________________
अन्तगत-अवधि] ८५, जैन-लक्षणावली
[अन्तरकरण न शेषैरिति । अथवा औदारिकस्यान्ते गतं स्थितम् में स्थित रहता है। अतएव अन्तगत अवधिज्ञान अन्तगतम्, कयाचिदेकदिशोपलम्भात् । इदमपि कहलाता है। स्पर्द्धकरूपमवधिज्ञानम् । अथवा-सर्वेषामप्यात्मप्रदे- अन्तर-१. अन्तरं विरहकालः । (स. सि. १-८)। शानां क्षयोपशमभावेऽपि औदारिकशरीरान्तेनैकया २. अनुपहतवीर्यस्य न्यग्भावे पुनरुद्भतिदर्शनात् दिशा यद्वशादुपलभ्यते तदप्यन्तगतम् । (नन्दी. तद्वचनम् ॥८॥ अनुपहतवीर्यस्य द्रव्यस्य निमित्तवमलय. वृ. १०, पृ.८३) । ३. इह पूर्वाचार्यप्रदर्शित- शात्कस्यचित्पर्यायस्य न्यग्भावे सति पुननिमित्तान्तमर्थत्रयम्-अन्ते प्रात्मप्रदेशानां पर्यन्ते गतः रात्तस्यैवाविर्भावदर्शनात्तदम्तरमित्युच्यते । (त. वा. स्थितोऽन्तगतः । xxx इहावधिरुत्पद्यमानः १,८,८)। ३.xxx अंतरं विरहो य सुण्णकोऽपि स्पर्द्धकरूपतयोत्पद्यते, स्पर्द्धकं च नामावधि- कालो य। (धव. पु. १, पृ. १५६ उद्धृत); ज्ञानप्रभाया गवाक्षजालादिद्वारविनिर्गतप्रदीपप्रभाया अंतरमुच्छेदो विरहो परिणामंतरगमणं णत्थित्तगइव प्रतिनियतो विच्छेदविशेषः । Xxx स मणं अण्णभावववहाणमिदि एयद्रो। (धव. पु. ५, आत्मनः पर्यन्ते स्थित इति कृत्वा अन्तगत इत्यभि- पृ. ३)। ४. अन्तरं स्वभावपरित्यागे सति पुनस्तधीयते, तैरेव पर्यन्तवतिभिरात्मप्रदेशैः साक्षादव- द्भावप्राप्ति [प्तिः,]विरह इत्यर्थः । (अनुयो. हरि. बोधात् । अथवा औदारिकशरीरस्यान्ते गतः स्थितो- वृ. पृ. ३४)। ५. कस्यचित् सन्तानेन वर्तमानस्य ऽन्तगतः, औदारिकशरीरमधिकृत्य कदाचिदेकया कुतश्चिदन्तरो विरहकालोऽन्तरम् । (न्यायकु. दिशोपलम्भात् । xxx अथवा सर्वेषामप्यात्म- ७-७६, पृ. ८०३)। ६. कस्यचित् सम्यग्दर्शनादेप्रदेशानां क्षयोपशमभावेऽपि औदारिकशरीरस्यान्ते गुणस्य सन्तानेन वर्तमानस्य कुतश्चित्कारणान्मध्ये कयाचिदेकया दिशा यद्वशादुपलभ्यते सोऽप्यन्तगतः। विरहकालोऽन्तरम् । (त. सुखबो. वृ. १-८)। xxxएष द्वितीयः । तृतीयः पुनरयम्-एक- ७. विवक्षितस्य गुणस्थानस्य गुणस्थानान्तरसंक्रमे दिग्भाविना तेनावधिना यदुद्योतितं क्षेत्रं तस्यान्ते सति पुनरपि तद्गुणस्थानप्राप्तिः यावन्न भवति वर्ततेऽवधिरवधिज्ञानवतस्तदन्ते वर्तमानत्वात् । तावान् कालोऽन्तरमुच्यते । (त. वृत्ति श्रुत.१-८)। ततोऽन्ते एकदिग्गतस्यावधिविषयस्य पर्यन्ते गतः २ अक्षत वीर्यविशेष से संयक्त द्रव्य की किसी स्थितोऽन्तगतः । (प्रज्ञाप. मलय. व. ३३-३१७, पर्याय का तिरोभाव होकर अन्य निमित्त के प्र पृ. ५३७)।
पुनः उसके आविर्भूत होने पर मध्य में जो काल ३ अन्तगत बाह्य अवधि के स्वरूप का निर्देश तीन लगता है उसका नाम अन्तर है। प्रकार से किया गया है-१ जिस प्रकार झरोखा अन्तरकरण-१. विवक्खियकम्माणं हेट्रिमोवरिमआदि में प्रकाश के आने-जाने के छेद होते हैं, उसी द्विदीयो मोत्तूण मज्झे अंतोमुहुत्तमेत्ताणं द्विदीणं
धिज्ञानप्रभा के प्रतिनियत विच्छेदविशेष परिणामविसेसेण णिसेगाणमभावीकरणमन्तरकरणका नाम स्पर्द्धक है। ये स्पर्द्धक कितने ही पर्यन्त- मिदि भण्णदे। (जयध.-कसा. पा. पु. ६२६, वर्ती प्रात्मप्रदेशों में और कितने ही मध्यवर्ती प्रात्म- टिप्पण १) । अंतरं विरहो सुण्णभावो त्ति एयट्ठो। प्रदेशों में उत्पन्न होते हैं। इस प्रकार से जो अव- तस्स करणमंतरकरणं । हेट्ठा उवरिं च केत्तियानो धिज्ञान उत्पन्न होता है, वह प्रात्मा के अन्त में द्विदीयो मोत्तूण मज्झिल्लाणं ट्ठिदीणं अंतोमुत्तपस्थित होने के कारण अन्तगत-अवधि कहा जाता माणाणं णिसेगे सुण्णत्तसंपादणमंतरकरणमिदि भहै। २ यद्यपि अवधिज्ञानावरण का क्षयोपशम सभी णिदं होइ। (जयध. -कसा. पा.पु. ७५२, टि. १)। प्रात्मप्रदेशों में होता है, फिर भी जिसके द्वारा ३. अन्तरकरणं नामोदयक्षणादूपरि मिथ्यात्वस्थितिप्रौदारिक शरीर के अन्त में किसी एक दिशा में। र्तमानामतिक्रम्योपरितनी च विष्कम्भयित्वा बोध होता है, वह भी अन्तगत-अवधि कहलाता है। मध्येऽन्तर्मुहूर्तमानं तत्प्रदेशवेद्यदलिकाभावकरणम् । ३ एक दिशा में होने वाले उस अवधिज्ञान के द्वारा (कर्मप्र. यशो. टी. उपश. १७, पृ. २६०)। प्रकाशित क्षेत्र के अन्त में अवधिज्ञानी के वर्तमान १ विवक्षित कर्मों की अधस्तन और उपरिम स्थिहोने से वह अवधिज्ञान भी चूंकि उक्त क्षेत्र के अन्त तियों को छोड़ कर मध्यवर्ती अन्तमुहूर्त प्रमाण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org