Book Title: Jain Lakshanavali Part 1
Author(s): Balchandra Shastri
Publisher: Veer Seva Mandir Trust

View full book text
Previous | Next

Page 273
________________ हिंसाणुव्रत ] मणुव्रतम् । (त. वा. ७, २०, १) । ५. देवतातिथिप्रीत्यर्थं मंत्रौषधिभयाय च । न हिस्याः प्राणिनः सर्वे हिंसा नाम तद्व्रतम् ।। ( वराङ्ग १५-११२) । ६. त्रसस्थावरकायेषु त्रसकायाऽपरोपणात् । विरतिः प्रथमं प्रोक्तमहिंसाख्यमणुव्रतम् ।। (ह. पु. ५८ - १३८ ) । ७. वावरेइ सदग्रो अप्पाण समं परं पि मण्णंतो । णिदण- गरहणजुत्तो परिहरमाणो महारंभे ॥ तसघार्द करमणकाहिं णेव कारयदि । कुव्वंतं पिण इच्छदि पढमबयं जायदे तस्स || (कार्तिके. ३३१-३२ ) । ८. प्रणुव्रतं द्वीन्द्रियादीनां जङ्गमप्राणिनां प्रमत्त योगेन प्राणव्यपोणान्मनोवाक्कायैश्च निवृत्तः । (चा. स. पू. ४) । ६. शुद्धीन्द्रियाणि भेदेषु चतुर्धा सकायिकाः । विज्ञाय रक्षणं तेषामहिंसाणुव्रतं मत्तम् ।। (सुभा. सं. ७६४) । १०. शान्ताद्यष्टकषायस्य सङ्कल्पैर्नवभिस्त्रसान् । श्रहिंसतो दयार्द्रस्य स्यादहिंसेत्यणुव्रतम् ।। (सा. ध. ४-७ ) । ११. देवयपियर - णिमित्तं मंतोसहिजंतभयनिमित्तेण । जीवा ण मारियव्वा पढमं तु श्रणुव्वयं होइ ॥ (ध. र. १४३)। १२. योगत्रयस्य सम्बन्धात् कृतानुमतकारितैः । न हिनस्ति त्रसान् स्थूलमहिंसाव्रतमादिमम् ।। (भावसं. वाम. ४५२) । १३. देवता - मंत्रसिद्धयर्थं पर्वण्यौषधि - कारणात् । न भवन्त्यङ्गिनो हिस्याः प्रथमं तदणुव्रतम् ।। ( पूज्य. उपा. २३) । १४. त्रसानां रक्षणं स्थूलदृष्टसंकल्पनागसाम् ( ? ) । निःस्वार्थं स्थावराणां च तदहसाव्रतं मतम् ।। ( धर्मसं. श्री. ६-८ ) । १५. सहिसापरित्यागलक्षणोऽणुव्रताऽऽह्वये ( लाटीसं. ५ - २६१) । १६. निरागो द्वीन्द्रियादीनां संकल्पाच्चानपेक्षया । ( धर्मसं. मान. २-२५, पृ. ५७) । 1 १ मन, वचन और काय से तथा कृत, कारित और अनुमोदना से त्रस जीवों की सांकल्पिक हिंसाका परित्याग करने को अहिंसाणुव्रत कहते हैं । श्रहिंसामहाव्रत - १. कुल जोणि जीव-मग्गण-ठाणाइस जाणिऊण जीवाणं । तस्सारंभणियत्तणपरिणामो होइ पढमवदम् ।। (नि. सा. ५६ ) । २. कायेंदियगुण- मग्गण - कुलाउ - जोणीसु सव्वजीवाणं । णाऊण य ठाणासु हिंसाविवज्जणमहिसा ।। (मूला. १-५ ) ; इंदियादिपाणा पंचविधाऽवज्जभीरुणा सम्मं । ते खलु ण हिंसिदव्वा मण वचि कायेण सव्वत्थ ॥ ( मूला. ५-६२ ) । ३. हिसानृत- स्तेयाब्रह्म-परिग्रहेभ्यो वि Jain Education International १६४, जैन - लक्षणावली [हिंसामहाव्रत रतिव्रतम् ।। देश- सर्वतोऽणुमहती ॥ (त. सू. ७, १-२ ) । ४. पढमे भंते महत्वए पाणाइवायाश्रो वेरमणं सव्वं भंते X X X पढमे भंते महत्वए उवट्ठियोमि सव्वा पाणाइवायाओ वेरमणं । (दशवं. सूत्र ४-३, पृ. १४४ ) । ५. पढमे भंते महत्वए उवट्टिश्रोमि सव्वाओ पाणाइवायानो वेरमणं । ( पाक्षिकसूत्र पू. (१८) । ६. अहिंसा नाम पाणातिवायविरती । (दशवं. चू. पू. १५ ) ; साय अहिंसाइ वा अज्जीवाइवातो त्ति वा पाणातिपातविरइत्ति वा एगट्टा | ( दशवे. चू. पू. २० ) । ७. क्रियासु स्थान पूर्वासु वधादिपरिवर्जनम् । षण्णां जीवनिकायानामहिंसाऽऽयं महाव्रतम् ॥ ( ह. पु. २ - ११७) । ८. प्राणिवियोगकरणं प्राणिनः प्रमत्तयोगात् प्राणवधः, ततो विरतिरहिंसाव्रतम् (भ. प्रा. विजयो. टी. ४२१, पृ. ६१४) । ६. श्रप्रतिपीडयाः सूक्ष्मजीवाः, बादरजीवानां गत्यादिमागणा- गुणस्थान - कुल योन्याऽऽयुष्यादिकं ज्ञात्वा गमनस्थान- शयनासनादिषु स्वयं न हननम्, परैर्वा न घातनम् श्रन्येषामपि हिंसतां नानुमोदनं हिंसाविरतिः ( हिंसा महाव्रतम् ) । (चा. सा. पृ. ४० ) । १०. सत्याद्युत्तरनिःशेषयमजातनिबन्धनम् । शीलंश्चयद्यधिष्ठानमहिंसाख्यं महाव्रतम् ॥ वाक्-चित्ततनुभिर्यत्र न स्वप्नेऽपि प्रवर्तते । चर-स्थिराऽङ्गिनां घातस्तदाद्यं व्रतमीरितम् ।। (ज्ञानार्णव ८, ७-८ ) । ११. प्रमादोऽज्ञान- संशय-विपर्यय-राग-द्वेष-स्मृतिभ्रंशयोगदुष्प्रणिधान धर्मानादरभेदादष्टविधः । तद्योगात् त्रसानां स्थावराणां च जीवानां प्राणव्यपरोणं हिंसा, तन्निषेधादहिंसा प्रथमं व्रतम् । (योगशा. स्वो विव. १ -२० ) । १२. जन्म-काल- कुलाक्षाद्यैर्ज्ञात्वा सत्त्वतति श्रुतेः । त्यागस्त्रिशुद्धया हिंसादे: स्थानादौ स्यादहिंसनम् ॥ ( श्राचा. सा. १ - १६) । १३. न यत् प्रमादयोगेन जीवितव्यपरोपणम् । त्रसानां स्थावराणां च तदहिंसाव्रतं मतम् ।। (योगशा. १-२०; त्रि. श. पु. चू. १, ३, ६२२ ) । १४. सव्वा पाणाइवायाश्रो वेरमणं । (समवा. ५ ) । १५. पाणातिपातं तिविहं तिविहेण णेव कुज्जा ण कारवे पढमं सो व्वयलक्खणं । ( नारदाध्ययन १ - ३ ) । १६. तसाणां थावराणं च जं जीवाणमहिंसणं । तिविहेणावि जोगेण पढमं तं महव्वयं ॥ ( गु. गु. षट् स्वो वृ. पू. १३) । १७. प्रमादयोगतोऽशेषजीवाऽसुव्यपरोपणात् । निवृत्तिः सर्वथा यावज्जीवं सा प्रथमं व्रतम् ॥ ( धर्मसं. For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446