________________
अन्यदृष्टि]
६१, जैन-लक्षणावली [अन्य(पर)विवाहकरण देखो-अन्यानुपपत्ति।
च्छेद कहते हैं। जैसे-पार्थ (अर्जुन) ही धनुर्धर है। अन्यदृष्टि-१. अन्यदृष्टिरित्यर्हच्छासनव्यतिरिक्तां अन्यलिङ्ग–अन्यलिङ्ग भौत-परिव्राजकादिवेषः । दृष्टिमाह । (त. भा. ७-१८)। २. जिनवचनव्यति- (त. भा. सिद्ध. वृ. १०-७)। रिक्ता दृष्टिरन्यदृष्टिरसर्वज्ञप्रणीतवचनाभिरतिः । जैन लिङ्ग से भिन्न भौत (भौतिक) व परिव्राजक (त. भा. सिद्ध. व. ७-१८)।
आदि के वेष को अन्यलिङ्ग कहते हैं । जिनशासन से भिन्न, असर्वज्ञप्रणीत अन्य मत- अन्यलिङ्गसिद्ध-१. अन्यलिङ्गसिद्धाः परिव्राजमतान्तरों से अनुराग रखने को अन्यदृष्टि कहते हैं। कादिलिङ्गसिद्धाः । (श्रा. प्र. टी. ७६; नन्दी. हरि. अन्यदृष्टिप्रशंसा–१. मनसा मिथ्यादृष्टेनि
वृ. पृ. ५१)। २.xxx वल्कलचीरी य अन्न
लिंगम्मि। (नवतत्त्व. गा. ५७)। ३. अन्येषां चारित्रगुणोद्भावनं प्रशंसा । (स. सि. ७-२३; त.
परिव्राजकादीनां लिङ्गेन सिद्धा अन्यलिङ्गसिद्धाः । वृ. श्रुत.७-२३)। २. अन्यदृष्टियुक्तानां क्रियावा
(योगशा. स्वो. विव. ३-१२४) । दिनामक्रियावादिनामज्ञानिकानां वैनयिकानां च
४. अन्य
लिङ्गे परिव्राजकादिसम्बन्धिनि वल्कल-काषाप्रशंसा । (त. भा. ७-१८)। ३. अन्यदृष्टीनां सर्वज्ञप्रणीतदर्शनव्यतिरिक्तानां Xxx पाषण्डिनां
यादिरूपे द्रव्यलिङ्गे ब्यवस्थिताः सन्तो ये सिद्धाप्रशंसा अन्यदृष्टिप्रशंसा । (धर्मबि. मु. वृ. ३-२१)।
स्तेऽन्यलिङ्गसिद्धाः । (प्रज्ञाप. मलय. वृ. १-७)।
५. जन्मलिने परिव्राजकादिसम्बन्धिन्येव व्यवस्थि१ मन से मिथ्यादृष्टि के ज्ञान-चारित्र गुणों के
ता: सिद्धाः अन्यलिङ्गसिद्धाः । (शास्त्रवा. टी. प्रगट करने को अन्यदृष्टिप्रशंसा कहते हैं।
११-५४)। अन्यदृष्टिसंस्तव-१. अन्यदृष्टिगुक्तानां क्रिया
१ परिवाजक प्रादि अन्य लिङ्गों से सिद्ध होने वाले वादिनामक्रियावादिनामज्ञानिकानां वैनयिकानां च
जीवों को अन्यलिङ्गसिद्ध कहते हैं।
मे संस्तवोऽन्यदृष्टिसंस्तवः । (त. भा. ७-१८)।
अन्यलिसिद्धकेवलज्ञान-अन्यलिङ्गसिद्धकेवल२. मिथ्यादृष्टभूतगुणोद्भावनवचनं संस्तवः । (स.
ज्ञानं नाम यदन्यस्मिन् लिङ्गे वर्तमानाः सम्यक्त्वं सि. ७-२३)।
प्रतिपद्य भावनाविशेषात् केवलज्ञानमुत्पाद्य केवलो२ मिथ्यादृष्टि के सद्भूत और असद्भूत गुणों को
त्पत्तिसमकालमेव कालं कुर्वन्ति तदन्यलिङ्गसिद्धवचन से स्तुति करने को अन्यदृष्टिसंस्तव कहते हैं। देव
केवलज्ञानम् । यदि पुनस्तेऽन्यलिङ्गस्थिताः केवलमुअन्ययोगव्यवच्छेद-१. विशेषण-विशेष्याभ्यामुक्तौ त्पाद्यात्मनोऽपरिक्षीणमायुः पश्यन्ति ततः साधुलिङ्गच क्रियया सह । अयोगं योगमपरैरत्यन्तायोग न चा- मेव परिगृह्णन्ति । (प्राव. मलय. वृ. ७८, पृ.८५)। न्यथा ।। व्यवच्छिनत्ति धर्मस्य निपातो व्यतिरेचकः। जो अन्य लिङ्ग में रहते हुए ही सम्यक्त्व को प्राप्त सामर्थ्याच्चाप्रयोगेऽर्थो गम्यः स्यादेवकारयोः ॥ (सि- कर और भावनाविशेष से केवलज्ञान को उत्पन्न कर द्धिवि. ६, ३२-३३)। २. न वै पूरुषेच्छया चित्रो केवलोत्पत्ति के साथ ही निर्वाण को प्राप्त करते धनुर्धर एव, पार्थ एव धनुर्धरः, नीलं सरोजं भवत्ये- हैं, उनके केवलज्ञान को अन्यलिङ्गसिद्धकेवलज्ञान वेति अयोगव्यवच्छेदादिस्वभावस्थितवाक्येषु अन्य- कहते हैं । थात्वं सम्भाव्यते, तथाप्रतिपत्तिप्रसंगात्। (सिद्धिवि. अन्य (पर) विवाहकरण-१. परस्य (अन्यस्य) स्वो. वृ. ६, ३२-३३)। ३. विशेष्यसंगतवकारो- विवाहः परविवाहः, परविवाहस्य करणं पर (अन्य) ऽन्ययोगव्यवच्छेदबोधकः । यथा पार्थ एव धनुर्धरः विवाहकरणम् । (स. सि. ७-२८; त. वा. ७, २८, इति । अन्ययोगव्यवच्छेदो नाम विशेष्यभिन्नता- १)। २. अन्येषां स्व-स्वापत्यव्यतिरिक्तानां विबादात्म्यादिव्यवच्छेदः । तत्रैवकारेण पार्थान्यता- हनं विवाहकरणं कन्याफललिप्सया स्नेहसम्बन्धादात्म्याभावो धनुर्धरे बोध्यते । तथा च पार्थान्यता- दिना वा परिणयनविधानम् (योगशा. स्वो. विव. दात्म्याभाववद्धनुर्धराभिन्नः पार्थ इति बोधः । ३-६४)। ३. स्वपुत्र-पुत्र्यादीन् वर्जयित्वा अन्येषां (सप्तभं. पृ. २६)।
गोत्रिणां मित्र-स्वजन-परजनानां विवाहकरणं अन्यविशेष्य के साथ प्रयुक्त एवकार को अन्ययोगव्यव- विवाहकरणम् । (कार्तिके. टी. ३३८) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org