Book Title: Jain Lakshanavali Part 1
Author(s): Balchandra Shastri
Publisher: Veer Seva Mandir Trust

View full book text
Previous | Next

Page 300
________________ प्रात्मागुल ] चैतन्यवानात्मा सिद्धः सततभावतः । ( शास्त्रवा. १-७८ ) । ५. अजातोऽनश्वरो मूर्तः कर्ता भोक्ता सुखी बुधः । देहमात्रो मलैर्मुक्तो गत्वोर्ध्वमचलः प्रभुः । ( श्रात्मानु. २६६ ) । ६. दंसण - णाणपहाणो संदेसो हु मुत्तिपरिहीणो । स-गहियदेहपमाणो णायव्वो एरिसोप्पा || ( तत्त्वसार १७ ) । ७. आत्मा हि स्व-परप्रकाशादिरूपः । ( न्यायवि. १-४ ) | ८. श्रात्मा हि ज्ञान दृक्सौख्यलक्षणो विमलः परः । सर्वाशुचिनिदानेभ्यो देहादिभ्य इतीरितः ॥ ( जी. चंपू ७ - २२ ) । ६. प्रतति सन्ततं गच्छति शुद्धि-संक्लेशात्मक परिणामान्तराणीत्यात्मा । (उत्तरा. सू. शा. वृ. १ - १५ ) । १०. प्रतति सततमेव अपरापरपर्यायान् गच्छतीति श्रात्मा जीवः । (धर्मबि. मु. वृ. १-१, पृ. १) । ११. आत्मा ज्ञान- दर्शनोपयोगगुणद्वयलक्षणः । (ज्ञा. सा. वृ. १३-३, पृ. ४६ ) । १२. 'प्रत' धातुः सातत्यगमनेऽर्थे वर्तते । गमनशब्देनात्र ज्ञानं भण्यते । तेन कारणेन यथासम्भवं ज्ञान - सुखादि गुणेषु समन्तात् प्रतति वर्तते यः स श्रात्मा, XXX शुभाशुभमनोवचनकायव्यापारैर्यथासम्भवं तीव्र - मन्दादिरूपेण श्रा समन्तात् प्रतति वर्तते यः स आत्मा । XX X उत्पाद व्यय ध्रौव्यैरा समन्तादति वर्तते यः स श्रात्मा । (बृ. द्रव्यसं. टी. ५७) । १३. आत्मा तावदुपयोगलक्षण: । (स्या. मं. टी. १७) । १६१, जैन-लक्षणावली १ ज्ञान दर्शनस्वरूप जीवको श्रात्मा कहा जाता है । श्रात्मागुल - १. जस्सि जस्सि काले भरहेरावदमही जे मणुवा । तस्सि तस्सि ताणं श्रंगुलमादंगुलं णाम । ( ति प १ - १०६ ) । २. से कि तं श्रयंगुले ? जेणं जया मणुस्सा भवंति तेसि णं तया अप्पणो अंगुलेणं X XX (अनुयो. सू. १३३ ) । ३. जे जम्मि जुगे पुरिसा असयंगुलसमूसिया हुंति । तेसि सयमंगुलं जं तयं तु प्रयंगुलं होइ ॥ ( जीवस. १०३ ) । ४. जम्हि य जम्हि य काले भर रावसु होंति जे मणुया । तेसि तु अंगुलाई श्रादगुल णामदो होइ || ( जं. दी. प. १३-२७) । ५. यस्मिन् काले पुमांसो ये स्वकीयाङ्गुलमानतः । अष्टोत्तरशतोत्तुङ्गा श्रात्माङ्गुलं तदङ्गुलम् । (लोकप्र. १ - ४० ) । ६. तत्र ये यस्मिन् काले भरत-सगरादयो मनुष्याः प्रमाणयुक्ता भवन्ति तेषां यदात्मीयमङ्गुलं तदात्माङ्गुलम् । ( संग्रहणी दे. वृ. २४४ ) । Jain Education International [आत्यन्तिकमरण १ भरत - ऐरावत क्षेत्रों में उत्पन्न विभिन्न कालवर्ती मनुष्यों के अंगुल को उस उस समय श्रात्मांगुल कहा जाता है । आत्मागुलाभास - एतत्प्रमाणतो (अष्टोत्तरशतोत्तुङ्गप्रमाणतो) न्यूनाधिकानां तु यदङ्गुलम् | तत्स्यादात्माङ्गलाभासं न पुनः पारमार्थिकम् ॥ ( लोकप्र. १ -४१ ) । तत्थ एक सौ आठ अंगुल प्रमाण ऊँचाई से होन या अधिक प्रमाण वाले मनुष्यों का श्रंगुल श्रात्मगुल न होकर श्रात्मांगुलाभास है । श्रात्माधीन क्रियाकर्म ( श्रादाही ) किरियाकम्मे कीरमाणे अप्पायत्तत्तं अपरवसत्तं दहीणं णाम । ( धव. पु. १३, पृ. ८८ ) । क्रियाकर्म करते समय परवश न होकर स्वाधीन रहना, इसे आत्माधीन क्रियाकर्म कहते हैं । आत्माराम - श्रात्मारामस्य - प्रात्मैवाराम उद्यानं रतिस्थानं यस्य, अन्यत्र गतिप्रतिबन्धकत्वात् । X X X अथवा श्रात्मनोऽपि सकाशादारामो निवृत्तिर्यस्येत्याराम इति ग्राह्यम्, वस्तुतः स्वात्मन्यपि रतेः रागरूपतया मोक्षप्रतिबन्धकत्वेन मुमुक्षुभिरनादरणीयत्वात् । (अन. ध. स्व. टी. ८-२४) । जो विवेकी जीव श्रात्मा को ही श्राराम - रति का स्थानभूत उद्यान - मान कर विषय भोगादि से पराङ्मुख होता हुआ उसी में रमण करता है वह श्रात्माराम कहलाता है । श्रथवा श्रात्मा की प्रोर से भी जो श्राराम - निवृत्ति को प्राप्त होकर निविhere दशा को प्राप्त हो जाता है वह श्रात्माराम कहलाता है । - श्रात्मोत्कर्ष - ग्रात्मन उत्कर्ष प्रात्मोकर्षः - ग्रहमेव जात्यादिभिरुत्कृष्टो न मत्तः परतरोऽन्योऽस्तीत्यध्यवसाय: । ( जयध. प. ७७७ ) । जाति- कुलादि में मेंरे से बड़ा और कोई नहीं है, इस प्रकार से अपने उत्कर्ष के प्रगट करने को श्रात्मोत्कर्ष कहते हैं । प्रात्यन्तिकमररण- १. प्रात्यन्तिकं अवधिमरणविपर्यासाद्धि श्रादियंतियमरणं भवति । तं जहायानि द्रव्याणि सांप्रतं मरति, मुंचतीत्यर्थः, न ह्यसौ पुनस्तानि मरिष्यति । (उत्तरा चू. ५, पृ. १२८ ) । २. प्रात्यन्तिकमरणं यानि नारकाद्ययुष्कतया कर्मदलिकान्यनुभूय म्रियते मृतश्च न पुनस्तान्यनुभूय For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446