________________
प्राज्ञाविचय]
१८६, जैन-लक्षणावली [आज्ञाव्यापादिकी क्रिया तदाज्ञाविचयो मतः ॥ (ज्ञानार्णव ३३-६) । धर्म दशाङ्गं जिनः, प्राहैकादश देशसंयतदशाः सद्१६. स्वयं मन्दबद्धित्वेऽपि विशिष्टोपाध्याया- द्वादशाहं तपः ।। सम्यकप्रेक्षा चक्षषा वीक्षमाणः, भावेऽपि शुद्धजीवादिपदार्थानां सूक्ष्मत्वेऽपि सति यद् यादृक्षं सर्ववेद्याचचक्षे । तत्तादृक्षं चिन्तयन् वस्तु 'सूक्ष्म जिनोदितं वाक्यं हेतुभिर्यन्न गम्यते । यायादाज्ञाधर्म्यध्यानमुद्रां मुनीन्द्रः ।। (आत्मप्र. ८९, प्राज्ञासिद्धं तु तद् ग्राह्य नान्यथावादिनो जिनाः ॥' ६०)। २६. धर्म्यमपि ज्ञान-दर्शन-चारित्र-वैराग्यइति श्लोककथितक्रमेण पदार्थनिश्चयकरणमाज्ञा- भावनाभिः कृताभ्यासस्य नयादिभिरतिगहनं न बुध्यते विचयध्यानं भण्यते । (बु. द्रव्यसं. ४८, पृ. १७७; तुच्छमतिना, परं सर्वज्ञमतं सत्यमेवेति चिन्तनं आज्ञाकातिके. टी.४८२, प. ३६७)। १७. आज्ञा जिन- विचयः। (धर्मसं. मान.स्वो. व. ३-२७, पृ.८०)। प्रवचनम्, तस्या विचयो निर्णयो यत्र तदाज्ञा विच- २७. स्वसिद्धान्तोक्तमार्गेण तत्त्वानां चिन्तनं यथा । यम् । प्राकृतत्वादाणाविजयं प्राज्ञागुणानुचिन्तनमि- प्राज्ञया जिननाथस्य तदाज्ञाविचयं मतम् ।। (भावसं. त्यर्थः । (औपपा. अभय. वृ. २०, पृ. ४४)। १८. वाम. ६३७) । २८. प्राज्ञाविच यसंज्ञं स्यात् श्रुतार्थविज्ञातुं न तु शक्यमावृतियुताऽध्यक्षानुमानादिना- श्चिन्तनात्मकम् । (लोकप्र. ३०-४५७) । त्यक्षानन्तविवर्तवतिसकलं वस्त्वस्तदोषाहताम् । १ जीवादि पांच अस्तिकाय, पृथिवीकायिक आदि प्राज्ञावाग्विच यस्तयोक्तमन्तं नैवेति तद्वस्तूनश्चिन्ता- छह जीवनिकाय और कालद्रव्य; ये जो जिनाज्ञा के ऽऽज्ञाविचयो विदुर्नयचयः संज्ञानपुण्योदयः ॥ (प्राचा. अनुसार ग्रहण योग्य पदार्थ हैं उनका उसी प्रकार सा. १०-२६)। १६. एते पदार्थाः सर्वज्ञनाथेन से-जिनागम के अनुसार-विचार करना, यह वीतरागेण प्रत्यक्षेण दृष्टा न कदाचिद व्यभिचरन्ती- प्राज्ञाविचय धर्मध्यान है। त्यास्तिक्यबुद्धचा तेषां पृथक पृथग्विवेचनेनाऽऽज्ञा. प्राज्ञाव्यवहार- १. पाणाववहारो--गीयायरिया विचयः । यद्यप्यात्मनः प्रत्यक्षबलेन हेतुबलेन वा न आसेवियसत्थत्था खीणजधाबला दो वि जणा पगिटूस्पृष्टा तथापि सर्वज्ञाज्ञानिर्देशेन गृह्णाति, 'नान्यथा- देसंतरनिवासिणो