________________
हिंसाणुव्रत ]
मणुव्रतम् । (त. वा. ७, २०, १) । ५. देवतातिथिप्रीत्यर्थं मंत्रौषधिभयाय च । न हिस्याः प्राणिनः सर्वे हिंसा नाम तद्व्रतम् ।। ( वराङ्ग १५-११२) । ६. त्रसस्थावरकायेषु त्रसकायाऽपरोपणात् । विरतिः प्रथमं प्रोक्तमहिंसाख्यमणुव्रतम् ।। (ह. पु. ५८ - १३८ ) । ७. वावरेइ सदग्रो अप्पाण समं परं पि मण्णंतो । णिदण- गरहणजुत्तो परिहरमाणो महारंभे ॥ तसघार्द
करमणकाहिं णेव कारयदि । कुव्वंतं पिण इच्छदि पढमबयं जायदे तस्स || (कार्तिके. ३३१-३२ ) । ८. प्रणुव्रतं द्वीन्द्रियादीनां जङ्गमप्राणिनां प्रमत्त योगेन प्राणव्यपोणान्मनोवाक्कायैश्च निवृत्तः । (चा. स. पू. ४) । ६. शुद्धीन्द्रियाणि भेदेषु चतुर्धा सकायिकाः । विज्ञाय रक्षणं तेषामहिंसाणुव्रतं मत्तम् ।। (सुभा. सं. ७६४) । १०. शान्ताद्यष्टकषायस्य सङ्कल्पैर्नवभिस्त्रसान् । श्रहिंसतो दयार्द्रस्य स्यादहिंसेत्यणुव्रतम् ।। (सा. ध. ४-७ ) । ११. देवयपियर - णिमित्तं मंतोसहिजंतभयनिमित्तेण । जीवा ण मारियव्वा पढमं तु श्रणुव्वयं होइ ॥ (ध. र. १४३)। १२. योगत्रयस्य सम्बन्धात् कृतानुमतकारितैः । न हिनस्ति त्रसान् स्थूलमहिंसाव्रतमादिमम् ।। (भावसं. वाम. ४५२) । १३. देवता - मंत्रसिद्धयर्थं पर्वण्यौषधि - कारणात् । न भवन्त्यङ्गिनो हिस्याः प्रथमं तदणुव्रतम् ।। ( पूज्य. उपा. २३) । १४. त्रसानां रक्षणं स्थूलदृष्टसंकल्पनागसाम् ( ? ) । निःस्वार्थं स्थावराणां च तदहसाव्रतं मतम् ।। ( धर्मसं. श्री. ६-८ ) । १५. सहिसापरित्यागलक्षणोऽणुव्रताऽऽह्वये ( लाटीसं. ५ - २६१) । १६. निरागो द्वीन्द्रियादीनां संकल्पाच्चानपेक्षया । ( धर्मसं. मान. २-२५, पृ. ५७) ।
1
१ मन, वचन और काय से तथा कृत, कारित और अनुमोदना से त्रस जीवों की सांकल्पिक हिंसाका परित्याग करने को अहिंसाणुव्रत कहते हैं । श्रहिंसामहाव्रत - १. कुल जोणि जीव-मग्गण-ठाणाइस जाणिऊण जीवाणं । तस्सारंभणियत्तणपरिणामो होइ पढमवदम् ।। (नि. सा. ५६ ) । २. कायेंदियगुण- मग्गण - कुलाउ - जोणीसु सव्वजीवाणं । णाऊण य ठाणासु हिंसाविवज्जणमहिसा ।। (मूला. १-५ ) ; इंदियादिपाणा पंचविधाऽवज्जभीरुणा सम्मं । ते खलु ण हिंसिदव्वा मण वचि कायेण सव्वत्थ ॥ ( मूला. ५-६२ ) । ३. हिसानृत- स्तेयाब्रह्म-परिग्रहेभ्यो वि
Jain Education International
१६४, जैन - लक्षणावली
[हिंसामहाव्रत
