________________
अनुभाषणाशुद्ध प्रत्याख्यान] ७७, जैन-लक्षणावली
[अनुमान भावबन्धः । (त. भा. सिद्ध. वृ. १-३); अनुभूयते कार्य को न स्वयं करता है, न कराता, किन्तु करते येन करणभूतेन बन्धेन सोऽनुभावबन्धः। (त. भा. हुए की मन से अनुमोदना या प्रशंसा करता है। इसे सिद्ध. वृ. ८-२२)। ५. अनुभावो विपाकस्तीवा- अनुमत कहते हैं। दिभेदो रसस्तस्य बन्धोऽनुभावबन्धः । (समवा. अनुमतिविरत-१. जो अणुमणणं ण कुणदि अभय. वृ. ४; स्थाना. अभय. वृ. ४, २, २६६); गिहत्थकज्जेसु पावमूलेसु । भवियव्वं भावंतो अणुकर्मणो देश-सर्वघातिशुभाशुभतीव्रमन्दादिरनुभाव- मणविरो हवे सो दु ॥ (कार्तिके. ३८८)। बन्धः । (स्थाना. अभय. वृ. ४, २, २६६)। ६. अनु- २. अनुमतिरारम्भे वा परिग्रहे वैहिकेषु कर्मसु वा। भावबन्धस्तूच्यते-तत्र शुभाशुभानां कर्मप्रकृतीनां नास्ति खलु यस्य समधीरनुमतिविरतः स मन्तव्यः॥ प्रयोगकर्मणोपात्तानां प्रकृति-स्थिति-प्रदेशरूपाणां तीव्र- (रत्नक. ५-२५)। ३. अनुमतिविनिवृत्त आहामन्दानुभावतयाऽनुभवनमनुभावः । स चैक-द्वि-त्रि- रादीनामारम्भाणामनुमननाद् विनिवृत्तो भवति । चतुःस्थानभेदेनानुगन्तव्यः । (प्राचारांग शी. वृ. (चा. सा. पृ. १९)। ४. सर्वदा पापकार्येषु कुरुते२, १, गा. १६२-६३, पृ. ८७)।
ऽनुमति न यः । तेनानुमननं युक्तं भण्यते बुद्धिदेखो अनुभागबन्ध।
शालिना ॥ (सुभा. रत्न. ८४२) । ५. त्यजति योअनुभाषणाशुद्ध प्रत्याख्यान-१. अणुभासदि ऽनुमति सकले विधौ विविधजन्तूनिकायवितायिनि । गुरुवयणं अक्खर-पद-वंजणं कमविसुद्धं । घोसविसुद्धी- हुतभुजीव विबोधपरायणो बिगलितानुमतिं निगदन्ति सुद्धं एवं अणुभासणासुद्धं ॥ (मूला. ७-१४४)। तम् ।। (धर्मप. २०-६१)। ६. प्रारम्भसन्दर्भविअणुभासइ गुरुवयणं अक्खर-पद-वंजणेहिं परिसुद्धं । हीनचेता: कार्येषु मारीमिव हिंस्ररूपाम् । यो धर्मपंजलिमउडो ऽभिमुहो तं जाण अणुभासणासुद्धम् ।। सक्तोऽनुमति न धत्ते निगद्यते सोऽननमन्तमख्यः ।। (प्राव. भा. २५३) ।
(अमित. श्रा. ७-७६)। ७. पुट्ठो वा पुट्ठो वा णियजो गुरु के द्वारा उच्चारित प्रत्याख्यान सम्बन्धी गेहिं परेहिं च सगिहकज्जम्मि । अणुमणणं जो ण अक्षर (एक स्वर युक्त व्यंजन), पद और व्यंजन कुणइ वियाण सो सावओ दसमो॥ (वसु. श्रा. (खण्डाक्षर, अनुस्वार व विसर्जनीय प्रादि); ये ३००)। ८. नवनिष्ठापरः सोऽनुमतिव्युपरतः सदा। जिस क्रम से अवस्थित हैं उसी क्रम से उनका अनु- यो नानुमोदेत ग्रन्थमारम्भं कर्म चैहिकम् ॥ (सा.ध. वाद रूप से घोषशुद्ध उच्चारण करना; इसका ७-३०)। ६. स एव यदि पृष्टो ऽपृष्टो वा निजः नाम अनुभाषणाशुद्ध प्रत्याख्यान है ।
परैर्वा गृहकार्येऽनुमतिं न कुर्यात्तदाऽनुमतिविरत इति अनुभूतत्व-अशेषविशेषतः पुनः पुनश्चेतसि तत्स्व- दशमः श्रावको निगद्यते । (त. सुखबो. वृ. ७-३९)। रूपाभिभावनमनुभूतत्वम् । (त. ब. श्रुत. १-६)। १०. ददात्यनुमति नैव सर्वेऽबैहिककर्मसु । भवत्यनविवक्षित वस्तुस्वरूप का तदन्तर्गत समस्त विशेषों मतत्यागी देशसंयमिनां वरः ॥ (भावसं. वाम, के साथ चित्त में बार बार अनुभव करने को अनु- ५४२)। ११. यो नानुमन्यते ग्रन्थं सावधं कर्म भूतत्व कहते हैं।
चैहिकम् । नववृत्तधरः सोऽनुमतिमुक्तस्त्रिधा भवेत् ॥ अनभ्रष्ट-दर्शनाद भ्रष्ट एवानुभ्रष्ट इत्यभिधी- (धर्मसं. श्रा. ८-५०)। १२. व्रतं दशमस्थानस्थयते । न हि चारित्रविभ्रष्टो म्रष्ट इत्युच्यते बुधैः ॥ मननुमननाह्वयम् । यत्राहारादिनिष्पत्तौ देया नानु(वराङ्ग २६-६६)।
मतिः क्वचित् ॥ (लाटीसं. ७-४४)। सम्यग्दर्शन से भ्रष्ट हुआ जीव ही वास्तव में अनु- १ जो समबुद्धि श्रावक प्रारम्भ, परिग्रह और ऐहिक भ्रष्ट कहलाता है।
कार्यों में पूछे जाने पर अनुमति नहीं देता है उसे अनुमत-१. स्वयं न करोति, न च कारयति; अनुमतिविरत कहते हैं। किन्त्वभ्युपैति यत्तदनुमननम् । (भ. प्रा. विजयो. अनुमान-१. साध्याविनाभुनो लिङ्गात्साध्यनि८१) । २. प्रयोजकस्य मनसाऽभ्युपगमनमनुमतम् । रचायकं स्मृतम् । अनुमानं तदभ्रान्तम् xxx॥ (चा. सा. पृ. ३९); अनुमतमनुज्ञातं Xxxi (न्यायाव. ५)। २. लिङ्गात्साध्याविनामावाभि(प्राचा. सा. ५-१५)।
निबोधकलक्षणात् । लिङ्गिधीरनुमानम् Xxx।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org