________________
अपूवकरण] १०२, जैन-लक्षणावली
[अपूर्वार्थ परिणामः, अपुव्वाणि च ताणि करणानि च अपुव- क्षणमुपेयुषाम् । अभिन्नं सदृशोऽन्यो वा ते अपूर्वकरणानि, असमानपरिणामा त्ति जं उत्तं होदि। करणाः स्मृताः ॥ (पंचसं. अमित. १-३५) । ५. स (धव. पु. ६, पृ. २२१) । ३. अपूर्वाः समये समये एवातीतसंज्वलनकषायमन्दोदये सत्यपूर्वपरमाल्हादैअन्ये शद्धतराः, करणा: यत्र तदपूर्वकरणम् । (पंच- कसूखानुभूतिलक्षणापूर्वकरणोपशमक-क्षपकसंज्ञो ऽष्टसं. अमित. १-२८८, पृ. ३८; अन. ध. स्वो. टी. मगुणस्थानवर्ती भवति । (बृ. द्रव्यसं. १३)। २-४७)। ४. अप्राप्तपूर्वमपूर्व स्थितिघात-रसघाताद्य- ६. अपूर्वाणि अपूर्वाणि करणानि स्थितिघात-रसघातपूर्वार्थनिवर्तकं वा अपूर्वकम्, तच्च करणं च अपूर्व- गुणश्रेणि-स्थितिबन्धादीनां निर्वर्तनानि यस्मिन् तदकरणम् । (प्राव. मलय. वृ. नि. १०६)। ५. अपू- पूर्वकरणम् । (कर्मप्र. मलय. वृ. उपश. गा. १२)। र्वम् अभिनवम्, अनन्यसदृशमिति यावत्, करणं ७. खइएण उवसमेण य कम्माणं जं अउव्वपरिस्थितिघात-रसघात-गुणश्रेणि-गुणसङ्क्रम-स्थितिबन्धा- णामो । तम्हा तं गुणठाणं अउवणामं तु तं भणियं । नां पञ्चानामर्थानां निवर्तनं यस्यासावपूर्वकरणः । (भावसं. दे. ६४८)। ८. क्रियन्ते ऽपूर्वापूर्वाणि (पंचसं. मलय. ब. १-१५; कर्मस्त. दे. स्वो. टी. पञ्चामन्यत्र संस्थितः। निवृत्तिबादरस्तेनापूर्वकरण २; धर्मबि. मु. वृ. ८-५। ६. अपूर्वात्मगुणाप्ति- उच्यते ।। स्थितिघातो रसघातो गुणश्रेण्यधिरोहणम् । त्वादपूर्वकरणं मतम् । (गुण. क्र. ३७) । ७. येना- गुणसङ्क्रमणं चैव स्थितिबन्धश्च पञ्चमः ॥ (सं. प्राप्तपूर्वेण अध्यवसायविशेषेण तं ग्रन्थि घनरागद्वेष- कर्मग्रन्थ १, १२-१३; लो. प्र. ३, ११६७-६८ परिणतिरूपं भेत्तुमारभते तदपूर्वकरणम् । (गुण. क्र. योगशा. स्वो. विव. १-१६, पृ. १३२)। टी. २२)। ८. अपूर्वाणि करणानि स्थिति यावत् १ जिस गुणस्थान में भिन्नसमयवर्ती जीवों के रसघात-गुणश्रेणि-स्थितिबन्धादीनां निर्वर्तनानि परिणाम कभी सदृश नहीं होते हैं तथा एक समययस्मिन् तदपूर्वकरणम् । (ज्ञानसार व. ५-६)। वर्ती जीवों के परिणाम कदाचित् सदृश और कदा२ मोहकर्म के उपशम या क्षपणा को प्रारम्भ करते चित् विसदृश भी होते हैं उसे भिन्नसमयवर्ती हुए जो अन्तर्मुहूर्त तक प्रतिसमय अपूर्व ही अपूर्व- जीवों के द्वारा अप्राप्तपूर्व परिणामों के प्राप्त करने इस गणस्थान में विवक्षित समयवर्ती जीवों को छोड़ से अपूर्वकरण गुणस्थान कहते हैं। ६ जिस गुणकर अन्य समयवर्ती जीवोंके न पाये जाने वाले स्थान में स्थितिघात, रसघात, गुणश्रेणि और भाव होते हैं उन्हें अपूर्वकरण परिणाम कहते हैं। स्थितिबन्ध आदि के निवर्तक अपूर्व कार्य होते हैं उसे अपूर्वकरण गुरणस्थान- १. देखो अपूर्वकरण । अपूर्वकरण गुणस्थान कहते हैं। भिण्णसमयट्ठिएहिं दु जीवेहिं ण होदि सव्वदा सरिसो। अपूर्वस्पर्धक---१. संसारावत्थाए पुव्वमलद्धप्पसकरणेहिं एक्कसमयट्ठिएहिं सरिसो विसरिसो वा ॥ रूवाणि पुव्वफद्दएहितो अणंतगुणहाणीए प्रोवट्टिज्जएदम्हि गुणट्ठाणे विसरिससमयट्ठिएहिं जीवहिं । माणसहावाणि जाणि फद्दयाणि ताणि अपुव्वफद्दपुव्वमपत्ता जम्हा होति अपुवा हु परिणामा ॥ याणि त्ति भण्णते । (जयध. अ. ११०६)। २. वर्धतारिसपरिणामट्ठियजीवा हु जिणेहि गलियतिमिरेहि। मानं मतं पूर्व हीयमानमपूर्वकम् । स्पर्धकं द्विविधं मोहस्स ऽपुव्वकरणा खवणुवसमणुज्जया भणिया ॥ ज्ञेयं स्पर्द्धकक्रमकोविदः ॥ (पंचसं. अमित. १-४६)। (प्रा. पंचसं. १, १७-१६; धव. पु. १, पृ. १८३ १. संसार-अवस्था में जिन्हें पहले कभी नहीं प्राप्त उ.; गो. जी. ५२-५४) । २. एवमपूव्वमपूव्वं जह- किया, किन्तु क्षपकश्रेणी में ही प्रश्वकर्णकरणकाल त्तरं जो करेइ ठीखंडं । रसखंडं तम्घायं सो होइ में जिन्हें प्राप्त किया है, और जो पूर्वस्पर्द्धकों से अपुवकरणो त्ति ॥ (शतकप्र. ६, भा. गा. ८८, पृ. अनन्तगुणित हीन अनुभागशक्तिवाले हैं, ऐसे स्पर्धकों २१; गु. गु. ष. स्वो. वृ. १८, पृ. ४५) । ३. समए को अपूर्वस्पर्धक कहते हैं ।। समए भिण्णा भावा तम्हा अपुवकरणो हुँ । जम्हा 1--१. अनिश्चितो ऽपूर्वार्थ: । दृष्टोऽपि उवरिमभावा हेट्ठिमभावेहिं पत्थि सरिसत्तं । तम्हा समारोपात्तादृक् । (परीक्षा. १, ४-५)। २. स्वबिदियं करणं अपुवकरणेत्ति णिद्दिट्ठ । (ल. सा. रूपेणाकारविशेषरूपतया वानवगतोऽखिलोऽप्यपूर्वा३६, पू. व ५१)। ४. अपूर्वः करणो येषां भिन्नं र्थः । (प्र. क. मा. १-४, पृ. ५६) । ३. यः प्रमा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org