Book Title: Jain Lakshanavali Part 1
Author(s): Balchandra Shastri
Publisher: Veer Seva Mandir Trust

View full book text
Previous | Next

Page 296
________________ श्रज्ञासम्यक्त्व ] कादिषु चारित्रमोहोदयात् कर्तुमशक्नुवतोऽन्यथा प्ररूपणादाज्ञाव्यापादिकी क्रिया । (स. सि. ६-५; त. वा. ६, ५, १०)। २. यथोक्ताज्ञानसक्तस्य कर्तुं मावश्यकादिषु । प्ररूपणाऽन्यथा मोहादाज्ञाव्यापादिकी क्रिया ।। (ह. पु. ५८-७७) । ३. आवश्यकादिषु ख्यातामर्हदाज्ञामुपासितुम् । अशक्तस्यान्यथाख्यानादाज्ञाव्यादिकी क्रिया ॥ ( त श्लो. ६, ५, २०) । ४. जिनेन्द्राज्ञां स्वयमनुष्ठातुमसमर्थस्यान्यथार्थ समर्थनेन तद्व्यापादनमाज्ञाव्यापादनक्रिया । (त. सुखबो. ६ - ५ ) । ५. चारित्र - मोहोदयात् जिनोक्तावश्यकादिविधानासमर्थस्य अन्यथाकथनमाज्ञाव्यापादनक्रिया । (त. वृत्ति श्रुत. ६-५) । १ चारित्रमोह के उदय से जिनोक्त आवश्यकादि क्रियानों के पालन करने में स्वयं असमर्थ होने के कारण जिनाज्ञा से विपरीत कथन करने को श्राज्ञाव्यापादिकी क्रिया कहते हैं । श्राज्ञासम्यक्त्व देखो आज्ञारुचि । १. प्रज्ञासम्यक्त्वमुक्तं यदुत विरुचितं वीतरागाज्ञयैव त्यक्तग्रन्थप्रपञ्चं शिवममृतपथं श्रद्दधन्मोहशान्तेः । ( श्रात्मानु. १२) । २. भगवदर्हत्सर्वज्ञ प्रणीतागमानु ज्ञासंज्ञा श्राज्ञा । ( उपासका . पू. ११४) । ४. देवोऽर्हन्नेव तस्यैव वचस्तथ्यं शिवप्रदः । धर्मस्तदुक्त एवेति निर्बन्धः साधयेद् दृशम् । (अन. ध. २-६३) । ५. प्राप्तागम-यतीशानां तत्त्वानामल्पबुद्धितः । जिनाज्ञयैव विश्वासो भवत्याज्ञा हि सा परा ॥ ( भावसं वाम. ३२७) । ६. तत्राज्ञा जिनोक्तागमानुज्ञा । (अन. ध. स्वो टी. २-६२ ) । ७. जिन सर्वज्ञवीतरागवचनमेव प्रमाणं क्रियते तदाज्ञासम्यक्त्वं कथ्यते ।। (द. प्रा. टी. १२) । देखो आज्ञारुचि । प्राढक - १. चतुःप्रस्थमाढकम् । (त. वा. ३, ३८, ३, पृ. २०६ ) । २. प्रस्थैश्चतुभिरेकः स्यादाढकः प्रथितो जने । ( लोकप्र. २८ - २७४) । १ चार प्रस्थ (एक प्राचीन मापविशेष ) प्रमाण माप को ढक कहते हैं । श्रातङ्क - प्रातङ्कः सद्योघाती रोगः । ( पञ्चसू. टी. पू. १५) । शीघ्र प्राणघातक रोग को प्रातङ्क कहते हैं । श्रातङ्कसम्प्रयोगसम्प्रयुक्त श्रायंकसंपयोगसंप Jain Education International १८७, जैन - लक्षणावली [ आतपनाम उत्तो तस्स विप्पयोगाभिकखी सतिसमन्नागते । तत्थ आतंको नाम प्रासुकारी, तं जरो प्रतिसारो सू (सा) सं सज्जहूओ एवमादि । आतंकगहणेण रोगोवि सूइस्रो चेव । सो य दीहकालिनो भवइ । तं गंडी अदुवा कोढी एवमादि । तत्थ वेदणानिमित्तं श्रयं करोगेसु पदोसमावण्णो प्रारुग्गभिकखी राग-दोसवसगओ हाणुगओ निवसतो सुभकम्मरयमलं उवचिणोति । श्रट्टज्झाणस्स तइम्रो भेदो गम्रो । ( दशवै. चू. १, पृ. ३० ) । आशुघाती रोग का नाम आतंक है। ऐसे ज्वर व प्रतिसार आदि रोग के उपस्थित होने पर उसके विनाश का बार-बार स्मरण करना, यह तृतीय ( आतंकसं प्रयोग संप्रयुक्त) श्रार्तध्यान है । आतप - १. आदित्यादिनिमित्त उष्ण प्रकाशलक्षणः । स. सि. ५ - २४; त. इलो. ५-२४) । २. प्रातप उष्णप्रकाशलक्षणः । श्रातपः श्रादित्यनिमित्त: उष्णप्रकाशलक्षणः पुद्गलपरिणामः । (त. वा. ५, २४, १८ ) । ३. को प्रादवो णाम ? सोष्णः प्रकाशः आतपः । ( धव. पु. ६, पृ. ६० ) । ४. श्रातपोऽपि पुद्गल परिणाम:, तापकत्वात् स्वेदहेतुत्वात् उष्णत्वात् श्रग्निवत् । ( त. भा. सिद्ध. वृ. ५-२४, पू. ३६३) । ५. श्रा समन्तात् तपति सन्तापयति जगदिति श्रातपः । (उत्तरा. नि. शा. वृ. १ – ५७, पृ. ३८ ) ६. उष्ण प्रकाशलक्षणः सूर्यबहिः प्रभृतिनिमित्तमातप: । (त. वृत्ति श्रुत. ५-२४) । १ सूर्य आदि के निमित्त से जो उष्ण प्रकाश होता है उसे आप कहते हैं । आतपनाम- १ यदुदयान्निर्वृत्तमातपनं तदातपनाम | तदादित्ये वर्तते । ( स. सि. ८-११; त. वा. ८, ११, १५) । २. प्रातपति येन, आतपनम्, तपतीति वातपः । तस्य निर्वर्तकं कर्म प्रतपनाम, तदादित्ये वर्तते । (त. वा. ८, ११, १५; त. श्लो. ८ - ११) । ३. प्रातपसामर्थ्य जनकमातपनाम । (त. भा. ८ - १२ ) । ४. प्रतपनाम यदुदयादातपवान् भवति । (श्रा. प्र. टी. २२; श्राव. नि. हरि. वृ. १२२ ) । ५. सूर्यविमान रत्नपृथिवी जीवजनितदाहो यस्तदातपनाम । ( पंचसं. स्वो वृ. ३-१२७, पृ. ३८ ) । ६. प्रातपनमातपः । जस्स कम्मस्स उदएण जीवसरीरे प्रदग्रो होज्ज तस्स कम्मस्स ग्रादप्रति ण्णा । (धव. पु. ६, पृ. ६० ) । ७. प्रातपतीत्या For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446