________________
अभिनिबोध ]
1
मूर्तीमूर्तद्रव्यं विकलं विशेषेणावबुध्यते तदभिनिबोविकज्ञानम् । (पंचा. का. अमृत. वृ. ४१ ) । ८. अहि. मुहणियमियबोहणमाभिणिबोहियमणिदिइंदियजं ( गो . जी. ३०६ ) । ६. स्थूल वाग्गोचरानन्तरार्थस्य स्थायिनश्चिरम् । प्रत्यक्षं नियतस्यैतद् वोधादभिनिवोधनम् ।। श्रा. सा. ४ - ३२ ) । १०. ग्रभिनिबोधो हेतोरन्यथानुपपत्तिनियमनिश्चयः । ( लघी. श्रभय. वृत्ति ४-४, पृ. ४५ ) । ११. अभिमुखेषु नियमितेष्वर्थेषु यो बोधः स श्रभिनिबोधः, अभिनिबोध एवाभिनिबोधिकम् । (मूला. वृ. १२ - १८७) । १२. श्रर्थाभिमुखोऽविपर्ययरूपत्वान्नियतो ऽसंशयरूपत्वाद् बोध: संवेदनमभिनिबोधः । स एव स्वार्थिकप्रत्ययोपादानादाभिनिबोधिकम् । ( स्थानांग सू. ४६३, पू. ३३० ) । १३. श्रर्थाभिमुखो नियतः प्रतिनियतस्वरूपो बोधो बोधविशेषो ऽभिनिबोध: XXX। श्रथवा अभिनिबुध्यतेऽनेनाऽस्मात् श्रस्मिन् वेति अभिनिबोधः तदावरणकर्मक्षयोपशमः । (श्राव. मलय. वू. १, पृ. १२; नन्दी. मलय. वृ. सू. १, पृ. ६५ ) । १४. अभिमुखो वस्तुयोग्यदेशावस्थानापेक्षी, नियत इन्द्रियाण्याश्रित्य स्व-स्वविषयापेक्षी बोधः प्रभिनिबोध: । (श्रनुयो. मल. हेम. वृ. १, पू. २ ) । १५. अर्थाभिमुखो नियतो बोधोऽभिनिबोधः, XX X अभिनिबुध्यते वा श्रनेनास्मात् अस्मिन् वा श्रभिनिबोधः तदावरणकर्मक्षयोपशमः । ( धर्मसं. मलय. वृ. ८१६, पृ. २१) । १६. तत्र चायमाभिनिबोधिकज्ञानशब्दार्थ:-- अभि इत्याभिमुख्ये, नि इति नैयत्ये, ततश्च अभिमुखः वस्तुयोग्य देशावस्थानापेक्षी, नियत इन्द्रियमनः समाश्रित्य स्व-स्वविषयापेक्षी बोधनं बोधो भिनिबोध: । ( कर्मवि. दे. स्वो वृ. गा. ४, पृ. ६) । १७. लिङ्गाभिमुखस्य नियतस्य लिङ्गिनो बोधनं परिज्ञानमभिनिबोधः स्वार्थानुमानं भण्यते । (त. सुखबो. १ - १३) । १८. धूमादिदर्शनादग्न्यादिप्रतीतिरनुमानमभिनिबोध: । (श्रन. ध. स्वो टी. ३-४; त. वृ. श्रुत. १ - १३) ।
२ अर्थाभिमुख होकर जो नियत विषय का ज्ञान होता है वह श्रभिनिबोध कहलाता है । १६ वस्तु के योग्य देश में श्रवस्थान की अपेक्षा रख कर जो इन्द्रिय और मन के श्राश्रय से अपने नियत विषय का - जैसे चक्षु से रूप का बोध होता है, उसे अभिनिबोध कहते हैं ।
Jain Education International
[ प्रभिन्नदशपूर्वी
अभिनिवेश- अभिनिवेशश्च नीतिपथमनागतस्यापि पराभिभवपरिणामेन कार्यस्यारम्भः । स च नीचानां भवति । यदाह-दर्पः श्रमयति नीचान् निष्फल- नयविदुष्करारम्भैः । श्रोतोविलोमत रणव्यसनिभिरायास्यते मत्स्यैः ।। (योगशा. स्व. वि. १ - ५३, पू.
११४, जैन - लक्षणावली
१५६) ।
नीतिमार्ग पर न चलते हुए भी दूसरे के अभिभव ( तिरस्कार ) के विचार से कार्य के प्रारम्भ करने को अभिनिवेश कहते हैं। यह नीच जनों के ही होता है । सो ही कहा है-नीच जन जो अभिमान के वशीभूत होकर निरर्थक व अनैतिक दुष्कर कार्यों को किया करते हैं उनका वह परिश्रम उन मछलियों के समान है जिनकी प्रवाह के विरुद्ध तैरने की आदत है । श्रभिन्नदशपूर्वी - १. रोहिणिपहुदीण महाविज्जाणं देवदाश्रो पंचसया । श्रंगुट्टपसेणाई खुद्दद्यविज्जाण सत्तसया । एत्तूण पेसणाई मग्गंते दसम पुव्वपढणम्मि । ऐच्छंति संजमत्ता ताम्रो जे ते अभिण्णदसपुव्वी ( ति प ४, ६६८-६६ ) २. एत्थ दसपुब्विणो भिण्णाभिण्णभेएण दुविहा होंति । तत्थ एक्कारसंगाणि पढिदूण पुणो XX X रोहिणिप्रदिपंचसय महाविज्जाश्रो सत्तसयदहरविज्जाहि
गया कि भयवं ग्राणवेदित्ति दुक्कंति । एवं ढुक्कमाणाणं सव्वविज्जाणं जो लोभं गच्छदि सो भिण्णदसपुथ्वी, जो पुण ण तासु लोभ करेदि कम्मक्खयत्थी सो अभिण्णदसपुव्वी णाम । ( धव. पु. ६, पू. ६८ ) । ३. दशपूर्वाण्यधीयमानस्य विद्यानुप्रवादस्था क्षुल्लकविद्या महाविद्याश्चाङ्गुष्ठप्रसेनाद्या: प्रज्ञप्यादयश्च तै [ ताभि] रागत्य रूपं प्रदर्श्य, सामर्थ्य स्वकर्माभाष्य पुरः स्थित्वा श्राज्ञाप्यतां किमस्माभिः कर्तव्यमिति तिष्ठन्ति । तद्वचः श्रुत्वा न भवन्तीभिरस्माकं साध्यमस्तीति ये वदन्त्यविचलितचित्तास्ते प्रभिन्नदशपूर्विणः । (भ. श्री. विजयो. टी. ३४ ) । ४. दशपूर्वाण्युत्पादपूर्वादिविद्यानुवादान्तान्येषां सन्तीति दशपूर्विणः । प्रभिन्ना विद्याभिरप्रच्यावितचारित्रास्ते च ते दशपूर्विणश्च विद्यानुवादपाठे स्वयमागतद्वादशशत विद्याभिरचलितचारित्राः । ( भ. प्रा. मूला. टीका ३४ ) |
१. रोहिणी श्रादि महाविद्याओं के पांच सौ तथा अंगुष्ठप्रसेनादि क्षुद्र विद्यानों के सात सौ देवता
For Private & Personal Use Only
www.jainelibrary.org