________________
प्रात्मागुल ]
चैतन्यवानात्मा सिद्धः सततभावतः । ( शास्त्रवा. १-७८ ) । ५. अजातोऽनश्वरो मूर्तः कर्ता भोक्ता सुखी बुधः । देहमात्रो मलैर्मुक्तो गत्वोर्ध्वमचलः प्रभुः । ( श्रात्मानु. २६६ ) । ६. दंसण - णाणपहाणो संदेसो हु मुत्तिपरिहीणो । स-गहियदेहपमाणो णायव्वो एरिसोप्पा || ( तत्त्वसार १७ ) । ७. आत्मा हि स्व-परप्रकाशादिरूपः । ( न्यायवि. १-४ ) | ८. श्रात्मा हि ज्ञान दृक्सौख्यलक्षणो विमलः परः । सर्वाशुचिनिदानेभ्यो देहादिभ्य इतीरितः ॥ ( जी. चंपू ७ - २२ ) । ६. प्रतति सन्ततं गच्छति शुद्धि-संक्लेशात्मक परिणामान्तराणीत्यात्मा । (उत्तरा. सू. शा. वृ. १ - १५ ) । १०. प्रतति सततमेव अपरापरपर्यायान् गच्छतीति श्रात्मा जीवः । (धर्मबि. मु. वृ. १-१, पृ. १) । ११. आत्मा ज्ञान- दर्शनोपयोगगुणद्वयलक्षणः । (ज्ञा. सा. वृ. १३-३, पृ. ४६ ) । १२. 'प्रत' धातुः सातत्यगमनेऽर्थे वर्तते । गमनशब्देनात्र ज्ञानं भण्यते । तेन कारणेन यथासम्भवं ज्ञान - सुखादि गुणेषु समन्तात् प्रतति वर्तते यः स श्रात्मा, XXX शुभाशुभमनोवचनकायव्यापारैर्यथासम्भवं तीव्र - मन्दादिरूपेण श्रा समन्तात् प्रतति वर्तते यः स आत्मा । XX X उत्पाद व्यय ध्रौव्यैरा समन्तादति वर्तते यः स श्रात्मा । (बृ. द्रव्यसं. टी. ५७) । १३. आत्मा तावदुपयोगलक्षण: । (स्या. मं. टी. १७) ।
१६१, जैन-लक्षणावली
१ ज्ञान दर्शनस्वरूप जीवको श्रात्मा कहा जाता है । श्रात्मागुल - १. जस्सि जस्सि काले भरहेरावदमही जे मणुवा । तस्सि तस्सि ताणं श्रंगुलमादंगुलं णाम । ( ति प १ - १०६ ) । २. से कि तं श्रयंगुले ? जेणं जया मणुस्सा भवंति तेसि णं तया अप्पणो अंगुलेणं X XX (अनुयो. सू. १३३ ) । ३. जे जम्मि जुगे पुरिसा असयंगुलसमूसिया हुंति । तेसि सयमंगुलं जं तयं तु प्रयंगुलं होइ ॥ ( जीवस. १०३ ) । ४. जम्हि य जम्हि य काले भर
रावसु होंति जे मणुया । तेसि तु अंगुलाई श्रादगुल णामदो होइ || ( जं. दी. प. १३-२७) । ५. यस्मिन् काले पुमांसो ये स्वकीयाङ्गुलमानतः । अष्टोत्तरशतोत्तुङ्गा श्रात्माङ्गुलं तदङ्गुलम् । (लोकप्र. १ - ४० ) । ६. तत्र ये यस्मिन् काले भरत-सगरादयो मनुष्याः प्रमाणयुक्ता भवन्ति तेषां यदात्मीयमङ्गुलं तदात्माङ्गुलम् । ( संग्रहणी दे. वृ. २४४ ) ।
Jain Education International
[आत्यन्तिकमरण
१ भरत - ऐरावत क्षेत्रों में उत्पन्न विभिन्न कालवर्ती मनुष्यों के अंगुल को उस उस समय श्रात्मांगुल कहा जाता है ।
आत्मागुलाभास - एतत्प्रमाणतो (अष्टोत्तरशतोत्तुङ्गप्रमाणतो) न्यूनाधिकानां तु यदङ्गुलम् | तत्स्यादात्माङ्गलाभासं न पुनः पारमार्थिकम् ॥ ( लोकप्र. १ -४१ ) ।
तत्थ
एक सौ आठ अंगुल प्रमाण ऊँचाई से होन या अधिक प्रमाण वाले मनुष्यों का श्रंगुल श्रात्मगुल न होकर श्रात्मांगुलाभास है । श्रात्माधीन क्रियाकर्म ( श्रादाही ) किरियाकम्मे कीरमाणे अप्पायत्तत्तं अपरवसत्तं दहीणं णाम । ( धव. पु. १३, पृ. ८८ ) । क्रियाकर्म करते समय परवश न होकर स्वाधीन रहना, इसे आत्माधीन क्रियाकर्म कहते हैं । आत्माराम - श्रात्मारामस्य - प्रात्मैवाराम उद्यानं रतिस्थानं यस्य, अन्यत्र गतिप्रतिबन्धकत्वात् । X X X अथवा श्रात्मनोऽपि सकाशादारामो निवृत्तिर्यस्येत्याराम इति ग्राह्यम्, वस्तुतः स्वात्मन्यपि रतेः रागरूपतया मोक्षप्रतिबन्धकत्वेन मुमुक्षुभिरनादरणीयत्वात् । (अन. ध. स्व. टी. ८-२४) । जो विवेकी जीव श्रात्मा को ही श्राराम - रति का स्थानभूत उद्यान - मान कर विषय भोगादि से पराङ्मुख होता हुआ उसी में रमण करता है वह श्रात्माराम कहलाता है । श्रथवा श्रात्मा की प्रोर से भी जो श्राराम - निवृत्ति को प्राप्त होकर निविhere दशा को प्राप्त हो जाता है वह श्रात्माराम कहलाता है ।
-
श्रात्मोत्कर्ष - ग्रात्मन उत्कर्ष प्रात्मोकर्षः - ग्रहमेव जात्यादिभिरुत्कृष्टो न मत्तः परतरोऽन्योऽस्तीत्यध्यवसाय: । ( जयध. प. ७७७ ) ।
जाति- कुलादि में मेंरे से बड़ा और कोई नहीं है, इस प्रकार से अपने उत्कर्ष के प्रगट करने को श्रात्मोत्कर्ष कहते हैं । प्रात्यन्तिकमररण- १. प्रात्यन्तिकं अवधिमरणविपर्यासाद्धि श्रादियंतियमरणं भवति । तं जहायानि द्रव्याणि सांप्रतं मरति, मुंचतीत्यर्थः, न ह्यसौ पुनस्तानि मरिष्यति । (उत्तरा चू. ५, पृ. १२८ ) । २. प्रात्यन्तिकमरणं यानि नारकाद्ययुष्कतया कर्मदलिकान्यनुभूय म्रियते मृतश्च न पुनस्तान्यनुभूय
For Private & Personal Use Only
www.jainelibrary.org