________________
अभेदप्राधान्य ११७, जैन-लक्षणावलो
[अभ्यन्तरा निर्वृत्ति णाणोवजोगजुत्तदाए-- अभिक्खणं णाम बहुवारमिदि तने । प्रवेशो भ्रमतो भिक्षोरभोज्यगृहवेशनम् ।। भणिदं होदि । णाणोवजोगो त्ति भावसुदं दव्वसुदं (अन. ध. ५-५३)। वाऽवेक्खदे। तेसु मुहम्मुह जुत्तदाए तित्थयरणाम- भिक्षार्थ भ्रमण करते हए भिक्षका चाण्डालादि कम्म बज्झइ, दंसणविसुज्झदादीहिं विणा एदिस्से अस्पृश्य शद्र के घर में प्रवेश करने पर अभोज्यअणुववत्तीदो। (धव. पु. ८, पृ. ६१)। ४. संज्ञान- गृहप्रवेशन नामक अन्तराय होता है। भावनायां तु या नित्यमुपयुक्तता । ज्ञानोपयोग अभ्यन्तर अवधि-तत्र योऽवधिः सर्वासू दिक्ष एवासौ तत्राभीक्ष्णं प्रसिद्धितः ।। (त. श्लो. वा. ६, स्वद्योत्यं क्षेत्र प्रकाशयति, अवधिमता च सह सात२४, ६)। ५. अज्ञाननिवृत्ति फले प्रत्यक्ष-परोक्षलक्ष- त्येन तत: स्वद्योत्यं क्षेत्र सम्बद्धं सोऽभ्यन्तरावधिः । णज्ञाने । नित्यमभियूक्ततोक्तस्तज्ज्ञज्ञानोपयोगस्तु ।। (प्रज्ञाप. मलय. वृ. ३१७, १५३६) । (ह. पू. ३४-१३५) । ६. अभीक्ष्णं ज्ञानोपयोग जो अवधिज्ञान सर्व दिशाओं में अपने विषयभत इति-अभीक्ष्णं मुहुर्मुहुः प्रतिक्षणं ज्ञानं द्वादशाङ्गं क्षेत्र को प्रकाशित करे और अपने स्वामी के साथ प्रवचनं प्रदीपाङकुशप्रासादप्लवस्थानीयं, तत्रोपयोगः सदा अपने विषयभूत क्षेत्र में सम्बद्ध रहे उसे प्रणिधानम् । सूत्रार्थोभयविषयं आत्मनो व्यापारः, अभ्यन्तर-अवधि कहते हैं। तत्परिणामितेति यावत् । (त. भा. सिद्ध. वृ. ६-२३)। अभ्यन्त। निर्वृत्ति-देखो प्राभ्यन्तरनिवृत्ति । १ जीवादि पदार्थों के स्वकीय स्वरूप के जानने रूप १. उत्सेधाङ्गुलासंख्येयभागप्रमितानां विशुद्धानामासम्यग्ज्ञान में नित्य उपयक्त रहने को अभीक्ष्ण- त्मप्रदेशानां प्रतिनियतचक्षरादीन्द्रियसंस्थानेनाव - ज्ञानोपयोग कहते हैं।
स्थितानां वृत्तिरभ्यन्तरा निर्वृत्तिः । (स. सि. अभेदप्राधान्य--अभेदप्राधान्यं द्रव्यार्थिकनयगृहीत- २-१७; त. वा. २, १७, ३; मूला. १-१६)। सत्ताधभिन्नानन्तधर्मात्मकबस्तुशक्तिकस्य सदादिप- २. विशुद्धात्मप्रदेशवृत्तिराभ्यन्तरा । (त. श्लो. दस्य कालाद्यभेदविशेषप्रतिसन्धानेन पर्यायाथिकनय- २-१७)। ३. नेत्रादीन्द्रियसंस्थानावस्थितानां हि पर्यालोचनप्रादुर्भवच्छक्यार्थबाधप्रतिरोधः। (शास्त्रवा. वर्तनम् । विशद्धात्मप्रदेशानां तत्र निर्वतिरान्तरा ॥ यशो. टी. ७-२३, पृ. २५४)।
(त. सा. २-४१)। ४. अभ्यन्तरा चक्षुरादीन्द्रियद्रव्याथिक नयके द्वारा ग्रहण की गई सत्ता आदि से ज्ञानावरणकर्मक्षयोपशमविशिष्टोत्सेधाङ्गलासंख्येय . अभिन्न अनन्त धर्मस्वरूप वस्तु के ग्रहण करने की भागप्रमितात्मप्रदेशसंश्लिष्टसूक्ष्मपुदगलसंस्थानरूपा । शक्तिवाले सत्-असत् प्रादि पदों की, काल आदि (त. सुखबो. वृ. २-१७)। ५. तत्रोत्सेधासंख्येयके अभेद को लक्ष्य करके पर्यायाथिक नयसे उत्पन्न भागप्रमितानां शुद्धानामात्मप्रदेशानां प्रतिनियतहोनेवाली शक्ति से अनन्तधर्मात्मक वस्तु के ग्रहण- चक्षुरादीन्द्रियसंस्थानेनावस्थिता या वृत्तिरभ्यन्तरा रूप अर्थ में, बाधाको दूर करना; इसका नाम अभेद- निर्वृत्तिः । (प्राचारा. वृत्ति २, १, ६४ पृ. ६४)। प्राधान्य है।
६. बाह्यनिवृत्तीन्द्रियस्य खड्गेनोपमितस्य या । अभेदोपचार—अभेदोपचारश्च पर्यायाथिकनयगृही- धारोपमान्तनिवृत्तिरत्यच्छपुद्गलात्मिका । (लोकप्र. तान्यापोहपर्यवसितसत्तादिमात्रशक्तिकस्य तात्पर्यानु - ३-७५, पृ. ३६)। ७. XXX खड्गस्थानीया पपत्त्या सदादिपदस्योक्तार्थे लक्षणा । (शास्त्रवा. या बाह्यनिर्वृ त्तेः खड्गधारासमाना स्वच्छतरपुद्गयशो. टी. ७-२३, पृ. २५४)।
लसमूहात्मिका अभ्यन्तरा निवृत्तिः xxx । पर्यायाथिक नयसे ग्रहण किये गये तथा अन्यापोह में (नन्दी. मलय. व. सू. ३, पृ. ७५)। ८. उत्सेधाजिनका पर्यवसान है ऐसे, केवल सत्-असत् प्रादि गुलासंख्येयभागप्रमितानां शुद्धात्मप्रदेशानां प्रतिधर्मों के ग्रहण करने की शक्तिवाले 'सत्' आदि नियतचक्षुःश्रोत्रघ्राणरसनस्पर्शनेन्द्रियसंस्थानेनाव .
स्थितानां वृत्तिराभ्यन्तरा निर्वृत्तिः । (मूला. व. धर्मात्मक वस्तु के ग्रहण में जो लक्षणा की जाती है, १-१६) । ६. मसूरिकादिसंस्थानात्परत: उत्सेधाइसका नाम अभेदोपचार है।
गुलासंख्येयभागप्रमितानां शुद्धानामावरणक्षयोपशमअभोज्यगृहप्रवेशन-xxx चाण्डालादिनिके- विशिष्टानां सूक्ष्मपुद्गलप्रदेशसश्लिष्टानां प्रतिनियत
इराला
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org