________________
अप्रत्यवेक्षिताप्रमार्जितसं.]
१०५, जैन-लक्षणावली
[अप्रत्याख्यानक्रोधादि
सन्त्यत्र, न सन्तीति वा प्रत्यवेक्षितं निक्षिप्यमाणम- सुखबो. वृ. ८-६)। प्रत्यवेक्षितनिक्षेपः । (अन. ध. स्वो. टी. ४-२८)। थोड़ेसे प्रत्याख्यान (व्रत) का नाम अप्रत्याख्यान भूमि प्रादि के प्रमार्जन के पश्चात् 'यहां पर जीव (देशसंयम) है। है या नहीं' इस प्रकार देखे बिना ही वस्तु को रख अप्रत्याख्यानक्रिया-१. संयमघातिकर्मोदयवशाद. देना अप्रत्यवेक्षितनिक्षेपाधिकरण कहलाता है। निवृत्तिरप्रत्याख्यानक्रिया। (स. सि. ६-५3 त. प्रप्रत्यवेक्षिताप्रमाजित-संस्तरोपक्रमण-अप्र- वा. ६.५, ११; त. सुखबो. व. ६-५) । २. संयमत्यवेक्षिताप्रमाजितस्य प्रावरणादेः संस्तरस्योपक्रमणं विघातिनः कषायाद्यरीन् प्रत्याख्येयान् न प्रत्याचष्ट अप्रत्यवेक्षिताप्रमाजितसंस्तरोपक्रमणम् । (स सि. इत्यप्रत्याख्यानक्रिया। (त. भा. सिद्ध. वृ. ६-६)। ७.-३४; त. वा. ७, ३४,३; चा. सा. पृ. १२ । ३. कर्मोदयवशात् पापादनिवृत्तिरपि क्रिया। अप्रत्यात. वृत्ति श्रुत. ७-३४)।
ख्यानसंज्ञा साxxx॥ (ह. पु. ५८-८२)। बिना देखे और बिना शोधे बिस्तर प्रादिके बिछाने, ४. वृत्तमोहोदयात् पुंसामनिवृत्तिः कुकर्मणः । अप्रलौटने व घड़ी करने आदि को अप्रत्यवेक्षिताप्रमा- त्याख्या क्रियेत्येता: पंच पंच क्रियाः स्मृताः ।। जितसंस्तरोपक्रमण कहते हैं।
(त. श्लो. ६, ५, २६)। ५. संयमघातककर्मविपाकअप्रत्यवेक्षिताप्रमाजितादान-अप्रत्यवेक्षिताप्रमा- पारतन्त्र्यान्निर्वृत्ताववर्तनमप्रत्याख्यानक्रिया । (त. वृ. जितस्याहंदाचार्यपूजोपकरणस्य गन्धमाल्यधूपादेरा- श्रुत. ६-५)। त्मपरिधानाद्यर्थस्य च वस्त्रादेरादानमप्रत्यवेक्षिता- १ संयम का घात करने वाले कर्म के उदय से प्रमाजितादानम् । (स. सि. ७-३४; त. वा. ७, विषय-कषायों से विरक्ति न होना अप्रत्याख्यान३४, ३; चा. सा. पृ. १२; त. वृ. श्रुत ७-३४)। क्रिया है। बिना देखे व बिना शोधे पूजा के उपकरणों को, अप्रत्याख्यानक्रोधादि-१. अप्रत्याख्यानकषायोगन्ध, माल्य व धूपादि को तथा वस्त्रादि को ग्रहण दयाद् विरतिर्न भवति । (त. भा. ८-१०)। २. अकरना; अप्रत्यवेक्षिताप्रमाजितादान कहलाता है। विद्यमानप्रत्याख्याना अप्रत्याख्यानाः, देशप्रत्याख्यानं अप्रत्यवेक्षिताप्रमाजितोत्सर्ग-१. अप्रत्यवेक्षिता- सर्वप्रत्याख्यानं च नैषामुदये लभ्यते । (श्रा. प्र. टी. प्रमार्जितायां भूमौ मूत्र-पुरीषोत्सर्गोऽप्रत्यवेक्षिताप्र- १७, धर्मसंग्रहणि मलय. व. ६१४)। ३. न विद्यते मार्जितोत्सर्गः । (स. सि. ७-३४; त. वा. ७, देशविरति-सर्वविरतिरूपं प्रत्याख्यानं येषु उदयप्राप्ते३४, ३)। २. तत्र जन्तवः सन्ति न सन्ति वेति षु सत्सु ते ऽप्रत्याख्यानाः ।(प्राव. नि. हरि. वृ. १०६ प्रत्यवेक्षणं चक्षुषोापारः, मृदुनोपकरणेन यत्क्रियते कर्मवि. पू. व्या. ४१) । ४. सर्व प्रत्याख्यानं देशप्रयोजनं [प्रमार्जनं] तत्प्रमार्जनम्, अप्रत्यवेक्षितायां प्रत्याख्यानं च येषामुदये न लभ्यते ते भवन्त्यप्रत्याभुवि मूत्र-पुरीषोत्सर्गोऽप्रत्यवेक्षिताप्रमाजितोत्सर्गः । ख्यानाः । सर्वनिषेधवचनोऽयं नञ् । (प्रज्ञापना. मलय. (चा. सा. पृ. १२)। ३. प्रत्यवेक्षन्ते स्म प्रत्यवेक्षि- वृ. २३-२६३, पृ. ४६८)। ५. न विद्यते प्रत्यातानि, न प्रत्यवेक्षितानि अप्रत्यवेक्षितानि; अप्रत्य- ख्यानं यदूदये ते प्रत्याख्यानकषायाः। (पंचसं. स्वो. वेक्षितानि च तानि अप्रमाजितानि अप्रत्यवेक्षिताप्र- वृ. १२३)। ६. अविद्यमानं प्रत्याख्यानं येषामदयात् माजितानि । मूत्र-पुरीषादीनामुत्सर्जनं त्यजनम् तेऽप्रत्याख्यानाः क्रोधादयः। अपरे पुनरावरणशब्दउत्सर्ग:XXXI अप्रत्यवेक्षिताप्रमाजितभूमौ मूत्र- मत्रापि सम्बध्नन्ति 'अप्रत्याख्यानावरणाः' इति । पुरीषादेरुत्सर्गः अप्रत्यवेक्षिताप्रमार्जितोत्सर्गः । (त. अप्रत्याख्यानं देशविरतिः, तदप्यावृण्वन्ति । (त. भा. वृ. श्रुत. ७-३४)।
सिद्ध. वृ. ८-१०, पृ. १३६)। ७. न विद्यते (कर्म. बिना देखे और बिना शोधे भूमि पर मल-मूत्रादि वि.-वेद्यते) स्वल्पमपि प्रत्याख्यानं येषामुदयात्तेऽप्रके छोड़ने को अप्रत्यवेक्षिताप्रमाजितोत्सर्ग कहते हैं। त्याख्यानाः । (पंचसं. मलय. वृ. ३-५, कर्मप्र.मलय. अप्रत्याख्यान-ईषत्प्रत्याख्यानमप्रत्याख्यानं देश- प.१-१,प. ४; कर्मवि. दे. स्वो. व. १७; षडशी. संयम XXX। (भ. प्रा. मूला. टी. २०६६; त, मलय. वृ. ७६, पृ. ७६)। ८. देशविरतिगुणबिघाती
ल. १४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org