अन्नोन्नसमीवमसमत्था गन्तं जया, वादिनो जिनाः' यत इति। (मला. व. ५-२०२)। तया मइधारणाकुशलं अगीयत्थसीसं गूढत्थेहिं अइ२०. प्राज्ञां यत्र पुरस्कृत्य सर्वज्ञानामवाधिताम् । यारपयासेवणे हि पेसेइ ति । (जीतक. चू. पृ. २, तत्त्वतश्चिन्तयेदर्थान् तदाज्ञाध्यानमुच्यते ।। (योगशा. पं. ३२)। २. देसंतरट्ठिाणं गूढपयालोअणा प्राणा। १०-८; गु. ग. षट्. स्वो.व. २, पृ. १० गुण. क्रमा. (गु. गु. षट. स्वो.वृ.३, पृ. १३)। ३. तथा प्राज्ञायत २८) । २१. इमामाज्ञां समालम्ब्य स्याद्वादन्याय- अादिश्यत इत्याज्ञा। तद्रूपव्यवहारस्तु केनापि योगतः। द्रव्य-पर्यायरूपेण नित्यानित्येषु वस्तुषु ॥ शिष्येण निजातिचारालोचकेन आलोचनाचायः स्वरूप-पररूपाभ्यां सदमद्पशालिषु । यः स्थिरप्रत्ययो सन्निहितोऽप्राप्तः, दूरे त्वसौ तिष्ठति । ततः केनध्यानं तदाज्ञाविचयाह्वयम् ॥ (त्रि. श. पु. च. २, चित्कारणेन स्वय तावत् तत्र गन्तुं न शक्नोति । २,४४८-४६)। २२. छद्दव्व णवपयत्था सत्त वि अगीतार्थस्तु कश्चित्तत्र गन्ता विद्यते । तस्य हस्ते तच्चाई जिणवराणाए । चितइ विसयविरत्तो प्राणा- आगमभाषया गूढानि अपराधपदानि लिखित्वा यदा विचयं तु तं भणियं ।। (भावसं. दे. ३६७)। २३. शिष्यं प्रस्थापयति; गुरुरपि तथैव गूढपदैः प्रायश्चित्तं सर्वज्ञाज्ञयाऽत्यन्तपरोक्षार्थावधारणार्थमित्थमेव सर्व- लिखित्वा प्रेषयति तदासौ आज्ञालक्षणस्तृतीयो व्यवज्ञाज्ञासम्प्रदाय इति विचारणमाज्ञाविचयः । (त. हारः । (जीतक. च. वि. व्या. पृ. ३३)। सुखबो. ९-३६) । २४. प्राज्ञाया निर्धारः सम्यग्द- ३ देशान्तर स्थित गुरु को अपने दोषों की पालोर्शनम्, आज्ञाया अनन्त [न्ततत्वपूर्वापराविरोधि- चना कर लेने के लिए किसी अगीतार्थ के द्वारा त्वादिस्वरूपे चमत्कारपूर्वकचित्तविश्रामः प्राज्ञा- पागमभाषा में पत्र लिखकर भेजने तथा गरु के विचय धर्म्यध्यानम् । (ज्ञा. सा. दे. वृ. ६-४, पृ. द्वारा भी उसी प्रकार गूढ़ पदों में ही प्रायश्चित्त २३)। २५. सत्तका द्विविधो नयः शिवपथस्त्रेधा लिखकर भेजने को प्राज्ञाव्यवहार प्रायश्चित्त चतुर्धा गतिः, कायाः पञ्च षडङ्गिनां च निचयाः कहते हैं। सा सप्तभङ्गीति च । अष्टौ सिद्धगुणा पदार्थनवकं प्राज्ञाव्यापादिको क्रिया-१. यथोक्तामाज्ञामावश्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org