________________
अभयदान ]
भी अभद्र कहा जाता है । अभयदान --- १.
दानान्तरायस्याऽत्यन्तसंक्षयात्
अनन्त प्राणिगणाऽनुग्रहकरं क्षायिकं अभयदानम् । ( स. सि. २-४; त. वा. २, ४, २ ) । २. दानान्तरायाक्षयादभयदानम् । (त. इलो. २-४ ) । ३. भवत्यभयदाने तु जीवानां वधवर्जनम् । मनोवाक्कायैः करणकारणानुमतैरपि । (त्रि. श. पु. १, १, १५७); तत्पर्यायक्षयाद् दुःखोत्पादात् संक्लेशतस्त्रिधा । वधस्य वर्जनं तेष्वभयदानं तदुच्यते ॥ ( त्रि. श. पु.१, १, १६९) । ४. जं सुहुम-वायराणं जीवाण ससत्ति सयाकालं । कीरइ रक्खणजयणा तं जाणह अभयदानं ति ।। (गु. गु. षट्. स्वो वृ. २, पृ. ६) । ५. धर्मार्थ-काम-मोक्षाणां जीवितव्ये यतः स्थितिः । तद्दानतस्ततो दत्तास्ते सर्वे सन्ति देहिनाम् ।। (श्रमित. श्री. ९-८४) । ६. जंकीरइ परिरक्खा णिच्चं मरणभयभीरुजीवाणं । तं जाण अभयदानं सिहामणि सव्वदाणाणं ।। (वसु. श्रा. २३८ ) । ७. सर्वेषां देहिनां दुःखाद्विभ्यतामभयप्रदः । ( सा. ध. २- ७५) । ८. सव्वेसि जीवाणं श्रभयं जो देइ मरणभीरूणं । ( भावसं. दे. ४६ ) । ६ प्रभयं प्राणसंरक्षा । (भावसं. वाम. ५-६६ ) । १०. सर्वेभ्यो जीवराशिभ्यः स्वशक्त्या करणैस्त्रिभिः । दीयते ऽभयदानं यद्दद्यादानं तदुच्यते ॥ ( धर्मसं. श्री. ६ - १६१ ) ।
१ अनन्त प्राणियों के अनुग्रह करने वाले दान कोदिव्य उपदेश को - श्रभयदान कहते हैं। यह अभयदान दानान्तराय के सर्वथा निर्मूल हो जाने पर सयोगकेवली अवस्था में होता है । ४ सूक्ष्म और बादर जीवों की अपनी शक्ति प्रमाण रक्षा करने और उन्हें दुःख नहीं पहुंचाने को भी अभयदान कहते हैं । ( यह अभयदान उक्त दानान्तराय के क्षयोपशम से होता है)।
अभयमुद्रा - दक्षिणहस्तेन ऊर्ध्वाङ्गुलिना पताकाकारण अभयमुद्रा । (निर्वाणकलिका १ - ३३ ) । दाहिने हाथ की अंगुलियों को ऊँचा करके पताका ( ध्वज) के आकार करने को अभयमुद्रा कहते हैं । अभव्य - १. सम्यग्दर्शनादिभावेन भविष्यतीति भव्यः, तद्विपरीतोऽभव्य: । ( स. सि. २ - ७ ) ; सम्यग् - दर्शनादिभिर्व्यक्तिर्यस्य भविष्यति स भव्यः, यस्य तु न भविष्यति सोऽभव्यः । ( स. सि. ८- ६) | २. भव्वा जिणेहि भणिया इह खलु जे सिद्धिगमण
Jain Education International
१११, जैन- लक्षणावली
[ अभव्यसिद्धिकप्रायोग्य
जोग्गा हु । ते पुण प्रणाइपरिणामभावप्रो हुति णायव्वा ॥ विवरीया उ प्रभव्वा न कयाइ भवन्नवस्स ते पारं । गच्छसु जंति व तहा तत्तु च्चिय भावो नबरं ।। (श्रा. प्र. गा. ६६-६७ ) । ३. तद्विपरीतोभव्यः । यो न तथा ( सम्यग्दर्शन- ज्ञान-चारित्रपरिणामेन) भविष्यत्यसावभव्य इत्युच्यते । (त. वा. २, ७, ८) सम्यक्त्वादिव्यक्तिभावाभावाभ्यां भव्याभव्यत्वमिति विकल्पः कनकेतरपाषाणवत् ॥ ( त. वा. ८, ६, ९) । ४. अश्रद्दधाना ये धर्मं जिनप्रोक्तं कदाचन । अलब्धतत्त्वविज्ञाना मिथ्याज्ञानपरायणाः ॥ अनाद्यनिधना सर्वे मग्नाः संसारसागरे । अभव्यास्ते विनिर्दिष्टा अन्धपाषाणसन्निभाः । ( वराङ्ग. २६, ८- ९ ) । ५ निर्वाणपुरस्कृतो भव्यः, X × × तद्विपरीतोऽभव्यः । ( धव. पु. १, पृ. १५०-५१ ); भविया सिद्धी जेसि जीवाणं ते भवंति भवसिद्धा । तव्विवदाऽभव्वा संसारादो ण मिज्भंति ॥ ( धव. पु. १, पृ. ३६४ उद्धृत; गो. जी. ५५६ ); सिद्धिपुरक्कदा भविया णाम, तव्विवरीया प्रभविया णाम । ( धव. पु. ७, पृ. २४२ ) । ६. भव्यस्तद्विपक्षः स्यादन्धपाषाणसन्निभः । मुक्तिकारणसामग्री न तस्यास्ति कदाचन ॥ ( म. पु. २४ - २६ ) । ७. अभव्यः सिद्धिगमनायोग्यः कदाचिदपि यो न सेत्स्यति । (त. भा. सिद्ध. वृत्ति २ - ७ ) । ८. भव्याः सिद्धत्वयोग्याः स्युः विपरीतास्तथाऽपरे । (त. सा. २ - १० ) । ६. रयणत्तयसिद्धीए ऽणंतच उट्टयसरूवगो भविदुं । जुग्गो जीवो भव्व तव्विवरीओ प्रभव्वो दु || (भा. त्रि. १४) । १०. सम्यग्दर्शनादि-पर्यायाविर्भाव
शक्तिर्यस्यास्ति स भव्यः तद्विपरीतलक्षणः पुनरभव्यः । (त. सुखबो. वृ. २- ७ व ८- ६ ) । ११. अभव्याः अनादिपारिणामिकाभव्यभावयुक्ताः । ( नन्दी हरि. वृ. पू. ११४) । १२. भविष्यत्सिद्धिको भव्यः सुवर्णोपलसन्निभः । प्रभव्यस्तु विपक्षः स्यादन्धपाषाणसन्निभः । (जम्बू. च. ३, २९-३०) ।
१ भविष्य में जो सम्यग्दर्शनादि पर्याय से कभी भी परिणत नहीं हो सकते हैं वे श्रभव्य कहलाते हैं । अभव्यसिद्धिकप्रायोग्य - - भवसिद्धियाणमभवसिद्वियाणं च जत्थ ठिदि प्रणुभागबंधादिपरिणामा सरिसा होण पयट्टति, सो ग्रभवसिद्धियपाश्रोग्गविति भण्ण । ( जयध. - क. पा. पृ. ८३८ का टि. १) ।
For Private & Personal Use Only
www.jainelibrary.org