष्टप्रत्यवेक्षणदूषणम् । उनका अनुभव करके मरने वाला नहीं है उन्हें त्यजतः समितियादान निक्षेपगोचरा ॥ (त. सा. पुनः छोड़ने वाला नहीं है ----अतः इस प्रकार के ६-१०)। १०. शय्यासनोपधानानि शास्त्रोपकरद्रव्याश्रित मरण को प्रात्यन्तिकमरण कहा जाता है। णानि च । पूर्व सम्यक समालोच्य प्रतिलिख्य पुन: प्रादाननिक्षेपरणसमिति- १. पोत्थइ-कमंडलाइं पुनः ।। गृह्णतोऽस्य प्रयत्नेन क्षिपतो वा धरातले । गहण-विसग्गेसु पयतपरिणाभो । आदावण-णिक्खेवण- भवत्यविकला साधोरादानसमितिः स्फुटम् ।। (ज्ञानासमिदी होदि त्ति णिहिट्ठा ।। (नि. सा. ६४)। र्णव १८, १२-१३)। ११. धर्माविरोधिनां परानु२. णाणुवहिं संजुमुवहिं सउचुवहिं अण्णमप्पमुवहिं परोधिनां द्रव्याणां ज्ञानादिसाघनानां ग्रहणे विसर्जने वा । पयदं गह-णिक्खेवो समिदी आदाणणिक्खेवा ॥ च निरीक्ष्य प्रमृज्य प्रवर्तनमादान-निक्षेपणसमितिः । (मूला. १-१४); आदाणे णिक्खेवे पडिलेहिय (चा. सा. पृ. ३२)। १२. निक्षेपादानयोः समितिचक्खुणा पमज्जेज्जो। दव्वं च दवठाणं संजमलद्धीय निक्षेपादानसमितिश्चक्षुःपिच्छकप्रतिलेखनपूर्वकसयत्नसो भिक्खू ।। (मूला. ५-१२२); सहसाणाभोइय- ग्रहण-निक्षेपादिः । (मूला. वृ. १-१०)। १३. ज्ञादुप्पमज्जिद-अप्पच्चुवेक्षणा दोसा। परिहरमाणस्स नोपधि-संयमोपधि-शौचोपधीनामन्यस्य चोपधेर्यत्नेन हवे समिदी प्रादाणणिक्खेवा ।। (मला. ५-१२३; यौ ग्रहण-निक्षेपौ प्रतिलेखनपूर्वकौ सा आदाननिक्षे
११९८)। ३. रजोहरण-पात्र-चीवरादीनां पणा समितिर्भवति । (मला. व. १-१४)। १४. पीठफलकादीनां चावश्यकार्थं निरीक्ष्य प्रमृज्य चादान- ज्ञानोपकरणादीनामादानं स्थापनं च यत् । यत्नेनानिक्षेपो आदान-निक्षेपणसमितिः । (त. भा. ९-५)। दान-निक्षेपसमितिः करुणापरा ॥ (प्राचा. सा. ४. प्रादानं ग्रहणम्, निक्षेपणं मोक्षणमौधिकोपग्रहिक- १-२५); विहायादान-निक्षेपौ सहसाऽनवलोक्य च । भेदस्योपधेरादान-निक्षेपणयोः समितिरागमानुसा- दुःप्रमार्जनमप्रत्यवेक्षणं चार्द्रमानस: ।। विधायोपाधिरेण प्रत्युवेक्षण-प्रमार्जना। (त. भा. हरि. व सिद्ध. तशवीक्षणं प्रतिलेखनैः । लब्धस्वेदरजःसूक्ष्मलतावृ. ७-३)। ५. आदानं ग्रहणम्, निक्षपो न्यास: तिमृदुभिः पुनः ।। तौ प्रमृज्योपधेर्यत्नान्निक्षेपादास्थापनम्, तयोः समितिः प्रावचनेन विधिना अनुगता नयोः कृतिः । यतेरादाननिक्षेपसमितिः परिकीर्तिता ।। आदान-निक्षेपणा समितिः । xxx आदान- (प्राचा. सा. ५, १३०-३२)। १५. आदानग्रहणेन निक्षेपसमितिस्वरूपविवक्षया प्राह-'रजोहरणादि' निक्षेप उपलक्ष्यते । तेन पीठादेर्ग्रहणे स्थापने च या रजोहरणादिपात्र चीवरादीनामिति चतुर्दश विधोप- समितिः । (योगशा. स्वो. विव. १-२६)। १६. धेर्ग्रहणं द्वादशविधोपधिग्रहणं च पंचविंशतिविघोपधि- आसनादीनि संवीक्ष्य प्रतिलिख्य च यत्नतः । गृल्ली. ग्रहश्च, पीठफलकादीनामिति चाशेषौपग्राहिकोप- यानिक्षिपेद्वा यत् सादानसमितिः स्मृता ।। (योगशा. करणम् आवश्यकार्थमित्यवश्यतया वर्षासू पीठफल- १-३६)। १७. सुदृष्टमृष्टं स्थिरमाददीत स्थाने कादिग्रहः, कदाचिद्धमन्त-ग्रीष्मयोरपि, क्वचिदनुप- त्यजेत्तादशि पूस्तकादि। कालेन भूयः कियतापि विषये जलकणिकाकुलायां भूमौ, एवं द्विविधमप्यूधि पश्येदादाननिक्षेपसमित्यपेक्षः ।। (अन. घ. ४-१६८)। स्थिरतरमभिसमीक्ष्य प्रमृज्य च रजोहत्याऽऽदान. १८. पुस्तकाद्युपधिं वीक्ष्य प्रतिलेख्य च गृह्णतः । निक्षेपौ कर्तव्यावित्यादान-निक्षेपणा समितिः । (त. मुञ्चतो दान-निक्षेपसमितिः स्याद्यतेरियम् ।। (धर्मसं. भा. हरि. व सिद्ध. वृ. ६-५)। ६. धर्मोपकरणानां श्रा. ६-७)। १६. यत्पुस्तक-कमण्डलुप्रभृतिक गृह्यते ग्रहण-विसर्जनं प्रति यतनमादान निक्षेपणसमितिः। तत्पूर्व निरीक्ष्यते, पश्चान्मृदूना मयूरपिच्छेन प्रति(त. वा. ६, ५, ७; त. श्लो. ६-५)। ७. पुटिव लिख्यते, पश्चाद् गृह्यते, चतुर्थी समितिर्भवति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org