________________
आज्ञाविचय] १८५, जैन-लक्षणावली
[आज्ञाविचय त. वृत्ति श्रुत. ६-३६); अथवा- स्वयं विदित- सूक्ष्मान् यथागमम् ॥ आज्ञा विचय एष स्यात् Xx पदार्थतत्त्वस्य सतः परं प्रति पिपादयिषो स्वसिद्धा- X॥(म. पु. २१, १४.-१)। ६. अतीन्द्रियेषु भावेषु न्ताविरोधेन तत्त्वसमर्थनार्थं तर्क-नय-प्रमाणप्रयोजन- बन्ध-मोक्षादिषु स्फुटम् । जिनाज्ञानिश्चयध्यानमाज्ञापरः स्मृति समन्वाहारः सर्वज्ञाज्ञाप्रकाशनार्थत्वादा- विचयमीरितम् ।। (ह. पु. ५६-४६)। १०. कर्माणि ज्ञाविचयः इत्युच्यते । (स. सि. ६-३६; भ. पा. मूलोत्तरप्रकृतीनि, तेषां चतुर्विधो बन्धपर्यायः, उदयमूला. टी. १७०८; त. वृत्ति श्रुत. ६-३६) । फलविकल्पो जीवद्रव्यं मुक्त्यवस्थेत्येवमादीनामती३. प्राज्ञाप्रकाशनार्थो वा । अथवा सम्यग्दर्शनविशुद्ध- न्द्रियत्वात् श्रुतज्ञानावरणक्षयोपशमप्रकर्षाभावाद् परिणामस्य विदितस्व-परसमयपदार्थनिर्णयस्य सर्वज्ञ- बुद्धचतिशयेऽसति दुरवबोधं यदि नाम वस्तुतत्त्वं प्रणीतानाहितसौक्षम्यानस्तिकायादीनानवधार्य 'एव- तथापि सर्वज्ञज्ञानप्रामाण्यादागमविषयतत्त्वं तथैव, मेते' इत्यन्यं पिपादयिषतः कथामार्गे श्रुतज्ञानसाम- नान्यथेति निश्चयः सम्यग्दर्शनस्वभावत्वान्मोक्षहेतु
र्थ्यात् स्वसिद्धान्ताविरोधेन हेतु-नय-प्रमाणविमर्द- रित्याज्ञाविचारनिश्चयज्ञान माज्ञाविचयाख्यं धर्मध्याकर्मणा ग्रहणसहिष्णन् कृत्वा प्रभाषयतः तत्समर्थ- नम् । अन्ये तु वदन्ति स्वयमधिगतपदार्थतत्त्वस्य परं नार्थस्तर्क-नय-प्रमाणयोजनपरः स्मृतिसमन्वाहारः प्रतिपादयितुं सिद्धान्तनिरूपितार्थप्रतिपत्तिहेतुभूतयुसर्वज्ञाज्ञाप्रकाशनार्थत्वादाज्ञाविचय इत्युच्यते । (त. क्तिगवेषणावहितचित्ता सर्वज्ञज्ञानप्रकाशनपरा अनया वा. ६,३६, ५)। ४. प्राणाविजए णाम-तत्थ युक्त्या इयं सर्वविदामाज्ञावबोधयितुं शक्येति प्रवर्तप्राणा णाम आणेति वा सुत्तं ति वा वीतरागादेसो मानत्वादाज्ञाविचय इत्युच्यत इति । (भ. प्रा. विजवा एगट्टा । विजयो णाम मग्गणा । कहं ? जहा जे यो. टी. १७०८)। ११. तत्राज्ञा सर्वज्ञप्रणीतागमः । सुहुमा भावा अणिदियगिज्झा अवज्झा चक्खुविसया- तामाज्ञामित्थं विचिनुयात् पर्यालोचयेत् । Xxx तीया केवलनाणीपच्चक्खा ते वीयरागवयणं ति तत्र प्रज्ञायाः परिदुर्बलत्वादुपयुक्तोऽपि सूक्ष्मया शेकाऊण सद्दहइ । भणितं च-पंचत्थिकाए आणाए मुष्या यदि नावैति भूतमर्थं सावरणज्ञानत्वात् । जीवे आणाए छव्विहे। सद्दहे जिणपण्णत्ते धम्मज्झा- xxx तथाऽप्येवं विचिन्वतोऽवितथवादिनः क्षीणणं झियायइ ॥ तहा-तमेव सच्चं नीसंकं जं रागद्वेषमोहाः सर्वज्ञाः नान्यथाव्यवस्थापितमन्यथा. जिणेहि पवेदितं । भणितं च-वीयरागो हि सवण्णू वयन्ति भाषन्ते वा ऽनृतकारणाभावात् । अतः सत्यमिच्छं व उ भासइ । जम्हा तम्हा वई तस्स तच्चा मिदं शासनमित्याज्ञायां स्मृतिसमन्वाहारः । (त. भा. भूतत्थदरसिणी ॥ एवं प्राणाविजयं । (दशवै. च. सिद्ध. वृ. ६-३७)। १२. प्रमाणीकृत्य सार्वज्ञीमा१, पृ. ३२)। ५. प्राप्तवचनं प्रवचनं चाज्ञाविचय- ज्ञामर्थावधारणम् । गहनानां पदार्थानामाज्ञाविचय स्तदर्थनिर्णयनम् । (प्रशमर. २४८)। ६. एदीए उच्यते ॥ (त. सा. ७-४०)। १३. प्रा अभिविआणाए पच्चक्खाणुमाणादिपमाणाणमगोयरत्थाणं जं धिना ज्ञायन्तेऽर्था यया साज्ञा प्रवचनम, सा विचीयते झाणं सो प्राणाविचो णाम ज्झाणं । (धव. पु. १३, निर्णीयते पर्यालोच्यते वा यस्मिस्तदाज्ञाविचयं धर्मपृ. ७१)। ७. तत्थ य मइदोव्वलेणं तबिहाइरिय- ध्यानमिति, प्राकृतत्वेन विजयमिति; आज्ञया विजीविरहयो वा वि । णेयगहणत्तणेण य णाणावरणो- यते अधिगमद्वारेण परिचिता क्रियते यस्मिन्नित्याज्ञादएणं च ॥ हेऊदाहरणासंभवे य सइ सुठु जं न विजयम् । (स्थाना. अभय. वृ. ४, १, २४७) । बुज्झज्जा। सव्वण्णुमयमवितहं तहावि तं चितए १४. प्राज्ञाविचयमतीन्द्रियज्ञानविषयं विज्ञातं चतुर्ष मइमं ॥ अणुवकयपराणुग्गहपरायणा जं जिणा ज्ञानेषु बुद्धिशक्त्यभावात् परलोक-बन्थ-मोक्ष-लोकाजगप्पवरा। जियराग-दोस-मोहा य णण्णहावादिणो लोकसदसद्विवेकवृद्धिप्रभाव-धर्माधर्म-कालद्रव्यादिपदातेणं । (ध्यानश. ४७-४६ [प्राव. हरि. व. पृ. र्थेषु सर्वज्ञप्रामाण्यात्तत्प्रणीतागमकथितमवितथं नान्य५६७]; धव. पु. १३, पृ. ७१ पर कुछ पाठभेदों के थेति सम्यग्दर्शनस्वभावत्वान्निश्चयचिन्तनं नवमं साथ उद्धृत)। ८. जैनी प्रमाणयन्नाज्ञां योगी योग- धर्म्यम् । (चा. सा. पू. ६०)। १५. वस्तुतत्त्वं स्वविदांवरः । ध्यायेद् धर्मास्तिकायादीन् भावान् सिद्धान्तप्रसिद्धं यत्र चिन्तयेत् । सर्वज्ञाज्ञाभियोगेन
ल. २४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org