________________
आकाशचारण ]
पृ. ८४) । ५. पर्यंकासनेनोपविष्टः सन् श्राकाशे गच्छति, ऊर्ध्वस्थितो वा आकाशे गच्छति, सामान्यतयोपविष्टो वा आकाशे गच्छति, पादनिक्षेपणोत्क्षेपणं विना आकाशे गच्छति प्राकाशगामित्वम् । (त. वृत्ति श्रुत. ३-३६)
२ जिस ऋद्धि के प्रभाव से पर्यंकासन से बैठे हुए अथवा कायोत्सर्ग से स्थित साधु पैरों को उठाने व रखने की विधि के बिना ही श्राकाशगमन में कुशल होते हैं उसे श्राकाशगामित्व या आकाशगामिनी ऋद्धि कहते हैं । आकाशचाररण - चउहिं अंगुलेहितो ग्रहियपमाण भूमीदो उवरि आयासे गच्छंतो आगासचारणा गाम । XXX जीवपीडाए विणा पादुक्खवेण आगासचारणा णाम । ( धव. पु. ६, पृ. ८० ) ; चरणं चारितं संजमो पावकिरियाणिरोहोत्ति एयट्ठो, तम्हि कुसलो णिउणो चारणो, तवविसेसेण जणि मागासट्ठियजीव [वध ] परिहरण कुसलत्तणेण सहिदो श्रागासचारणो । श्रागासगमण मेत्तजुत्तो आगासगामी । आगासगामित्तादो जीववधपरिहरणकुसलत्तणेण सहिदो आगासचारणो । आगासगमणमेत्त जुत्तो आगासगामी । श्रागासगामित्तादो जीववधपरिहरणकुसलत्तणेण विसेसिदग्रागासगामित्तस्स विसेसुवलंभादो प्रत्थि विसेस | धव. पु. ६, ८४-८५)। भूमि से चार अंगुल ऊपर प्रकाश में चलने को शक्ति वाले साधुत्रों को श्राकाशचारण कहते हैं । ये श्राकाशचारण ऋषि पादक्षेप करते हुए भी प्राणियों को पीड़ा न पहुँचा कर आकाश में गमन किया करते हैं । श्राकाशातिपाती-ग्राकाशं व्योम, प्रतिपतन्ति अतिक्रामन्ति, आकाशगामिविद्याप्रभावात् पादले - पादिप्रभावाद्वा आकाशाद्वा हिरण्यवृष्ट्यादिकमिष्टमनिष्टं वाऽतिशयेन पातयन्तीत्येवंशीलानाकाशातिपातिनः । श्राकाशवादिनो वा— अमूर्तानामपि पदार्थानां साधने समर्थवादिन इति भावः । ( श्रपपा अभय वृ. १५, पृ. २९ ) ।
जो श्राकाशगामी विद्या के प्रभाव से श्रथवा पादलेपादि के प्रभाव से श्राकाश में आ जा सकते हैं, श्रथवा श्राकाश से इष्ट व अनिष्ट सोने आदि की वर्षा कर सकते हैं वे श्राकाशातिपाती कहे जाते हैं ।
Jain Education International
[ अकिञ्चन्य
श्रथवा जो श्रमूर्त श्राकाशादि की सिद्धि में समर्थ होते हैं उन्हें श्राकाशादिवादी कहते हैं । श्राकाशादिवादी- देखो श्राकाशातिपाती । श्राकाशास्तिकायानुभाग - जीवादिदव्वाणमाहारत्तमागासत्थियाणुभागो (धव. पु. १३, पृ. ३४६ ) । जीवादि द्रव्यों को श्राश्रय देना, यह श्राकाशास्तिकायानुभाग है ।
आकिञ्चन्य - १. होऊण य णिस्संगो णियभावं णिग्गहित्तु सुह-दुहृदं । गिद्द देण दु वट्टदि प्रणयारो तस्सऽचिन्हं ॥ ( द्वादशानु. ७६ ) । २. उपात्तेष्वपि शरीरादिषु संस्कारापोहाय ममेदमित्यभिसन्धिनिवृत्तिः प्राकिञ्चन्यम् । नास्य किञ्चनास्तीत्यकिञ्चनः, तस्य भावः कर्म वाकिञ्चन्यम् । ( स. सि. ९-६; न. ध. स्व. टी. ६-५४) । ३. शरीर - धर्मोपकरणादिषु निर्ममत्वमा किञ्चन्यम् । ( त. भा. ६-६) । ४. ममेदमित्यभिसन्धिनिवृत्तिराकिञ्चन्यम् । उपातेष्वपि शरीरादिषु संस्कारापोहाय ममेदमित्यभिसन्धिनिवृत्तिराकिञ्चन्यमित्याख्यायते । नास्य किञ्चनास्तीत्यकिञ्चनः, तस्य भावः कर्म वाकिञ्च - न्यम् || (त. वा. ६, ६, २१) । ५. पक्खी उबमाए जं धम्मुवगरणाइलोभ रेगेण ( ? ) । वत्थुस्स श्रगहणं खलु तं प्राचिणमिह भणियं ॥ ( यतिधर्मवि. ११, १३) । ६. अकिञ्चनता सकलग्रन्थत्यागः । (भ. प्रा. विजयो. टी. ४६ ) । ७. तिविहेण जो विवज्जदि चेयणमियरं च सव्वहा संगं । लोयववहारविरदो णिग्गंथत्तं हवे तस्स ।। ( कार्तिके. ४०२ ) । ८. ममेदमित्युपात्तेषु शरीरादिषु केषुचित् । ग्रभिसन्धिनिवृत्तिर्या तदाकिञ्चन्यमुच्यते । (त. सा. ६ - २० ) । ६. XX X वपुरादिनिर्ममतया नो किञ्चनाssस्ते यतेराकिञ्चन्यमिदं च संसृतिहरो धर्मः सतां सम्मतः ॥ ( पद्मनं. पं. १ - १०१ ) । १०. ग्रकिञ्चनोऽहमित्यस्मिन् पथ्यक्षुण्णच रे चरन् । तददृष्टतरं ज्योतिः पश्यत्यानन्दनिर्भरम् || ( अन ध. ६ - ५४) । ११. उपानेष्वपि शरीरादिषु संस्कारापोहनं नैर्मल्यं वा आकिञ्चन्यम् । (त. सुखबो. ९-६ ) । १२. नास्ति अस्य किञ्चन किमपि किञ्चनो निष्परिग्रहः, तस्य भावः कर्म वा ग्रकिञ्चन्यम् । निजशरीरादिषु संस्कारपरिहाराय ममेदमित्यभिसन्धिनिषेधनमित्यर्थ: । (त. वृत्ति श्रुत. ६ - ६ ) ।
१ जो अनगार (साधु) बाह्य श्राभ्यन्तर समस्त
१६८, जैन- लक्षणावली
For Private & Personal Use Only
www.jainelibrary.org