________________
अनुभागकाण्डकघात ]
भाग XXX ॥ ( मूला. १२ - २०३ ) । २. को प्रणुभागो ? कम्माणं सगकज्जकरणसत्ती अणुभागो णाम । ( जयध. ५, पृ. २) । ३. XXX इतरस्तत्फलोदयः ॥ ( ज्ञानार्णव ६-४८ ) । ४. तेषां कार्मणवर्गणागतपुद्गलानां जीवप्रदेशानुश्लिष्टानां जीवस्वरूपान्यथाकरणरसोऽनुभागबन्धः । (मूला. वृ. ५–४७); अनुभागः कर्मणां रसविशेषः । (मूला. वृ. १२ - ३ ) ; कर्मणां ज्ञानावरणादीनां यस्तु रसः सोऽनुभवः, अध्यवसानं परिणामैर्जनितः क्रोध- मानमाया- लोभतीव्रादिपरिणामभावतः शुभः सुखदः अशुभः सुखदः, वा विकल्पार्थः सोऽनुभागबन्धः । (मूला. वृ. १२ - २०३ ) । ५. शुभाशुभकर्मणां निर्जरासमये सुख-दुःखफलप्रदानशक्तियुक्तो ह्यनुभागबन्ध: । (नि. सा. वृ. ३ - ४० ) । ६. × × × प्रणुभागो होइ तस्स सत्तीए । प्रणुभवणं जं तीवे तिव्वं मंदे मंदाणुरुवेण ।। ( भावसं. दे. ३४० ) । ७. भावक्षेत्रादिसापेक्षो विपाकः कोऽपि कर्मणाम् । अनुभागो जिनरुक्तः केवलज्ञानभानुभिः ।। ( धर्मश. २१- ११४) । ८. अनुभागो रसो ज्ञेयः × ××॥ ( पञ्चाध्यायी २ - ९३३) ।
१ कषायजनित परिणामों के अनुसार कर्मों में जो शुभ या अशुभ रस प्रादुर्भूत होता है उसका नाम श्रनुभाग है । अनुभागकाण्डकघात - पारद्धपढमसमयादो अंतोमुहुत्तेण कालेन जो घादो णिप्पज्जदि सो अणुभागखंडयधादो णाम । ( धव. पु. १२, पृ. ३२ । जो अनुभाग का घात प्रारम्भ होने के प्रथम समय से लेकर अन्तर्मुहुर्त काल में निष्पन्न होता है उसका नाम अनुभाग काण्डकघात है ।
अनुभागदोर्घ - श्रप्पप्पणी उक्कस्साणुभागट्टाणाणि बंधमाणस्स अणुभागदीहं । ( धव. पु. १६, पृ. ५०६)।
७५, जैन- लक्षणावली
[अनुभागविपरिणामना
बन्धो रसबन्ध इत्यर्थः । ( शतक. दे. स्वो. टी. २१) । ३. अनुभागो विपाकस्तीवादिभेदो रस इत्यर्थः । तस्य बन्धोऽनुभागबन्धः । ( अभिधा. रा. १, पृ. ३६६ ) । जिस प्रकार लड्डू में स्निग्ध व मधुर श्रादि रस एकगुणे, दुगुणे व तिगुणे श्रादि रूप से रहता है उसी प्रकार कर्म में भी जो देशघाती व सर्वघाती, शुभ व अशुभ तथा तीव्र व मन्द श्रादि रस (अनुभाग) होता है उसका नाम अनुभागवन्ध है । अनुभागबन्धस्थान - तिष्ठत्यस्मिन् जीव इति स्थानम्, अनुभागबन्धस्य स्थानमनुभागबन्धस्थानम्; एकेन काषायिकेणाध्यवसायेन गृहीतानां कर्मपुद्गलानां विवक्षित समयबद्ध र ससमुदायपरिणाममित्यर्थः । ( प्रव. सारो. वृ. १०५१) ।
'तिष्ठति अस्मिन् जीवः इति स्थानम्' इस निरुक्ति के अनुसार जीव जहां रहता है उसका नाम स्थान है | अनुभागबन्ध का जो स्थान है वह अनुभागबन्धस्थान कहलाता है। अभिप्राय यह है कि किसी कषायरूप एक परिणाम के द्वारा गृहीत कर्मपुद्गलों के विवक्षित एक समय में बाँधे गये रससमुदाय को अनुभागबन्धस्थान जानना चाहिए । अनुभागमोक्ष - श्रोकडिदो उक्कडिदो ग्रण्णपर्याs संकामिदो अधट्टिदिगलणाए णिज्जिण्णो वा अणुभागो श्रणुभागमोक्खो । ( धव. पु. १६, पृ. ३३८ ) । पकर्षित, उत्कर्षित, संक्रामित या श्रधः स्थितिगलन के द्वारा निर्जीर्ण अनुभाग को अनुभाग-मोक्ष कहते हैं ।
Jain Education International
अनुभागविपरिणामना - १. श्रोकडिदो वि उक्कडिदो विपर्याड णीदो वि अनुभागो विपरि णामिदो होदि । एदेण अट्ठपदैण जहा अणुभागसंकमो तहा णिरवयवं अणुभागविपरिणामणा कायव्वा । ( धव. पु. १५, पृ. २८४ ) । २. तथा विविधैः प्रकारैः कर्मणां सत्तोदय-क्षय-क्षयोपशमोद्वर्त्तनापवर्त्तनादिभि
अपने अपने उत्कृष्ट अनुभागस्थानों को बांधने का रेतद्रूपतयेत्यर्थः, गिरिसरिदुपलन्यायेन द्रव्य-क्षेत्रादिनाम अनुभागदीर्घ है । अनुभागबन्ध देखो अनुभव व अनुभाग । १. तस्यैव मोदकस्य यथा स्निग्ध-मधुरादिरेकगुणद्विगुणादिभावेन रसो भवति एवं कर्मणोऽपि देश सर्वघाति शुभाशुभ तीव्र मन्दादिरनुभागबन्ध: । ( स्थाना. अभय. वृ. ४, २, २९६ ) । २. कर्मपुद्गलानामेव शुभोऽशुभो वा घात्यघाती वा यो रसः सोऽनुभाग
भिर्वा करणविशेषेण वाऽवस्थान्तरापादनं विपरिणामना । इह च विपरिणामना बन्धनादिषु तदन्येष्वप्युदयादिष्वस्तीति सामान्यरूपत्वाद् भेदेनोक्तेति । XXX प्रकृतिविपरिणामनोपक्रमादयोऽपि सामान्यविपरिणामनोपक्रमलक्षणानुसारेणावबोद्धव्याः ( स्थाना. अभय वृ. ४, २, २ε६) ।
१ अपकषित, उत्कर्षित अथवा अन्य प्रकृति को प्राप्त
For Private & Personal Use Only
www.jainelibrary.org