________________
अप्रत्याख्यानावरण क्रोधादि] १०६, जैन-लक्षणावली
[अप्रमत्तसंयत अप्रत्याख्यानः । (प्रज्ञाप. मलय. वृ. १४-१८८)। अप्रत्युपेक्षित-देखो अप्रत्युपेक्षण । ६. नाल्पमप्युत्सहेद्येषां प्रत्याख्यानमिहोदयात् । अप्र- अप्रथमसमय - सयोगिभवस्थ - केवलज्ञानत्याख्यानसंज्ञाऽतो द्वितीयेषु निवेशिता ॥ (कर्मवि. दे. यस्मिन् समये केवलज्ञानम् उत्पन्न तस्मिन् समये स्वो. वृत्ति गा. १७ उद्धृत)। १०. अप्रत्याख्यान- तत्प्रथमसमय-सयोगि भवस्थकेवलज्ञानम्, शेषेषु तु रूपाश्च देशव्रतविघातिनः । (उपासका. ६२५)। समयेषु शैलेशीप्रतिपत्तेरकि वर्तमानमप्रथमसमय. ११. न विद्यते प्रत्याख्यानं अणुव्रतादिरूपं यस्मिन् सयोगिभवस्थ-केवलज्ञानम् । (प्राव. मलय.व. ७८, सो प्रत्याख्यानो देशविरत्यावारकः । (स्थाना. सू. पृ.८३)। २४६, पृ. १८३)।
जिस समय में केवलज्ञान उत्पन्न हुआ है उस समय १ जिनके उदय से व्रत का अभाव होता है, उन्हें । में वह प्रथमसमय-सयोगिभवस्थ-केवलज्ञान कहलाता अप्रत्याख्यानक्रोधादि कहा जाता है।
है। तत्पश्चात् शैलेशी अवस्था प्राप्त होने के पहले अप्रत्याख्यानावरण क्रोधादि-१. यदुदयाद्देश- तक उक्त प्रथम समय के सिबाय शेष समयों में वर्तविरति संयमासंयमाख्यामल्पामपि कर्तुं न शक्नोति ते मान सयोगिकेवली के केवलज्ञान को अप्रथमसमयदेशप्रत्याख्यानमावृण्वन्तोऽप्रत्याख्यानावरणा: क्रोध- सयोगिभवस्थ-केवलज्ञान कहते हैं। मान-माया-लोभाः । (स. सि. ८-९; त. वा. ८, अप्रदेशत्व-[कालद्रव्यस्य] एकप्रदेशमात्रत्वाद६,५; त.व. श्रुत. ८-६)। २. अप्रत्याख्यानं संय- प्रदेशत्वमिष्यते । (त. सा. ३-२१) । मासंयमः, तमावृणोतीति अप्रत्याख्यानावरणीयम् । एक प्रदेश मात्र के पाये जाने से पुद्गल परमाण (धव. पु. ६, पृ. ४४)। ३. ईषत्प्रत्याख्यानमप्रत्याख्या- और कालाणुके अप्रमेशत्व माना गया है। नं देशसंयममावण्वन्ति निरुन्धन्तीत्यप्रत्याख्याना- अप्रदेशानन्त-एकप्रदेशे परमाणौ तदव्यतिरिक्तावरणा: क्रोधमानमायालोभाः। (भ. प्रा. मला. टी. परो द्वितीयः प्रदेशोऽन्तव्यपदेशभाक नास्तीति पर२०६६; गो. जी. जी. प्र. टी. २८३; त. सुखबो. माणुरप्रदेशानन्तः । (धव. पु. ३, पृ. १५-१६) । वृ. ८-६)। ४. त एव च क्रोधादयो यथाक्रमं पृथि- एकप्रदेशी पुद्गल परमाणु में चूंकि अन्त नामवीरेखाऽस्थि-मेषशृङ्ग-कर्दमरागसमानाः (कर्मस्तव वाला दूसरा प्रदेश नहीं सम्भव है, अतएव वह गो. वृत्ति में प्रागे 'संवत्सरानुवन्धिन.' विशेषण प्रप्रदेशानन्त कहलाता है । अधिक है) अप्रत्याख्यानावरणा उच्यन्ते । नभो अप्रदेशासंख्यात-जं तं अपदेसासंखेज्जयं तं जोग[नो]ऽल्पार्थत्वादल्पं प्रत्याख्यानमप्रत्याख्यानं देश- विभागे पलिच्छेदे पडुच्च एगो जीवपदेसो। (धव. विरतिरूपम्, तदप्यावृण्वन्तीत्यप्रत्याख्यानावरणाः । पु. ३, पृ. १२४)। (शतक. मल. हेम. वृ. ३८, पृ. ४६; कर्मस्तव गो. योग के अविभागी प्रतिच्छेदों की अपेक्षा एक जीववृत्ति ९-१०, पृ. १६)। ५. त एव च क्रोधादयो प्रदेश प्रप्रदेशासंख्यात कहा जाता है। यथाक्रमं पृथिवीरेखाऽस्थिमेषशृङ्गकर्दमरागसमाना: अप्रदेशिक अनन्त-जं तं अपदेसियाणंतं तं परसम्वत्सरानुबन्धिनोऽप्रत्याख्यानावरणा: । (कर्मस्तव माणू । (धव. पु. ३, पृ. १५)। गो. व. ९-१०, पृ. १६)।
परमाणु को अप्रदेशिक-अनन्त कहा जाता है । १ जिनके उदय से लेश मात्र भी संयमासंयम न अप्रभावना-कुदर्शनस्य माहात्म्यं दूरीकृत्य बलाधारण किया जा सके उन्हें अप्रत्याख्यानावरण क्रोध- दितः । द्योतते न यदाहन्त्यमसौ स्यादप्रभावना ॥ मान-माया-लोभ कहते हैं।
(धर्मसं. श्रा. ४-५२)। अप्रत्युपेक्षरण-अप्रत्युपेक्षणं गोचरापन्नस्य शय्या- मिथ्यादर्शन के माहात्म्य को दूर करके जैनदर्शन देश्चक्षुषाऽनिरीक्षणम् । (श्रा. प्र. टी. ३२३)। के माहात्म्यके नहीं फैलाने को अप्रभाबना कहते हैं। इन्द्रियविषयता को प्राप्त शय्या प्रादि का प्रांख से । अप्रमत्तसंयत-१. णदासेसपमानो वयगणसीलोनिरीक्षण नहीं करने को अप्रत्युपेक्षण कहते हैं। लिमंडियो णाणी। अणुवसमग्रो अखबो ज्झाणअप्रत्युपेक्षित-अप्रत्युपेक्षितं सर्वथा चक्षुषाऽनिरी- णिलीणो हु अपमत्तो सो ।। (प्रा. पंचसं. १-१६; क्षितम् । (जीतक. चू. वि. व्या. पृ. ५१)। धव. पु. १, पृ. १७६ उ.; गो. जी. ४६; भावसं. दे.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org