रतिव्रतम् ।। देश- सर्वतोऽणुमहती ॥ (त. सू. ७, १-२ ) । ४. पढमे भंते महत्वए पाणाइवायाश्रो वेरमणं सव्वं भंते X X X पढमे भंते महत्वए उवट्ठियोमि सव्वा पाणाइवायाओ वेरमणं । (दशवं. सूत्र ४-३, पृ. १४४ ) । ५. पढमे भंते महत्वए उवट्टिश्रोमि सव्वाओ पाणाइवायानो वेरमणं । ( पाक्षिकसूत्र पू. (१८) । ६. अहिंसा नाम पाणातिवायविरती । (दशवं. चू. पू. १५ ) ; साय अहिंसाइ वा अज्जीवाइवातो त्ति वा पाणातिपातविरइत्ति वा एगट्टा | ( दशवे. चू. पू. २० ) । ७. क्रियासु स्थान पूर्वासु वधादिपरिवर्जनम् । षण्णां जीवनिकायानामहिंसाऽऽयं महाव्रतम् ॥ ( ह. पु. २ - ११७) । ८. प्राणिवियोगकरणं प्राणिनः प्रमत्तयोगात् प्राणवधः, ततो विरतिरहिंसाव्रतम् (भ. प्रा. विजयो. टी. ४२१, पृ. ६१४) । ६. श्रप्रतिपीडयाः सूक्ष्मजीवाः, बादरजीवानां गत्यादिमागणा- गुणस्थान - कुल योन्याऽऽयुष्यादिकं ज्ञात्वा गमनस्थान- शयनासनादिषु स्वयं न हननम्, परैर्वा न घातनम् श्रन्येषामपि हिंसतां नानुमोदनं हिंसाविरतिः ( हिंसा महाव्रतम् ) । (चा. सा. पृ. ४० ) । १०. सत्याद्युत्तरनिःशेषयमजातनिबन्धनम् । शीलंश्चयद्यधिष्ठानमहिंसाख्यं महाव्रतम् ॥ वाक्-चित्ततनुभिर्यत्र न स्वप्नेऽपि प्रवर्तते । चर-स्थिराऽङ्गिनां घातस्तदाद्यं व्रतमीरितम् ।। (ज्ञानार्णव ८, ७-८ ) । ११. प्रमादोऽज्ञान- संशय-विपर्यय-राग-द्वेष-स्मृतिभ्रंशयोगदुष्प्रणिधान धर्मानादरभेदादष्टविधः । तद्योगात् त्रसानां स्थावराणां च जीवानां प्राणव्यपरोणं हिंसा, तन्निषेधादहिंसा प्रथमं व्रतम् । (योगशा. स्वो विव. १ -२० ) । १२. जन्म-काल- कुलाक्षाद्यैर्ज्ञात्वा सत्त्वतति श्रुतेः । त्यागस्त्रिशुद्धया हिंसादे: स्थानादौ स्यादहिंसनम् ॥ ( श्राचा. सा. १ - १६) । १३. न यत् प्रमादयोगेन जीवितव्यपरोपणम् । त्रसानां स्थावराणां च तदहिंसाव्रतं मतम् ।। (योगशा. १-२०; त्रि. श. पु. चू. १, ३, ६२२ ) । १४. सव्वा पाणाइवायाश्रो वेरमणं । (समवा. ५ ) । १५. पाणातिपातं तिविहं तिविहेण णेव कुज्जा ण कारवे पढमं सो व्वयलक्खणं । ( नारदाध्ययन १ - ३ ) । १६. तसाणां थावराणं च जं जीवाणमहिंसणं । तिविहेणावि जोगेण पढमं तं महव्वयं ॥ ( गु. गु. षट् स्वो वृ. पू. १३) । १७. प्रमादयोगतोऽशेषजीवाऽसुव्यपरोपणात् । निवृत्तिः सर्वथा यावज्जीवं सा प्रथमं व्रतम् ॥ ( धर्मसं.
For Private & Personal Use Only
www.jainelibrary.org