________________
श्रज्ञासम्यक्त्व ]
कादिषु चारित्रमोहोदयात् कर्तुमशक्नुवतोऽन्यथा प्ररूपणादाज्ञाव्यापादिकी क्रिया । (स. सि. ६-५; त. वा. ६, ५, १०)। २. यथोक्ताज्ञानसक्तस्य कर्तुं मावश्यकादिषु । प्ररूपणाऽन्यथा मोहादाज्ञाव्यापादिकी क्रिया ।। (ह. पु. ५८-७७) । ३. आवश्यकादिषु ख्यातामर्हदाज्ञामुपासितुम् । अशक्तस्यान्यथाख्यानादाज्ञाव्यादिकी क्रिया ॥ ( त श्लो. ६, ५, २०) । ४. जिनेन्द्राज्ञां स्वयमनुष्ठातुमसमर्थस्यान्यथार्थ समर्थनेन तद्व्यापादनमाज्ञाव्यापादनक्रिया । (त. सुखबो. ६ - ५ ) । ५. चारित्र - मोहोदयात् जिनोक्तावश्यकादिविधानासमर्थस्य अन्यथाकथनमाज्ञाव्यापादनक्रिया । (त. वृत्ति श्रुत. ६-५) । १ चारित्रमोह के उदय से जिनोक्त आवश्यकादि क्रियानों के पालन करने में स्वयं असमर्थ होने के कारण जिनाज्ञा से विपरीत कथन करने को श्राज्ञाव्यापादिकी क्रिया कहते हैं । श्राज्ञासम्यक्त्व देखो आज्ञारुचि । १. प्रज्ञासम्यक्त्वमुक्तं यदुत विरुचितं वीतरागाज्ञयैव त्यक्तग्रन्थप्रपञ्चं शिवममृतपथं श्रद्दधन्मोहशान्तेः । ( श्रात्मानु. १२) । २. भगवदर्हत्सर्वज्ञ प्रणीतागमानु ज्ञासंज्ञा श्राज्ञा । ( उपासका . पू. ११४) । ४. देवोऽर्हन्नेव तस्यैव वचस्तथ्यं शिवप्रदः । धर्मस्तदुक्त एवेति निर्बन्धः साधयेद् दृशम् । (अन. ध. २-६३) । ५. प्राप्तागम-यतीशानां तत्त्वानामल्पबुद्धितः । जिनाज्ञयैव विश्वासो भवत्याज्ञा हि सा परा ॥ ( भावसं वाम. ३२७) । ६. तत्राज्ञा जिनोक्तागमानुज्ञा । (अन. ध. स्वो टी. २-६२ ) । ७. जिन सर्वज्ञवीतरागवचनमेव प्रमाणं क्रियते तदाज्ञासम्यक्त्वं कथ्यते ।। (द. प्रा. टी. १२) । देखो आज्ञारुचि ।
प्राढक - १. चतुःप्रस्थमाढकम् । (त. वा. ३, ३८, ३, पृ. २०६ ) । २. प्रस्थैश्चतुभिरेकः स्यादाढकः प्रथितो जने । ( लोकप्र. २८ - २७४) ।
१ चार प्रस्थ (एक प्राचीन मापविशेष ) प्रमाण माप को ढक कहते हैं । श्रातङ्क - प्रातङ्कः सद्योघाती रोगः । ( पञ्चसू. टी. पू. १५) ।
शीघ्र प्राणघातक रोग को प्रातङ्क कहते हैं । श्रातङ्कसम्प्रयोगसम्प्रयुक्त श्रायंकसंपयोगसंप
Jain Education International
१८७, जैन - लक्षणावली
[ आतपनाम
उत्तो तस्स विप्पयोगाभिकखी सतिसमन्नागते । तत्थ आतंको नाम प्रासुकारी, तं जरो प्रतिसारो सू (सा) सं सज्जहूओ एवमादि । आतंकगहणेण रोगोवि सूइस्रो चेव । सो य दीहकालिनो भवइ । तं गंडी अदुवा कोढी एवमादि । तत्थ वेदणानिमित्तं श्रयं करोगेसु पदोसमावण्णो प्रारुग्गभिकखी राग-दोसवसगओ हाणुगओ निवसतो सुभकम्मरयमलं उवचिणोति । श्रट्टज्झाणस्स तइम्रो भेदो गम्रो । ( दशवै. चू. १, पृ. ३० ) ।
आशुघाती रोग का नाम आतंक है। ऐसे ज्वर व प्रतिसार आदि रोग के उपस्थित होने पर उसके विनाश का बार-बार स्मरण करना, यह तृतीय ( आतंकसं प्रयोग संप्रयुक्त) श्रार्तध्यान है । आतप - १. आदित्यादिनिमित्त उष्ण प्रकाशलक्षणः । स. सि. ५ - २४; त. इलो. ५-२४) । २. प्रातप उष्णप्रकाशलक्षणः । श्रातपः श्रादित्यनिमित्त: उष्णप्रकाशलक्षणः पुद्गलपरिणामः । (त. वा. ५, २४, १८ ) । ३. को प्रादवो णाम ? सोष्णः प्रकाशः आतपः । ( धव. पु. ६, पृ. ६० ) । ४. श्रातपोऽपि पुद्गल परिणाम:, तापकत्वात् स्वेदहेतुत्वात् उष्णत्वात् श्रग्निवत् । ( त. भा. सिद्ध. वृ. ५-२४, पू. ३६३) । ५. श्रा समन्तात् तपति सन्तापयति जगदिति श्रातपः । (उत्तरा. नि. शा. वृ. १ – ५७, पृ. ३८ ) ६. उष्ण प्रकाशलक्षणः सूर्यबहिः प्रभृतिनिमित्तमातप: । (त. वृत्ति श्रुत. ५-२४) ।
१ सूर्य आदि के निमित्त से जो उष्ण प्रकाश होता है उसे आप कहते हैं । आतपनाम- १ यदुदयान्निर्वृत्तमातपनं तदातपनाम | तदादित्ये वर्तते । ( स. सि. ८-११; त. वा. ८, ११, १५) । २. प्रातपति येन, आतपनम्,
तपतीति वातपः । तस्य निर्वर्तकं कर्म प्रतपनाम, तदादित्ये वर्तते । (त. वा. ८, ११, १५; त. श्लो. ८ - ११) । ३. प्रातपसामर्थ्य जनकमातपनाम । (त. भा. ८ - १२ ) । ४. प्रतपनाम यदुदयादातपवान् भवति । (श्रा. प्र. टी. २२; श्राव. नि. हरि. वृ. १२२ ) । ५. सूर्यविमान रत्नपृथिवी जीवजनितदाहो यस्तदातपनाम । ( पंचसं. स्वो वृ. ३-१२७, पृ. ३८ ) । ६. प्रातपनमातपः । जस्स कम्मस्स उदएण जीवसरीरे प्रदग्रो होज्ज तस्स कम्मस्स ग्रादप्रति ण्णा । (धव. पु. ६, पृ. ६० ) । ७. प्रातपतीत्या
For Private & Personal Use Only
www.jainelibrary.org