________________
श्रनन्त ]
१–२२; त. वा. १, २२, ४) । २. विशुद्धयनन्वयादेशोऽननुगामी च कस्यचित् । (त. इलो. १, २२, १२) । ३. इयरो य णाणुगच्छइ ठियपईवो व्व गच्छं तं । (विशेषा. गा. ७१८ ) । ४. जं तमणणुगामी णाम ओहिणाणं तं तिविहं - खेत्ताणणुगामी, भवाणणुगामी खेत्त भवाणणुगामी चेदि । जं खेत्तंतरं ण गच्छदि भवंतरं चैव गच्छदि तं खेत्ताणणुगामीत्ति भण्णदि । जं भवंतरं ण गच्छदि, खेत्तंतरं चेव गच्छदि, तं भवाणणुगामी णाम । जं खेत्तंतर-भवांतराणि च ण गच्छदि, एकम्हि चेव खेत्ते भवे च पडिबद्धं तं खेत्त भवाणणुगामि त्ति भण्णदि । ( धव. पु. १३, पृ. २६४-६५)। ५. यत्क्षेत्रे तु समुत्पन्नं यत्तत्रैवावबोधकृत् । द्वितीयमवधिज्ञानं तच्छृङ्खलितदीपवत् ।। (लोकप्र. ३-८४० ) । ६. यत्तु तद्देशस्थस्यैव भवति स्थानस्थदीपवत्, देशान्तरगतस्य त्वपैति तदननुगामीति । ( कर्मस्त. गो. टीका गा. ६-१० ) । ७. यदवधिज्ञानं स्वस्वामिनं जीवं नानुगच्छति तदननुगामि । ( गो. जी. जी. प्र. ३७२ ) । ८. यस्तु विशुद्धेरननुगमनान्न गच्छन्तमनुगच्छति । किं तर्हि ? तत्रैवाभिपतति शून्यहृदयपुरुषादिष्टप्रश्नवचनवत् सोSनुगामी । (त. सुखबो. वृ. १ - २२ ) । ६. कश्चिदवधि वानुगच्छति, तत्रैवातिपतति, विवेकपराङ्मुखस्य प्रश्ने सति प्रदेष्टृपुरुषवचनं यथा तत्रैवातिपतति, न तेनाग्रे प्रवर्तते । (त. वृ. श्रुत. १-२२) । १ जो अवधिज्ञान मूर्ख पुरुष के प्रश्न के उत्तर में प्रादेश देने वाले वचन के समान क्षेत्रान्तर या भवान्तर में अपने स्वामी के साथ नहीं जाता है उसे अनुगामी अवधि कहते हैं ।
अनन्त - श्रन्तो विनाश:, न विद्यते अन्तो विनाशो यस्य तदनन्तम् । ( धव. पु. ३, पृ. १५); जो (रासी) पुण ण समप्पइ सो रासी अणंतो । ( धव. पु. ३, पृ. २६७ ) ; तदो ( असंखेज्जादो) उवरि जं केवलणाणस्सेव विसो तमनंतं णाम । ( धव. पु. ३, पृ. २६८); सो प्रणंतो वुच्चदि, जो संखेज्जासंखेज्ज - रासिव्व संते प्रणतेण वि कालेण ण णिट्ठादि । वृत्तं च- संते वए ण णिट्ठादि काले णाणंतएण वि । जो रासी सो प्रणतो त्तिणिद्दिट्ठो महेसिणा ।। ( धव. पु. ४, पृ. ३३८ ) ; जासि संखाणमायविरहियाणं संखेज्जासंखेज्जेहि वइज्जमाणाणं पि वोच्छेदो होदि, तासिमणंतमिदि सण्णा । ( धव. पु. ४, पृ.
Jain Education International
४५, जैन-लक्षणावली
[ श्रनन्तजीव
३९४ ) ; सो रासी प्रणंतो उच्चइ जो संते विवएण णिट्ठादि । (धव. पु. ४, पृ. ४७८ ) ।
श्राय रहित और निरन्तर व्यय सहित होने पर भी जो राशि कभी समाप्त न हो, उसे अनन्त कहते हैं । श्रथवा जो राशि एक मात्र केवलज्ञान की ही विषय हो वह अनन्त है ।
श्रनन्तकाय - देखो अनन्तजीव । अनन्तकायाश्च स्नुही-गुडूच्यादयः ये छिन्ना भिन्नाश्च प्रारोहन्ति, एकस्य यच्छरीरं तदेवानन्तानन्तानां साधारणाहारप्राणत्वात् साधारणानाम्, XX X अनन्तः साधारणः कायो येषां तेऽनन्तकाया: । (मूला. वृ. ५-१६) । जिन अनन्त जीवों का एक साधारण शरीर हो तथा जो अपने मूल और जो शरीरसे छिन्न-भिन्न होने पर भी पुनः उग प्राते हैं ऐसे स्नुही ( थूवर) गुडूची ( गुरबेल ) श्रादि श्रनन्तकाय कहलाते हैं । अनन्तकायिक- देखो अनन्तकाय । अनन्तैर्जीवरुपलक्षितः कायो येषां ते अनन्तकाया मूलादिप्रभवा वनस्पतिकायिकाः । (सा. ध. स्वो टी. ५-१७) । जिनका शरीर अनन्त जीवों से उपलक्षित हो ऐसे मूल, अग्र एवं पोर आदि से उत्पन्न होने वाले वनस्पतिकायिक जीवों को श्रनन्तकायिक कहा जाता है। अनन्तजित् - १. अनन्तदोषाशयविग्रहो ग्रहो विषंगवान् मोहमयश्चिरं हृदि । यतो जितस्तत्त्वरुचौ प्रसीदता त्वया ततोऽभूर्भगवाननन्तजित् ॥ ( स्वयंभूस्तोत्र ६६ ) । २. अनन्तकर्मांशान् जयति, अनतैर्वा ज्ञानादिभिर्जयति अनन्तजित् । तथा गर्भस्थे जनन्या अनन्त रत्नदाम दृष्टम्, जयति च त्रिभुवनेऽपीति अनन्तजित् । भीमो भीमसेन इति न्यायादनन्तः । (योगशा. स्वो विव. ३ - १२४) ।
१ जो अनन्त दोषोत्पादक मोहरूप पिशाच को जीत चुके हैं, वे भगवान् श्रनन्त जिन अनन्तजित् हैं । २ जो अनन्त कर्माशों को जीतता है अथवा श्रनन्त ज्ञानादि के द्वारा सर्व जगत् को जानने से जयशील हो, तथा जिसके गर्भ में स्थित होने पर माता ने अनन्त रत्नों की माला देखी; उस श्रनन्त जिन ( चौदहवें तीर्थंकर) को श्रनन्तजित् कहते हैं । श्रनन्तजीव - देखो अनन्तकाय । गूढछिरागं पत्तं सच्छीरं जं च होइ निच्छीरं । जं पिय पणट्टसंधि अतजीवं वियाणाहि ।। चक्कागं भज्जमाणस्स गंठी चुणघणो भवे । पुढविसरिसेण भेएणं प्रणतजीवं
For Private & Personal Use Only
www.jainelibrary.org