Book Title: Jain Lakshanavali Part 1
Author(s): Balchandra Shastri
Publisher: Veer Seva Mandir Trust
View full book text
________________
आज्ञाविचय] १८५, जैन-लक्षणावली
[आज्ञाविचय त. वृत्ति श्रुत. ६-३६); अथवा- स्वयं विदित- सूक्ष्मान् यथागमम् ॥ आज्ञा विचय एष स्यात् Xx पदार्थतत्त्वस्य सतः परं प्रति पिपादयिषो स्वसिद्धा- X॥(म. पु. २१, १४.-१)। ६. अतीन्द्रियेषु भावेषु न्ताविरोधेन तत्त्वसमर्थनार्थं तर्क-नय-प्रमाणप्रयोजन- बन्ध-मोक्षादिषु स्फुटम् । जिनाज्ञानिश्चयध्यानमाज्ञापरः स्मृति समन्वाहारः सर्वज्ञाज्ञाप्रकाशनार्थत्वादा- विचयमीरितम् ।। (ह. पु. ५६-४६)। १०. कर्माणि ज्ञाविचयः इत्युच्यते । (स. सि. ६-३६; भ. पा. मूलोत्तरप्रकृतीनि, तेषां चतुर्विधो बन्धपर्यायः, उदयमूला. टी. १७०८; त. वृत्ति श्रुत. ६-३६) । फलविकल्पो जीवद्रव्यं मुक्त्यवस्थेत्येवमादीनामती३. प्राज्ञाप्रकाशनार्थो वा । अथवा सम्यग्दर्शनविशुद्ध- न्द्रियत्वात् श्रुतज्ञानावरणक्षयोपशमप्रकर्षाभावाद् परिणामस्य विदितस्व-परसमयपदार्थनिर्णयस्य सर्वज्ञ- बुद्धचतिशयेऽसति दुरवबोधं यदि नाम वस्तुतत्त्वं प्रणीतानाहितसौक्षम्यानस्तिकायादीनानवधार्य 'एव- तथापि सर्वज्ञज्ञानप्रामाण्यादागमविषयतत्त्वं तथैव, मेते' इत्यन्यं पिपादयिषतः कथामार्गे श्रुतज्ञानसाम- नान्यथेति निश्चयः सम्यग्दर्शनस्वभावत्वान्मोक्षहेतु
र्थ्यात् स्वसिद्धान्ताविरोधेन हेतु-नय-प्रमाणविमर्द- रित्याज्ञाविचारनिश्चयज्ञान माज्ञाविचयाख्यं धर्मध्याकर्मणा ग्रहणसहिष्णन् कृत्वा प्रभाषयतः तत्समर्थ- नम् । अन्ये तु वदन्ति स्वयमधिगतपदार्थतत्त्वस्य परं नार्थस्तर्क-नय-प्रमाणयोजनपरः स्मृतिसमन्वाहारः प्रतिपादयितुं सिद्धान्तनिरूपितार्थप्रतिपत्तिहेतुभूतयुसर्वज्ञाज्ञाप्रकाशनार्थत्वादाज्ञाविचय इत्युच्यते । (त. क्तिगवेषणावहितचित्ता सर्वज्ञज्ञानप्रकाशनपरा अनया वा. ६,३६, ५)। ४. प्राणाविजए णाम-तत्थ युक्त्या इयं सर्वविदामाज्ञावबोधयितुं शक्येति प्रवर्तप्राणा णाम आणेति वा सुत्तं ति वा वीतरागादेसो मानत्वादाज्ञाविचय इत्युच्यत इति । (भ. प्रा. विजवा एगट्टा । विजयो णाम मग्गणा । कहं ? जहा जे यो. टी. १७०८)। ११. तत्राज्ञा सर्वज्ञप्रणीतागमः । सुहुमा भावा अणिदियगिज्झा अवज्झा चक्खुविसया- तामाज्ञामित्थं विचिनुयात् पर्यालोचयेत् । Xxx तीया केवलनाणीपच्चक्खा ते वीयरागवयणं ति तत्र प्रज्ञायाः परिदुर्बलत्वादुपयुक्तोऽपि सूक्ष्मया शेकाऊण सद्दहइ । भणितं च-पंचत्थिकाए आणाए मुष्या यदि नावैति भूतमर्थं सावरणज्ञानत्वात् । जीवे आणाए छव्विहे। सद्दहे जिणपण्णत्ते धम्मज्झा- xxx तथाऽप्येवं विचिन्वतोऽवितथवादिनः क्षीणणं झियायइ ॥ तहा-तमेव सच्चं नीसंकं जं रागद्वेषमोहाः सर्वज्ञाः नान्यथाव्यवस्थापितमन्यथा. जिणेहि पवेदितं । भणितं च-वीयरागो हि सवण्णू वयन्ति भाषन्ते वा ऽनृतकारणाभावात् । अतः सत्यमिच्छं व उ भासइ । जम्हा तम्हा वई तस्स तच्चा मिदं शासनमित्याज्ञायां स्मृतिसमन्वाहारः । (त. भा. भूतत्थदरसिणी ॥ एवं प्राणाविजयं । (दशवै. च. सिद्ध. वृ. ६-३७)। १२. प्रमाणीकृत्य सार्वज्ञीमा१, पृ. ३२)। ५. प्राप्तवचनं प्रवचनं चाज्ञाविचय- ज्ञामर्थावधारणम् । गहनानां पदार्थानामाज्ञाविचय स्तदर्थनिर्णयनम् । (प्रशमर. २४८)। ६. एदीए उच्यते ॥ (त. सा. ७-४०)। १३. प्रा अभिविआणाए पच्चक्खाणुमाणादिपमाणाणमगोयरत्थाणं जं धिना ज्ञायन्तेऽर्था यया साज्ञा प्रवचनम, सा विचीयते झाणं सो प्राणाविचो णाम ज्झाणं । (धव. पु. १३, निर्णीयते पर्यालोच्यते वा यस्मिस्तदाज्ञाविचयं धर्मपृ. ७१)। ७. तत्थ य मइदोव्वलेणं तबिहाइरिय- ध्यानमिति, प्राकृतत्वेन विजयमिति; आज्ञया विजीविरहयो वा वि । णेयगहणत्तणेण य णाणावरणो- यते अधिगमद्वारेण परिचिता क्रियते यस्मिन्नित्याज्ञादएणं च ॥ हेऊदाहरणासंभवे य सइ सुठु जं न विजयम् । (स्थाना. अभय. वृ. ४, १, २४७) । बुज्झज्जा। सव्वण्णुमयमवितहं तहावि तं चितए १४. प्राज्ञाविचयमतीन्द्रियज्ञानविषयं विज्ञातं चतुर्ष मइमं ॥ अणुवकयपराणुग्गहपरायणा जं जिणा ज्ञानेषु बुद्धिशक्त्यभावात् परलोक-बन्थ-मोक्ष-लोकाजगप्पवरा। जियराग-दोस-मोहा य णण्णहावादिणो लोकसदसद्विवेकवृद्धिप्रभाव-धर्माधर्म-कालद्रव्यादिपदातेणं । (ध्यानश. ४७-४६ [प्राव. हरि. व. पृ. र्थेषु सर्वज्ञप्रामाण्यात्तत्प्रणीतागमकथितमवितथं नान्य५६७]; धव. पु. १३, पृ. ७१ पर कुछ पाठभेदों के थेति सम्यग्दर्शनस्वभावत्वान्निश्चयचिन्तनं नवमं साथ उद्धृत)। ८. जैनी प्रमाणयन्नाज्ञां योगी योग- धर्म्यम् । (चा. सा. पू. ६०)। १५. वस्तुतत्त्वं स्वविदांवरः । ध्यायेद् धर्मास्तिकायादीन् भावान् सिद्धान्तप्रसिद्धं यत्र चिन्तयेत् । सर्वज्ञाज्ञाभियोगेन
ल. २४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446