________________
अनिह्नव] ६५, जैन-लक्षणावली
[अनीश्वर पं. २८-२९)। २. अणहिमुहअत्थग्गहणं अणिसिया- अनिह्नवाचार-देखो अनिह्नव । यस्मात् पठितं वग्गहो । अहवा तेण (उवमाणोवमेयभावेण) विणा श्रुतं स एव प्रकाशनीयः । यद्वा पठित्वा श्रुत्वा ज्ञानी गहणं अणिसियावग्गहो । (धव. पु. ६, पृ. २०); सजातस्तदेव श्रुतं ख्यापनीयमिति अनिह्नवाचारः । वस्त्वेकदेशमवलम्ब्य साकल्येन वस्तुग्रहणं वस्त्वेकदेशं (मूला. व. ५-७२) । समस्तं वा अवलम्ब्य तत्रासन्निहितवस्त्वन्तरविषयो- जिस गुरु से शास्त्र पढ़ा हो उसी के नाम को प्रकट ऽपि अनिःसृतप्रत्ययः । (धव. पु. ६, पृ. १५२); करना, अथवा जिस पागम को पढ़-सुनकर ज्ञानवान् वस्त्वेकदेशस्य पालम्बनीभूतस्य ग्रहणकाले एकवस्तु- हुअा हो उसी आगम को प्रकट करना; यह ज्ञान प्रतिपत्तिः, वस्त्वेकदेशप्रतिपत्तिकाले एव वा दृष्टान्त- का अनिवाचार है। मुखेन अन्यथा वा अनवलम्बितवस्तुप्रतिपत्तिः, अनु- अनीक-१. सेणोवमा यणीया । (ति. प. ३-६७)। सन्धानप्रत्ययः प्रत्यभिज्ञानप्रत्ययश्च अनिःसृत- २. अनीकं दण्डस्थानीयम् । (स. सि. ४-४) । प्रत्ययः। (धव. पु. १३, पृ. २३७); ३. वत्थुस्स ३. दण्डस्थानीयान्यनीकानि । पदात्यादीनि सप्तापदेसादो वत्थुग्गहणं तु वत्थुदेसं वा । सयलं वा अव- नीकानि दण्डस्थानीयानि वेदितव्यानि । (त. वा. लंबिय अणिस्सिदं अण्णवत्थुगई। पुक्खरगहणे काले ४,४,७)। ४. अनीकानि अनीकस्थानीयान्येव । हत्थिस्स य वदण-गवयगहणे वा। वत्थंतरचंदस्स य (त. भा. ४-४)। ५. अनीकान्यनीकान्येव, सैन्याघेणुस्स य बोहणं च हवे ॥ (गो. जी. ३११-३१२)। नीत्यर्थः । हय-गज-रथ-पदाति-वाहनस्वरूपाणि प्रति४. वस्त्वंशाद्वस्तुनस्तस्य वस्त्वंशाद्वस्तुनोऽथवा। तत्रा- पत्तव्यानि । (त. भा. सिद्ध. वृ. ४-४)। ६. दण्डसन्निहितान्यस्याऽनिसतं मननं यथा ॥ घटार्वाग्भाग- स्थानीयानि सप्तानीकानि भवन्ति । उक्तं चकन्यास्य-गवयग्रहणक्षणे । स्फुटं घटेन्दु-गोज्ञान- गजाश्व-रथ-पादात-वृष-गन्धर्व-नर्तकी। सप्तानीकानि मभ्याससमयान्बिते । (प्राचा. सा. ४, २०-२१)। ज्ञेयानि प्रत्येकं च महत्तराः ।।(त. सुखवो. वृ. ४-४)। ५. अनभिमुखार्थग्रहणमनिःसूतावग्रहः । (मूला. वृ. ७. अनीकाः हस्त्यश्व-रथ-पदाति-वृषभ-गन्धर्व-नर्तकी१२-१८७)। ६. एकदेशदर्शनात् समस्तस्यार्थस्य लक्षणोपलक्षितसप्तसैन्यानि । (त. वृत्ति श्रुतग्रहणमनिःसृतावग्रहः । यथा जलनिमग्नस्य हस्तिनः सागर ४-४)। एकदेशकरदर्शनादयं हस्तीति समस्तस्यार्थस्य ग्रह- ६ हाथी, घोड़े, रथ, पादचारी, बैल, गन्धर्व और णम् । (त. सुखबो. व. १-१६)।।
नर्तकी; इन सात प्रकार की सेना रूप देवों को १कानों की निर्मलतारूप परिणाम के वश पूर्णतया अनीक कहते हैं। नहीं उच्चारण किये गये शब्दादि का ग्रहण, अथवा अनीश्वर-१. निषिद्धमीश्वरं भ; व्यक्ताव्यक्तोपांच वर्ण वाले कम्बल प्रादि के एक भाग से सम्बद्ध भयात्मना। वारितं दानमन्येन तन्मन्येन त्वनीश्वउन पांच वर्षों के देखने से अदृष्ट और अनि:सत रम् ॥ (अन. ध.५-१५) । व्यक्तरूपेणाव्यक्तरूपेण भी उन समस्त पांचों वर्णों का सामर्थ्य से होने व्यक्ताव्यक्तरूपेण च स्वामिना वारितं दानमीश्वरावाला ज्ञान, अथवा देशान्तर के पांच वर्ण वाले ख्यं निषिद्धं त्रिधा स्यात्-व्यक्तेश्वरनिषिद्धमव्यक्तेवस्त्र के एक देश कथन से ही पूर्णरूप में न कहे श्वरनिषिद्धं व्यक्ताव्यक्तेश्वरनिषिद्धं चेति।xxx जाने पर भी उसके समस्त पांच वर्षों का होने वाला तद्यथा-निषिद्धाख्यो दोषस्तावदीश्वरोऽनीश्वरज्ञान; अनिःसतावग्रह कहलाता है।
श्चेति द्वधा । तत्राप्याद्यस्त्रेधा-व्यक्तेश्वरेण अनिह्नव-अनिह्नव इति गृहीतश्रुतेनानिह्नवः वारितं दानं यदा साधुलाति तदा व्यक्तेश्वरो कार्यः, यद्यत्सकाशेऽधीतं तत्र स एव कथनीयो नाम दोषः, यदाऽव्यक्तेश्वरेण वारितं गृह्णाति तदानान्यः, चित्तकालुष्यापत्तेः ।(धर्मबि.म.व.२-११)। ऽव्यक्तेश्वरो नाम, यदैकेन दानपतिना व्यक्तेन द्वितीजिस गुरु के समीप में जो कुछ पढ़ा हो, उसके विषय येन चाव्यक्तेन च वारितं गृह्णाति तदा व्यक्ताव्यमें उसी गुरु का उल्लेख करना, अन्य का नहीं; यह क्तेश्वरो नाम तृतीय ईश्वराख्यनिषिद्धभेदस्य भेद: अनिलव नामक ज्ञानाचार है।
स्यात् । एवमनीश्वरेऽपि व्याख्येयम् । (अन. घ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org