________________
अविरति ]
४. तिविहे वि
विरइ कम्म
सम्यग्दृष्टिश्चेति प्रविरतसम्यग्दृष्टिः । ( पंचसं मलय. वृ. १-१५, पृ. २० ) । हु सम्मत्ते थेवा विन जस्स वसा । सो प्रविरम्रो त्ति भन्नइ X X X ( शतक. भा ८६, पृ. २१; गु. गु. षट्. स्वो वृ. १८ ) । ६. अविरत सम्यग्दृष्टि र प्रत्याख्यान कोदये । (योगशा. स्वो विव. १ - १६ ) । ७. सम्यक्त्वे सति विरतिर्यत्र स्तोकाऽपि नो भवेत् । सोऽत्राविरतिसम्यक्त्वगुणस्तुर्यो निगद्यते । (सं. कर्मप्रकृतिवि. ६ ) । ८. द्वितीयानां कषायाणामुदयाद् व्रतवर्जितम् । सम्यक्त्वं केवलं यत्र तच्चतुर्थं गुणास्पदम् ।। ( गुण. क्रमा. १६, पृ. १२) । ८. सावद्ययोगविरतो यः स्यात् सम्यक्त्ववानपि । गुणस्थानमविरतसम्यग्दृष्टयाख्यमस्य तत् ॥ ( लोकप्र. ३ - ११५७ ) ।
१ जो इन्द्रियविषयों से विरत नहीं है, त्रस व स्थावर जीवों का रक्षण भी नहीं करता है, किन्तु जिणवाणी पर श्रद्धा रखता है वह अविरत सम्यग्दृष्टि - चतुर्थ गुणस्थानवर्ती -- कहा जाता है । श्रविरति - १. विरमणं विरतिः, न विद्यते विरतिरस्येत्यविरतिः, अथवा अविरमणमविरतिरसंयम इत्यनर्थभेदः, तद्धेतुत्वादविरतिरस्येत्यविरतिर्लोभ परिणामः सर्वेषामेव हिंसानामविरमणभेदानां लोभः । ( जयध. प. ७७७ ) । २. अविरतिस्तु सावद्ययोगानिवृत्तिः । ( श्राव. नि. हरि. वृ. ७४०, पृ. २७६; विशेषा. भा. वृ. गा. ७४०. पृ. ६३४; श्राव. मलय. वृ. ७४०, पृ. ३६५ ) । ३. अविरतिः सावद्ययोगेभ्यो निवृत्त्यभावः । ( षडशीति मलय वृ. ७४) । ४. अभ्यन्तरे निजपरमात्मस्वरूपभावनोत्पन्नपरमसुखामृत रतिविलक्षणा, बहिविषये पुनरव्रतरूपा चेत्यविरतिः । (बृ. द्रव्यसं. टी. ३०, पृ. ७६ ) । ५. निविकारस्वसंवित्तिविपरीतव्रतपरिणामविकारोऽविरतिः । ( समयप्रा. जय. वृ. ६५ ) ।
१ हिंसादि पापों से विरत होने का नाम विरति है । ऐसी विरति के प्रभाव को श्रविरति कहते हैं । प्रविरति और संयम ये समानार्थक शब्द हैं । इस श्रविरति का प्रमुख कारण लोभ है, अतः उस लोभ परिणाम को भी अविरति कहा जाता है । श्रविराधना -- विराधना अपराधासेवनम् तन्निबेधादविराधना | ( षोडशक वृ. १३-१४ ) ।
ल. १६
Jain Education International
[अव्यक्त दोष
अपराध के सेवन का नाम विराधना है, उससे विपरीत प्रविराधना जानना चाहिये । तात्पर्य यह कि धारण किये हुए सम्यक्त्व, व्रत या चारित्र की विराधना या प्रासादना नहीं करने को प्रविराधना कहते हैं ।
प्रविरुद्धानुपलब्धि - १. श्रविरुद्धानुपलब्धिः प्रतिपंवे सप्तधा-स्वभाव व्यापक-कार्य-कारण-पूर्वोत्तरसहचरानुपलम्भभेदात् । ( परीक्षा. ३-७८ ) । २. अविरुद्धस्य प्रतिषेध्येनार्थेन सह विरोधमप्राप्तस्य वस्तुनोऽनुपलब्धिरविरुद्धानुपलब्धिः । (स्याद्वा. र. २ - ८६ ) ।
२ प्रतिषेध्य पदार्थ के साथ विरोध को नहीं प्राप्त होने वाली वस्तु की अनुपलब्धि को श्रविरुद्धानुपलब्धि कहते हैं ।
विसंवाद - १. श्रुतेः प्रमाणान्तराबाधनं पूर्वापराविरोधश्च अविसंवाद: । (लघीय. स्वो वृ. ५-४२) । २. विसंवादो हि गृहीतेऽर्थे प्राप्तिः प्रमाणान्तरवृत्तिर्वा स्यात् । ( न्यायकु . ३ -१०, पृ. ४१० ) । किसी दूसरे प्रमाण से बाधा न पहुंचना और पूर्वापर विरोध की सम्भावना न रहना, यह श्रागमविषयक श्रविसंवाद है । प्रवेक्षा - प्रवेक्षा जन्तवः सन्ति न सन्तीति वा चक्षुषा अवलोकनम् । ( सा. ध. स्वो टी. ५-४० ) । यहां पर जीव हैं या नहीं हैं, इस प्रकार श्रांख से देखने को अवेक्षा या श्रवेक्षण कहते हैं । श्रवैशद्य - १. अनुमानाद्यतिरेकेण विशेषप्रतिभासनम् । तद्वैशद्यं मतं बुद्धेरवैशद्यमतः परम् ।। (लघीय. ४) । २. अस्मात् ( वैशद्यात् ) परम् अन्यथाभूतं यद् विशेषाऽप्रतिभासनं तद् बुद्धेः अवैशद्यम् । ( न्यायकु. १-४, पृ. ७४) ।
१. अनुमान आदि की अपेक्षा अधिक अर्थात् वर्ण व श्राकार आदि की विशेषता के साथ जो पदार्थ का ग्रहण होता है, यह वैशद्य का स्वरूप है । इससे विपरीत का नाम श्रवैशद्य है ।
अव्यक्त दोष - १. आलोचिदं असेसं सव्वं एदं मए त्ति जाणादि । बालस्सालोचेतो णवमो प्रालोचणादोसो || ( भ. प्रा. ५६६ ) । २. अस्यापराधेन ममातिचारः समानस्तमयमेव वेत्ति । ग्रस्मै यद्दत्तं तदेव मे युक्तं लघूकर्तव्यमिति स्वदुश्चरितसंवरणं
१४५, जैन - लक्षणावली
For Private & Personal Use Only
www.jainelibrary.org