________________
आचार्य (डायरिय)]
१८१, जैन-लक्षणावली
[प्राचार्यवर्णजनन
प. १-३) । १४. ये चारयन्याचरितं विचित्रं स्वयं हैं वे प्राचार्य कहलाते हैं। चरन्तो जनमर्चनीयाः । प्राचार्यवर्या विचरन्तु ते मे प्राचार्यपदायोग्य-हत्थे पाए कन्ने नासा उटठे प्रमोदमाने हृदयारविन्दे ॥ (अमित. श्रा. १-३)। विवज्जिया चेब। वामणग-वडभ-खुज्जा पगुल-टुंटा य १५. प्राचार्यः अनुयोगधरः । (प्राचा. शी. व. २, काणा य । पच्छावि हुँति विगला आयरियत्तं न १, २७६, पृ. ३२२) । १६. सङ्ग्रहानुग्रहप्रौढो रूढः कप्पए तेसि । सीसो ठावेअव्वो काणगमहिसो व श्रुत-चरित्रयोः । यः पञ्चविधमाचारमाचारयति नन्नम्मि ॥ (प्रा. दि. उद्धत, पृ. ११३); पंचायोगिनः ॥ बहिःक्षिप्तमलः सत्त्वगाम्भीर्यातिप्रसाद- चारविनिर्मुक्तः क्रूर: परुषभाषणः । कुरूप: खण्डिवान् । गुणरत्नाकर: सोऽयमाचार्योऽवार्यधैर्यवान् । ताङ्गश्च दुष्टदेशसमुद्भवः ॥ हीनजाति-कुलो मानी (प्राचा. सा. २, ३२-३३) । १७. छत्तीसगुणसमग्गे निविद्यश्चाविशेषवित् । विकत्थनश्च सासूयो बाह्यपंचविहाचारकरणसंदरिसे । सिस्साणुग्गहकुसले दृश्टिश्चलेन्द्रियः ॥ जनद्वेष्यः कातरश्च निर्गुणो धम्माइरिए सदा वंदे ॥ (लघु प्रा. भक्ति पृ. निष्कलः खलः । इत्यादिदोषभाग् साधुर्नाचार्यपदम३०५)। १८. पञ्चधाचारं स्वयमाचरन्ति शिष्यां- हति ।। (प्रा. दि. पु. ११३)। श्चाचारयन्तीत्याचार्याः : (सा. दं.-क्रियाक. टी. पृ. जो दर्शनाचार प्रादि पाँच प्रकार के प्राचार से १४२, कातिके. टी. ४५६); पञ्चधा चरन्त्याचारं रहित हो, क्रूर हो, कठोर भाषण करने वाला हो, शिष्यानाचारयन्ति च । सर्वशास्त्रविदो धीरास्ते कुरूप हो, विकृत अंग हो, दुष्ट देश में उत्पन्न हुमा प्राचार्याः प्रकीर्तिताः ।। (क्रियाक. टी. पृ. १४३)। हो, जाति-कुल से हीन हो, अभिमानी हो, विद्यावि१६. सण-णाणपहाणे वीरिय-चारित्त-वरतवायारे। हीन हो, विशेषज्ञ न हो, प्रात्मप्रशंसक हो, ईर्ष्यालु अप्पं परं च मुंजइ सो पाइरियो मुणी भेग्रो॥ हो, बाह्य शरीरादि में दृष्टि रखने वाला हो, (द्रव्यसं. ५२)। २०. पाचाराराधनादि-चरणशास्त्र- इन्द्रियों की चंचलता से युक्त हो, जनों से द्वेष रखने विस्तीर्णबहिरङ्गसहकारिकारणभूते व्यवहारपञ्चा- वाला हो, कातर हो, गुणहीन हो, कलाओं से शून्य चारे च स्वं परं च योजयत्यनुष्ठानेन सम्बन्धं करोति हो, और दुष्ट हो; ऐसा साधु प्राचार्य पदके अयोग्य स आचार्यो मवति । (बृ. द्रव्यसं. ५२, पृ. १६२)। होता है। २१. ग्राङित्यभिव्याप्त्या मर्यादया वा स्वयं पञ्च- प्राचार्यभक्ति-१. अहंदाचार्येषु बहुश्रुतेषु प्रवचने च विधाचार चरति प्राचारयति वा परान् प्राचार्यते वा भावविशुद्धियुक्तोऽनुरागो भक्तिः (प्राचार्येषु भावविमुक्यथिभिः प्रासेव्यते इति प्राचार्यः । (उत्तरा. शुद्धियुक्तोऽनुराग प्राचार्यभक्तिः)। (स. सि. ६, नि. शा. वृ. १-५७, पृ. ३७; योगशा. स्वो. विव. २४; त. वा. ६, २४, १०)। २. प्राचार्येषु श्रुत४-६०)। २२. प्राचार्योऽनुयोगाचार्यादिकः । (व्यव. ज्ञान-दिव्यनयनेषु परहितकरप्रवृत्तिषु स्व-परसमयभा. मलय. व. २-३४), प्राचार्यों गच्छाधिपतिः। विस्तरनिश्चयज्ञेषु भावविशुद्धियुक्तोऽनुरागो भक्ति(व्यव. भा. मलय. वृ. २-६४)। २३. पञ्चाचार- स्त्रिधा कल्प्यते । (चा. सा. पृ. २६)। ३. प्राचारतो नित्यं मूलाचारविदग्रणीः । चातुर्वर्ण्यस्य सङ्घस्य र्येषु अनुरागो भक्तिः । (भा. प्रा. टी. ७७)। यः स प्राचार्य इष्यते ॥ (नीतिसार १५)। २४. ४. प्राचार्याणाम् अपूर्वोपकरणदानं सन्मुखममनं संभ्रआचाराद्या गुणा अष्टौ तपो द्वादशधा दश । स्थिति- मविधानं पादपूजनं दान-सन्मानादिविधानं मन:कल्पः षडावश्यमाचार्योऽमीभिरन्वितः । (धर्मसं. श्रा. शुद्धियुक्तोऽनुराग प्राचार्यभक्तिरुच्यते । (त. वृत्ति १०-११६) । २५. प्राचार्योऽनादितो रूढे योगादपि श्रुत. ६-२४)। निरुच्यते । पञ्चाचारं परेभ्यः स प्राचारयति संय- १ आचार्यों में भावविशुद्धियुक्त अनुराग रखने को मी ।। (लाटीसं. ४-१६७; पञ्चाध्यायी २-६४५)। प्राचार्यभक्ति कहते हैं। २६. पडिरूवो ते यस्सी जुगप्पहाणागमो महुरवक्को। आचार्यवर्णजनन-१. मुक्ताहार-पयोधर-निशाकरगंभीरो धीमंतो उवएसपरो अ आयरियो। (प्रा. वासराधीश्वर-कल्पमहीरुहादय इव प्रत्युपकारानपे'दि. पु. ११३ उ.) ।
क्षानुग्रहव्यापृताः, निर्वाणपुरप्रापणक्षमे मार्ग निर्मले ५ जिनसे भव्य जीव व्रतों का प्राचरण किया करते स्थिताः, परानपि विनतान् विनेयान् प्रवर्तयन्तः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org