________________
अर्थश्रावणविनय] १३०, जैन-लक्षणावली
[अर्थापत्ति २ सूत्र के अर्थ के सम्यक् प्रतिपादन को अर्थशुद्धि ४४, १)। ३. प्राक् शब्दस्ततस्तत्त्वालम्बनमिदकहते हैं।
मस्य स्वरूपम्, अयमस्य पर्यायः, ततस्तदर्थचिन्तनं अर्थश्रावरणविनय-प्रयत्नेन शिष्यमथं श्रावयति साकल्येन, ततः शब्दार्थयोः स्वरूपविशेषचिन्ताप्रतिएषोऽर्थश्रावणविनयः । (व्यव. भा. मलय. वृ. १०, बन्धः प्रणिधानमर्थसंक्रान्तिः । (त. भा. सिद्ध. व. ३१३)।
8-४६) । ४. अर्थादर्थांन्तरापत्तिरर्थसंक्रान्ति शिष्य के लिए प्रयत्नपूर्वक सूत्र का अर्थ सुनाने को रिष्यते । (ज्ञानार्णव ४२-१६) । ५. द्रव्यात् पर्याअर्थश्रावणविनय कहते हैं।
यार्थे पर्यायाच्च द्रव्यार्थे संक्रमणमर्थसंक्रान्तिः । (त. अर्थसम-अर्यते परिच्छिद्यते गम्यते इत्यर्थो द्वाद- सुखबो. ९-४४) । ६. द्रव्यं विमुच्य पर्यायं गच्छति, शांगविषयः, तेण अत्थेण समं सह वदि त्ति अत्थ- पर्यायं विहाय द्रव्यमुपैति इति अर्थसंक्रान्तिः । समं । दव्वसुदाइरिये अप्पवेक्खिय संजमजणिदसुद- (भावप्रा. टी. ७८)। ७. द्रव्यं ध्यायति, द्रव्यं णाणावरणक्खमोवसमसमुप्पणबहिरंगसुदं सयंबुद्धा- त्यक्त्वा पर्यायं ध्यायति, पर्यायं च परिहाय पुनर्द्रव्यं धारमत्थसमं इदि वृत्तं होदि । (धव. पु. ६, पृ. ध्यायति इत्येवं पुनः पुनः संक्रमणमर्थसंक्रान्तिः । २५९); कारकभेदेन (पठनं) अर्थसमम् । (धव. पु. (कार्तिके. टी. ४८७; त. वृत्ति श्रुत. ६-४४) । ६, पृ. २६१); गंथ-बीजपदेहिं विणा संजमबलेण १ ध्यानावस्था में द्रव्य का चिन्तवन करते हुए केवलणाणं व सयंबद्धसप्पण्ण-कदि-अणियोगो अत्थेण पर्याय का और पर्याय का चिन्तवन करते हए द्रव्य
का चिन्तवन करने लगना. यह अर्थसंक्रान्ति है। प्रत्थो गणहरदेवो, अागमसत्तेण विणा सयलसुदणाण- अर्थसिद्ध-xxxपउरत्थो अत्थपरो व मम्मणो पज्जाएणं परिणदत्तादो। तेण समं सुदणाणं अत्थ- अत्थसिद्धत्ति ।। (प्राव. नि.६३५)। . समं । अघवा अत्थो बीजपदं, तत्तो उप्पण्णं सयल- राजगृहनिवासी मम्मण के समान जो प्रचर अर्थ सुदणाणं अत्थसमं । (धब. पु. १४, पृ. ८)। (धन) के संग्रह में तत्पर रहता है वह अर्थसिद्ध जो द्वादशांग के विषयभूत अर्थ के साथ रहता है, कहलाता है। वह पागम का अर्थसम नामक अधिकार कहलाता अर्थाचार - अर्थोऽभिधेयोऽनेकान्तात्मकस्तेन सह है । तात्पर्य यह कि द्रव्यश्रुत के धारक प्राचार्यों की पाठादि: अर्थाचारः । (मूला. वृ. ५-७२)। अपेक्षा न कर संयम से प्रादुर्भूत श्रुतज्ञानावरण के अनेकान्तात्मक अर्थ के साथ-नयाश्रित अभिप्रायक्षयोपशम से जो श्रुत स्वयंबुद्धों के आश्रित होता पूर्वक-शास्त्र का पाठ आदि करने को अर्थाचार है, वह अर्थसम कहलाता है ।
कहते हैं। प्रर्थसमय--१. तेषाम् (पञ्चास्तिकायानाम् ) एवा- प्रर्थापत्ति-१. अर्थापत्तिरियं चिन्ता मेयान्यापोहभिधान-प्रत्ययपरिच्छिन्नानां वस्तुरूपेण समवायः नोहनम् । (सिद्धिवि. ३-६, पृ. १८२)। २. प्रमाणसंघातोऽर्थसमयः, सर्वपदार्थसार्थ इति यावत् । (पंचा. षटकविज्ञातो यच्चालुः (योऽर्थः) साध्याभावे नियमेका. अमृत. च. ३)। २. तेन द्रव्यागमरूपशब्दसम- नाभवन् यत्रादृष्टमर्थं कल्पयेत् सा अर्थापत्तिः । येन वाच्यो भावसरूपज्ञानसमयेन परिच्छेद्यः (सिद्धिवि. टी. ३-६, पृ. १८२)। ३. अर्थापत्तिरपि पञ्चानामस्तिकायानां समूहोऽर्थसमय इति भण्यते । दृष्टः श्रुतो वार्थोऽन्यथा नोपपद्यते इत्यदृष्टार्थ(पंचा. का. जय. ७. ३) ।
कल्पना IXxx प्रत्यक्षादिभिः षड्भिः प्रमाणः २ अध्यागमरूप शब्दसमय के द्वारा कहे गये और भाव- प्रसिद्धो योऽर्थः स येन विना नोपपद्यते तस्यार्थस्य श्रुतरूप ज्ञानसमय के द्वारा जाने गये पांच अस्ति- कल्पनमापत्तिः । (प्र. क. मा. पृ. १८७) । ४. कायरूप पदार्थों के समुदाय को अर्थसमय कहते हैं। याऽसौ "प्रमाणषटकविज्ञातो यत्रार्थोऽन्यथाभवन । अर्थसंक्रान्ति-१. द्रव्यं विहाय पर्यायमुपैति, पर्यायं अदृष्टं कल्पयेदन्यं सा त्यक्त्वा द्रव्यमित्यर्थसंक्रान्तिः। (स. सि. १-४४; क्षणलक्षिता मीमांसकैः परिकल्पितार्थापत्तिः सा त. वा. ९-४४, पं.११)। २. द्रव्यं हित्वा पर्याये, तं xxXI (न्यायकु. ६-२१, पृ. ५०५)। त्यक्त्वा द्रव्ये संक्रमणं अर्थसंक्रान्तिः । (त. इलो. ६, ३ प्रत्यक्षादि छह प्रमाणों के द्वारा जाना गया अर्थ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org