________________
अस्ति-नास्तिप्रवाद पूर्व] १६२, जैन-लक्षणावली
[अस्थिरनाम अस्ति-नास्तिप्रवादपूर्व-१. पञ्चानामस्तिकाया- करने वाले नयका विषय अस्तिस्वभाव है । नामर्थो नयानां चानेकपर्यायरिदमस्तीदं नास्तीति च अस्तेयमहावत-१. क्षेत्रे पथि कले वापि स्थितं कात्स्न्येन यत्रावभासितं तदस्ति-नास्तिप्रवादम् । नष्टं च विस्मृतम् । हार्य न हि परद्रव्यमस्तेयव्रतअथवा षण्णामपि द्रव्याणां भावाभावपर्यायविधिना मुच्यते । (वरांग. १५-११४)। २. अनादानमदस्व-पर पर्यायाभ्यामुभयनयवशीकृताभ्यामपितानर्पित- त्तस्याऽस्तेयव्रतमुदीरितम् । (त्रि. श. पु. च. १, ३, सिद्धाभ्यां यत्र निरूपणं तदस्ति-नास्तिप्रवादम् । ६२४) । ३. सकलस्याप्यदत्तस्य ग्रहणाद् विनिवर्त(त. वा. १,२०, १२) । २. अत्थिणत्थिपवादं णाम नम् । सर्वथा जीवनं यावत् तदस्तेयव्रतं मतम् । पुब्वं अदारसण्हं वत्थणं १८ सट्रितिसदपाहडाणं (धर्मसं. मान. स्वो. व. ३, ४२, पृ. १२४) । ३६० सट्टिलक्खपदेहि ६०००००० जीवाजीवाणं १ खेत, मार्ग और कल (कीचड़) प्रादि में स्थित, अत्थि-णत्थित्तं वण्णेदि । (धव. पु. १, प. ११५); नष्ट और विस्मत दूसरे की वस्तु के ग्रहण न करने को षण्णामपि द्रव्यणां भावाभावपर्यायविधिना स्व-पर- अस्तेयत्रत कहते हैं। पर्यायाभ्यामुभयनयवशीकृताभ्यामपितानपितसिद्धाभ्यां अस्त्रमुद्रा-दक्षिणकरेण मुष्टि बद्ध्वा तर्जनीयत्र निरूपणं षष्ठिपदशतसहस्रः ६०००००० क्रियते मध्यमे प्रसारयेत् इति अस्त्रमुद्रा। (निर्वाणक. पृ. तदस्तिनास्तिप्रवादम् । (धव. पु. ६, पृ. २१३)। ३१)। ३. अत्थि-णस्थिपवादो सव्वदव्वाणं सरूवादिच- दाहिने हाथ से मट्टी बांधकर तर्जनी और मध्यमा उक्केण अत्थित्तं पररूवादिचउक्केण णत्थित्तं च परू- अंगुलियों के फैलाने को अस्त्रमुद्रा कहा जाता है।
पडिसेहधम्मे णयगहणलीण णाणादुण्ण- अस्थि-XXXअस्थि कीकसं मेदसम्भवम् । यणिराकरणद्वारेण परूवेदि त्ति भणिदं होदि। (योगशा. स्वो. विव. ४-७२) । (जयध. १, पृ. १४०)। ४. यद्यथा लोके अस्ति मेदा से उत्पन्न होने वाली कीकस नास्ति च तद्यत्र तथोच्यते तदस्ति-नास्तिप्रवादम्। अस्थि कहते हैं। (समवा. अभय. व. १४); यल्लोके यथास्ति यथा प्रस्थितिकरण-परीषहोपसर्गाभ्यां सन्मार्गाद वा नास्ति, अथवा स्याद्वादाभिप्रायतः तदेवास्ति भ्रश्यतां नृणाम् । स्वशक्ती न स्थिति कुर्यादस्थितीनास्ति वेत्येवं प्रवदतीत्यस्ति-नास्तिप्रवादम् । (समवा. करणं मतम् ॥ (धर्मसं. श्रा. ४-५०)। अभय. व. १८)। ५. षष्टिलक्षपदं षट्पदार्थानामनेक- परीषह और उपसर्ग प्रादि से पीड़ित होकर सन्मार्ग प्रकारैरस्तित्व-नास्तित्वधर्मसूचकमस्ति-नास्तिप्रवा- से भ्रष्ट होने वाले मनुष्यों को अपनी शक्ति के होने दम् । (श्रुतभ. टी. ११)। ६. जीवादिवस्तु अस्ति पर भी उसमें स्थिर नहीं करना अस्थितिकरण नास्ति चेति प्रकथकं षष्ठिलक्षपदप्रमाणं अस्ति- दोष कहलाता है। नास्तिप्रवादपूर्वम् । (त. वृत्ति श्रुत. १-२०)। ७. सिय अस्थि-णत्थिपमूहा तेसि इह रूवणं पवादो त्ति । निवर्तकम्) अस्थिरनाम। (स. सि. ८-११; त. अत्थि यदो तो वम्मा (?) अत्थि-णत्थिपवादपुव्वं भा. ८-१२; त. वा. ८, ११, ३५; त. श्लो. ८, च ।। (अंगप. २-५२, पृ. २८६)।
११)। २. तद्विपरीतमस्थिरनाम । यद्दयादीषदुप२ भाव पर्याय व प्रभाव पर्याय विधि से जिस पूर्व- वासादिकरणात् स्वल्पशीतोष्णादिसम्बन्धाच्च अङ्गोश्रुत में द्रव्याथिक और पर्यायाथिक इन उभय नयों पाङ्गानि कृशीभवन्ति तदस्थिरनाम । (त. वा. ८, के प्राश्रित स्व पर्याय और पर पर्याय-स्व-परदव्य- ११, ३५)। ३. यदुदयात्तदवयवानामेव (शरीरावयक्षेत्र-काल-भाव-से विवक्षा के अनुसार छहों दव्यों वानामेव) चलता भवति कर्ण-जिहादीनाम् । (श्रा. की प्ररूपणा की जाती है उसे अस्ति-नास्तिप्रवादपूर्व प्र. टी. २३)। ४. जस्स कम्मस्स उदएण रस-रुहिरकहते हैं। उसके पदों की संख्या साठ लाख है। मांस-मेद-मज्जट्ठि-सुक्काणं परिणामो होदि तमथिरं अस्तिस्वभाव-अस्तिस्वभाव अाम्नातः स्वद्रव्या- णाम । (धव. पु. ६, पृ. ६३); जस्स कम्मस्सुदएण दिग्रहे नये। (दव्यान. १३-१)।
रसादीणमुवरिमधादुसरूवेण परिणामो होदि तमथिरं स्वदव्य-क्षेत्रादि के द्वारा वस्तु के अस्तित्व के ग्रहण णाम । (धव. पु. १३, पृ. ३६५)। ५. अस्थिरना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org