________________
प्राकीर्ण ]
परिग्रह से रहित होकर सुख-दुख देने वाले निज भाव - राग-द्वेष का निग्रह करता हुआ निर्द्वन्दभाव से - सर्व संक्लेश से रहित होकर निराकुल भाव से रहता है उसके प्राकिंचन्य धर्म होता है । प्राकी ( इण्ण) - १. प्रकीर्यते व्याप्यते विनयादिभिर्गुणैरिति प्रकीर्ण: । ( उत्तरा. नि. शा. वृ. गा. १-६४, पृ. ४६ ) । २. श्रइण्णं णाम जं साहूहि आयरियं विणा वि श्रमादिकारणेहि गेण्हई | ( अभिधा २, पृ. ५) ।
१ जो विनयादि गुणों के द्वारा व्याप्त किया जाता है— उनसे परिपूर्ण होता है उसे आकीर्ण कहते हैं। कुञ्चन (ग्राउंटर ) - १. ग्राउंटणं गात्रसंखेवो । ( आव. चू. ६, गा. ११४) । २. ग्राकुञ्चनं जंघादे: सङ्कोचनम् । ( प्रव. सारो. वृ. २०६, पृ. ४८ ) । २ जांघ श्रादि के संकोचने को प्राकुञ्चन कहते हैं । श्राकुट्टी - 'कुट्ट छेदने श्राकुट्टनमा कुट्टः, स विद्यते यस्यासावाकुट्टी । (सूत्रकृ. शी. वृ. १, १, २, २५ ) । प्राणी के अवयवों के छेदन-भेदनादिरूप व्यापार का नाम श्राकुट्ट है। उससे जो सहित होता है उसे श्राकुट्टी कहा जाता है ।
१६६, जैन - लक्षणावली
श्राक्रन्दन - १. परितापजाताश्रुपातप्रचुरविप्रलापादिभिर्व्यक्त क्रन्दनमाक्रन्दनम् । ( स. सि. ६ - ११; त. वा. ६, ११, ४; त. इलो. ६-११) । २. परितापनिमित्तेन अश्रुपातेन प्रचुरविलापेन अंगविकारादिना चभिव्यक्तं क्रन्दनम् प्राक्रन्दनं प्रत्येतव्यम् । (त. वा. ६, ११, ४) । ३. ग्राक्रन्दनमुच्चैरार्तविलपनम् । ( त. भा. हरि वृ. ६-१२ ) । ४. परितापसंयुक्ताश्रु निपाताङ्गविकारप्रचुरविलापादिव्यक्तम् नम् । ( त. भा. सिद्ध. वृ. ६-१२ ) । ५. श्राक्रन्द्यते आक्रन्दनम् । परितापसंजातवाष्पपतन बहुविलापादिभिर्युक्तं प्रकटं अंगविकारादिभिर्युक्तं क्रन्दनमित्यर्थः । (त. वृत्ति श्रुत. ६-११) ।
आक्रन्द
१ परिताप के कारण प्रभुपातपूर्वक विलाप करते हुए चिल्ला-चिल्ला कर रोने को श्राक्रन्दन कहते हैं । प्राक्रोशपरीषहजय - १. मिथ्यादर्शनोदृप्तामर्ष परुयावज्ञानिन्दासभ्यवचनानि क्रोधाग्निशिखाप्रवर्धनानि शृण्वतोऽपि तदर्थेष्वसमाहितचेतसः सहसा तत्प्रतिकारं कर्तुमपि शक्नुवतः पापकर्मविपाकमभिचिन्त
ल. २२
Jain Education International
[आक्रोशपरीषहजय
यतस्तान्याकर्ण्य तपश्चरणभावनापरस्य कषाय- विषंलवमात्रस्याप्यनवकाशमात्महृदयं कुर्वत आक्रोशपरीहसनमवधार्यते । ( स. सि. ६-६; पंचसं. मलय. वृ. ४-२३) । २. ग्रक्कोसेज्ज परो भिक्खु न तेसिं पडसंजले । सरिसो होइ बालाणं तम्हा भिक्खु न संजले ।। (उत्तरा २-२४) । ३. श्रनिष्टवचनसहनमाक्रोशपरीषहजयः । तीव्र मोहाविष्टमिथ्यादृष्टया र्य-म्लेच्छ-खलपापाचार मत्तोदृप्तशंकित प्रयुक्त 'मा'शब्द-धिक्कार-परुषावज्ञानाक्रोशादीन् कर्णविरेचनान्
-
हृदयशूलोद्भावकान् क्रोधज्वलनशिखाप्रवर्धनकरानप्रियान् शृण्वतोऽपि दृढमनसः भस्मसात् कतुमपि समर्थस्य परमार्थावगाहितचेतसः शब्दमात्रश्राविणस्तदर्थान्वीक्षणविनिवृत्तव्यापारस्य स्वकृताशुभकर्मोदयो ममैष यतोऽमीषां मां प्रति द्वेष इत्येवमादिभिरुपायैरनिष्टवचन सहन माक्रोशपरीषहजय इति निर्णीयते । (त. वा. ६, ६, १७; चा. सा. पृ. ५३ ) । ४. आक्रोश: ग्रनिष्टवचनम्, तद् यदि सत्यं कः कोपः ? शिक्षयति हि मामयमुपकारी, न पुनरेवं करिष्यामीति । असत्यं चेत् सुतरां कोपो न कर्तव्य इत्याक्रोशपरीषहजयः । ( त. भा. सिद्ध. वृ. ६-६ ) । ५. श्राक्रोशस्तीर्थयात्राद्यर्थ पर्यटतः मिथ्यादृष्टिविमुक्तावज्ञा संघनिन्दावचनकृता बाधा, X X X क्षमणं सहनम् XX X ततः परीषहजयो भवति । (मूला. वृ. ५-५७ )। ६. मिथ्यादर्शनोदृप्तोदीरितान्यमर्षाविज्ञा- निन्दावचनानि क्रोधहुतवहोद्दीपनपटिष्ठानि शृण्वतोऽपि तत्प्रतीकारं कर्तुमपि शक्नुवतो दुरन्तः क्रोधादिकषायोदयनिमित्तपापकर्मविपाक इति चिन्तयतो यत्कषायलवमात्रस्यापि स्वहृदयेऽनवकाशदानमेष आक्रोशपरीषहविजय: । (पंचसं. मलय. वृ. ४- २३ ) । ७. वर्णी कर्ण-हृदां विदारणकरान् क्रूराशयैः प्रेरितानाक्रोशान् धन गर्जतर्जन खरान् शृण्वन्नशृण्वन्निव । शक्त्यात्युत्तमसम्पदापि सहित: शान्ताशयश्चिन्तयन् यो बाल्यं खलसंकुलस्य शयनक्लेशक्षमी तं स्तुवे ॥ ( श्राचा. सा. ७ - २१ ) 1८. मिथ्यादृशश्चण्ड दुरूक्तिकाण्डैः प्रविश्यतोऽरुंषि मृधं निरोद्धम् । क्षमोऽपि यः क्षाम्यति पापपाकं ध्यायन् स्वमाक्रोशसहिष्णुरेषः ।। ( अन. ध. ६ - १०० ) । ६. परं भस्मसात्कर्तुं शक्तस्याप्यनिष्टवचनानि शृण्वतः परमार्थावहितचेतसः स्वकर्मणो दोषं प्रयच्छ.
For Private & Personal Use Only
www.jainelibrary.org