________________
श्रसूया ]
थाविधनामकर्मोदयान्निचितशरीरावयवाः सर्वांगोपांगेषु परमलावण्याः कृष्णरुचयो रत्नोत्कटमुकुटभास्वरा महाकायाः । ( संग्रहणी देवभद्र वृ. १७ ) । ३. असुरकुमारा भवनवासिनश्चूडामणिमुकुट रत्नाः । ( जीवाजी. मलय. वृ. ३, १, ११७) । ४. अस्यन्ति क्षिपन्ति देवान् सुरान् ते असुराः कुमाराकाराः, कुमारवत् क्रीडाप्रियत्वाच्च कुमाराः, ते च ते कुमाराश्च असुरकुमारा: । (दण्डकप्र. वृ. २) ।
१ जो भवनवासी देव गम्भीर, शोभासम्पन्न, वर्ण से कृष्ण, महाकाय और अपने मुकुट में चूड़ामणि रत्न को धारण करते हैं उन्हें असुरकुमार कहते हैं । असूया - १. असूया क्रोधपरिणाम एव । यथाऽयं ते पिता गतासुकस्तनुः 1 ( त. भा. हरि. वृ. ६-१ ) । २. असूया क्रोध विशेष एव । यथा - राजपत्न्यभिरतोऽयम्, तथापि शुद्धवृत्तमात्मनं मन्यते इति । ( त. भा. सिद्ध. वृ. ६ - १) । ३. गुणेषु दोषाविष्करणं ह्यसूया । (स्या. मं. टी. ३) ।
२ विशेष प्रकार के क्रोध का नाम श्रसूया है । जैसे - राजपत्नी में रत होता हुआ भी यह अपने को सदाचारी मानता है । ३ दूसरे के गुणों में दोषों के निकालने को श्रसूया कहते हैं ।
१६१, जैन-लक्षणावली
असृज् -असृग् रक्तं रससम्भवो धातुः । (योगशा. स्वो विव. ४ -७२ ) ।
रस से उत्पन्न होने वाली रक्तरूप धातु का नाम असृज् है ।
श्रस्ति श्रवक्तव्यद्रव्य - १. सबभावे श्राइट्ठो देसो देसो य उभयहा जस्स । तं प्रत्थि प्रवत्तव्वं च होइ दवियं वियप्पवसा । ( सम्मति. ३. १, ३८ पृ. ४४६) । २. स्वद्रव्य क्षेत्र काल - भावैर्युगपत्स्व-परद्रव्य क्षेत्र काल - भावैश्वादिष्टमस्ति चावक्तव्यं च द्रव्यम् । (पंचा. का. अमृत. वृ. १४) । २ स्वद्रव्य क्षेत्र काल-भाव के साथ ही युगपत् स्वपरद्रव्यादिचतुष्टय से विवक्षित द्रव्य को अस्तिवक्तव्य कहते हैं ।
अस्तिकाय - १. जेसिं प्रत्थि सहाम्रो गुणेहिं सह पज्जएहिं विविहिं । ते होंति प्रत्थिकाया णिप्पणं जेहिं इलुक्कं ॥ ( पंचा. का. ५ ) । २. प्रदेश प्रचयो हि कायः, स एषामस्ति ते अस्तिकायाः जीवादयः पञ्चैवोपदिष्टाः । (त. वा. ४, १४, ५) । ३. संति
ल. २१
Jain Education International
[ अस्ति नास्तिद्रव्य जदो तेणेदे प्रत्थि त्ति भणति जिणवरा जम्हा । काया इव बहुदेसा तम्हा काया य प्रत्थिकाया य । ( द्रव्यसं. २४ ) । ४. प्रस्तयः प्रदेशास्तेषां कायः संघातः अस्तिकायः । ( श्रनुयो. (हरि. वृ. पू. ४१; प्रज्ञाप. मलय. वृ. १-३; जीवाजी. मलय. वृ. ४) । १ जिनका गुणों और अनेक प्रकार की पर्यायों के साथ श्रस्ति स्वभाव है - प्रभेद या तद्रूपता है - वे स्तिकाय कहलाते हैं ।
अस्तित्व - १. अस्तित्वं भावानां मौलो धर्मः सत्तारूपत्वम् । ( त. भा. सिद्ध. वृ. २- ७) । २. तत्रास्तित्वं परिज्ञेयं सद्भूतत्वगुणं पुनः । (द्रव्यानु. ११-२) ।
१ पदार्थों के सत्तारूप मौलिक धर्म का नाम श्रस्तित्व है । यह जीवादि पदार्थों का साधारण अनादि पारिणामिक भाव है । प्रस्तिद्रव्य - स्वद्रव्य-क्षेत्र काल- भावैरादिष्टमस्तिद्रव्यम् । (पंचा. का. श्रमृत. वृ. १४) । स्वद्रव्य, क्षेत्र, काल और भाव को अपेक्षा से विवक्षित द्रव्य को श्रस्तिद्रव्य (कथंचित् द्रव्य है) कहते हैं । श्रस्ति नास्ति श्रवक्तव्यद्रव्य -- १. सब्भावाऽसन्भावे देसो देसो य उभयहा जस्स । तं प्रत्थि णत्थि प्रवत्तव्वयं च दवियं वियप्पवसा ॥ ( सम्मति ३, १, ४० पृ. ४४७) । २. स्वद्रव्य-क्षेत्र काल-भावः परद्रव्य-क्षेत्रकाल- भावैश्च युगपत्स्व-परद्रव्य-क्षेत्र काल- भावश्चादिष्टमस्ति च नास्ति घावक्तव्यं च द्रव्यम् ॥ ( पंचा. का. अमृत. वृ. १४) ।
२ स्वद्रव्य क्षेत्र - काल-भाव और परद्रव्य-क्षेत्र कालभाव से क्रमशः तथा स्व और पर द्रव्य-क्षेत्र-कालभाव से युगपत् विवक्षित द्रव्य को श्रस्ति नास्तिवक्तव्यद्रव्य कहते हैं । श्रस्ति नास्तिद्रव्य - - १. ग्रह देसो सब्भावे देसोSसब्भावपज्जवे णियो । तं दवियमत्थि णत्थि य एसविसेसियं जम्हा || ( सम्मति ३, १, ३७ पृ. ४४६ ) । २. स्वद्रव्य क्षेत्र काल- भावैः परद्रव्यक्षेत्र - काल - भावैश्च क्रमेणादिष्टमस्ति च नास्ति च द्रव्यम् । (पंचा. का. अमृत. वृ. १४ ) ।
२ स्वद्रव्य क्षेत्र - काल-भाव श्रौर परद्रव्य-क्षेत्र कालभाव की अपेक्षा क्रम से विवक्षित द्रव्य को अस्तिनास्तिद्रव्य कहते हैं ।
For Private & Personal Use Only
www.jainelibrary.org