________________
अविपाकनिर्जरा]
१४४, जैन-लक्षणावली
[अविरतसम्यग्दृष्टि
औपक्रमिकक्रियाविशेषसामर्थ्यात् अनुदीर्णं बलादुदीर्य दोत्ति वा वीरियपरमाणु त्ति वा भावपरमाणु उदयावलि प्रवेश्य वेद्यते पाम्र-पनसादिपाकवत् सा त्ति वा एगट्टा । (कर्मप्र. चू. १-५, पृ. अविपाकजा निर्जरा। (स. सि. ८-२३; त. भा. २३); अविभागपलिच्छेदपरूवणा णाम सरीरहरि. वृ.८-२४; त. वा. ८, २३, २; त. भा. पदेसाण गुणिग्गं चुण्णितं चुण्णितं विभज्जंतं जं सिद्ध. वृ. ८-२४; त. सुखबो. वृ. ८-२३)। विभागं ण देति सो अविभागपलिच्छेयो बच्चति । २. यत्तूपायविपाच्यं तदाऽऽम्रादिफलपाकवत् । अनु- कर्मप्र. चू. बं. क. गा. ५, पृ. २४)। २. एक्कदीर्णमुदीर्याऽऽशुनिर्जरा त्वविपाकजा ॥ (ह. पु. ५८, म्हि परमाणुम्मि जो जहण्णेणऽवढिदो अणुभागो २६५)। ३. अनुदीर्णं तपःशक्त्या यत्रोदीर्योदयाव- तस्स अविभागपडिच्छेदो त्ति सण्णा। (धव. पु. १२, लीम् । प्रवेश्य वेद्यते कर्म सा भवत्यविषाकजा ॥ पृ. ६२); एगपरमाणुम्मि जा जहणिया बड्ढी सो (त. सा. ७-४) । ४. xxx अविपक्क उवाय- अविभागपडिच्छेदो णाम । तेण पमाणेण परमाणूणं खवणयादो।। (बृ. न. च. १५८)। ५. तपसा जहण्णगुणे उक्कस्सगुणे वा छिज्जमाणे अणंताविभागनिर्जरा या तु सा चोपक्रमनिर्जरा। (चन्द्र. च. १८, पलिच्छेदा सव्वजीवहिं अणंतगुणमेत्ता होंति । (धव. ११०)। ६. विधीयते या (निर्जरा) तपसा मही- पु. १४, पृ. ४३१) । ३. यस्यांशस्य प्रज्ञाच्छेदनकेन यसा विशेषणी सा परकर्मवारिणी ।। (अमित. श्रा. विभागः कर्तुं न शक्यते सोंऽशोऽविभाग उच्यते । कि३-६५) । ७. द्वितीया निर्जरा भवेत् अविपाकजाता मुक्तं भवति ? इह जीवस्य वीर्य केवलिप्रज्ञाच्छेदनऽनुभवमन्तरेणैकहेलया कारणवशात् कर्मविनाशः। केन छिद्यमानं छिद्यमानं यदा विभागं न प्रयच्छति (मूला. वृ. ५-४८)। ८. परिणामविशेषोत्थाप्रा- तदा सोऽन्तिमोऽशोऽविभाग इति । (कर्मप्र. मलय. प्तकालाऽविपाकजा। (प्राचा. सा. ३-३४)। ६. व. १-५, पृ. २४) । यत्कर्म बलादुदयावली प्रवेश्यानुभूयते प्रामादिवत् १ सयोगी जीव के वीर्यगुण के बुद्धि से तब तक छेद सेतरा। (अन. ध. स्वो. टी. २-४३) । १०. उप- किये जावें, जब तक कि उससे आगे और कोई क्रमेण दत्तफलानां कर्मणां गलनमविपाकजा। (भ. विभाग उत्पन्न न हो सके। ऐसे अन्तिम अविभागी प्रा. मूला. टी. १८४७) । ११. यच्च कर्म विपाक- अंश को अविभागप्रतिच्छेद कहते हैं। इसी को कालमप्राप्तमनुदीर्ण मुदयमनागतम् उपक्रमक्रियावि- वीर्यपरमाणु अथवा भावपरमाणु भी कहा जाता है। शेषबलादुदी उदयमानीय प्रास्वाद्यते सहकारफल- २ एक परमाणु में जो जघन्य अनुभाग की वृद्धि होती कदलीफल-कण्टकिफलादिपाकवत् बलाद् विपाच्य है उसका नाम अविभागप्रतिच्छेद है। भज्यते सा अविपाकनिर्जरा कथ्यते । (त. वृत्ति श्रुत. अविरतसम्यग्दृष्टि-१. णो इंदिएसु विरदो णो ८-२३)। १२. अविपाकनिर्जरा तपसा क्रियमाणा- जीवे थावरे तसे चावि । जो सद्दहदि जिणुत्तं सम्माऽनशनादि-द्वादशप्रकारेण विधीथमाना। यथा अप- इट्टी अविरदो सो ।। (प्रा. पंचसं. १-११, धव. पु. क्वानां कदलीफलानां हठात् पाचनं विधीयते तथा १, पृ. १७३ उ; गो. जी. २६% भावसं. दे. २६१)। अनुदयप्राप्तानां कर्मणां तपश्चरणादिना त्रिद्रव्यनिक्षे. २. स्वाभाविकानन्तज्ञानाद्यनन्तगुणाधारभूतं निजपेण कर्मनिषेकाणां गालनम् । (कार्तिके. टी. १०४)। परमात्मद्रव्यमुपादेयम् । इन्द्रियसुखादिपरद्रव्यं हि १ जिस कर्मका उदयकाल अभी प्राप्त नहीं हरा है, हेयमित्यर्हत्सर्वज्ञप्रणीत-निश्चय-व्यवहारनयसाध्यसाउसे तपश्चरणादिरूप औपक्रमिक क्रियाविशेष के धकभावेन मन्यते, परं किन्तु भूमिरेखादिसदृशसामर्थ्य से बलपूर्वक उदयावली में प्रवेश कराके क्रोधादिद्वितीयकषायोदयेन मारणनिमित्तं तलवरगृअाम्रादि फलों के पाक के समान वेदन करने को हीततस्करवदात्मनिन्दादिसहितः सन्निन्द्रियसुखमनुअविपाकनिर्जरा कहते हैं।
भवतीत्यविरतसम्यग्दृष्टेर्लक्षणम् । (बृ. व्यसं. १३, अविभागप्रतिच्छेद-१. अविभागपलिच्छेप्रो णाम पृ. २८) । ३. विरमति स्म सावद्ययोगेभ्यो निवर्तते नत्थि विभागो जस्स सो अविभागपलिच्छेप्रो, सजो- स्मेति विरत:, XXX न विरतोऽविरतः, यद्वा गिस्स करणवीरियं बुद्धीए छिज्जमाणं २ जाहे । क्लीबभावे क्त-प्रत्यये विरमणं विरतम, सावद्ययोगविभाग णो हव्वमागच्छति ताहे अविभागपलिच्छे- प्रत्याख्यानम्, नास्य विरतमस्तीत्यविरतः, स चासौ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org