________________
अनक्षरगता भाषा ]
जो महापुरुष तीर्थंकर प्रकृति को बन्धक षोडशकारणभावनारूप ऋत्विजों का—याजकों काप्रभु होकर मोक्षसुखरूप यज्ञ के बोझ का धारक हो उसे अध्वर्यु जानना चाहिए ।
अनक्षरगता भाषा — अनक्षरगता अनक्षरात्मिका द्वीन्द्रियाद्यसंज्ञिपंचेन्द्रियपर्यन्तानां जीवानां स्व-स्वसंकेत प्रदर्शिका भाषा । (गो. जी. म. प्र. व जी. प्र. टीका २२६) ।
द्वीन्द्रिय से लेकर प्रसंज्ञी पंचेन्द्रिय पर्यन्त जीवों की जो अपने अपने संकेत को प्रगट करने वाली भाषा है उसे अनक्षरगता भाषा कहते हैं । अनक्षरश्रुत-से किं तं प्रणक्खरसुयं ? अणक्खरविहं पण्णत्तं । तं जहा - ऊससियं णीससियं पिच्छूढं खासियं च छीयं च । णिस्सिघियमणुसारं अणक्खरं छेलियाईयं ॥ से तं णक्खरसुयं । (नन्दी. सू. ३८, पृ. १८७; श्राव. नि. २० ) । उच्छ्वसित, निःश्वसित, निष्ठ्यूत ( थूक ), कासित या काशित ( छींक ), छींक, निस्सिघिय ( श्रव्यक्त शब्द), अनुस्वार के समान उच्चारण की जाने वाली हुकार प्रादि ध्वनि और छेलिय ( सेण्टितचीत्कार); इत्यादि सब संकेतविशेष होने से अनक्षरश्रुतस्वरूप हैं ।
४३, जैन - लक्षणावली
अनक्षरात्मक शब्द - १. अनक्षरात्मको द्वीन्द्रियादीनामतिशयज्ञानस्वरूपप्रतिपादन हेतुः । (स. सि. ५, २४) । २. अवर्णात्मको द्वीन्द्रियादीनाम्, प्रतिशयज्ञानस्वरूपप्रतिपादन हेतुश्च । (त. वा. ५, २४, ३) । ३. बालादिसंज्ञ्य संज्ञयं गिवागनक्षरवागिमाः । ( श्राचा. सा. ५-६०) । ४. अनक्षरः शब्दो द्वीन्द्रिय-त्रीन्द्रियचतुरिन्द्रिय- पञ्चेन्द्रियानां प्राणिनां ज्ञानातिशयस्वभावकथनप्रत्ययः । (त. वृत्ति श्रुत. ५-२४)। ५. अनक्षरात्मको द्वीन्द्रियादिशब्दरूपो दिव्यध्वनिरूपश्च । (पंचा. का. जय. वृ. ७९ ) । द्वीन्द्रियादि श्रसंज्ञी प्राणियों का जो शब्द प्रतिशध ज्ञानस्वरूप के प्रतिपादन का कारण होता है उसे अनक्षरात्मक शब्द कहते हैं ।
X
अनगार - १ न विद्यतेऽगारमस्येत्यनगारः । X X चारित्रमोहोदये सत्यगारसम्बन्धं प्रत्यनिवृत्तः परिणामो भावागारमित्युच्यते । ( स. सि. ७-१६; त. वा. ७, १६, १ त. वृ. श्रुत. ७-१६) । २. अगाः वृक्षाः, तैः कृतमगारम्, नास्य ग्रगारं विद्यते इत्य
Jain Education International
३. न
[ अनङ्गक्रीडा नगार: । (उत्तरा चू. ६२, ७, पृ. ६१) । गच्छन्तीत्यगाः वृक्षास्तैः कृतमगारं गृहम् । नास्यागारं विद्यते इत्यनगारः परित्यक्तद्रव्य भावगृह इत्यर्थः । ( नन्दी. हरि. वृ पृ. ३१) । ४. अगारं गृहम्, तद्येषां विद्यते इति अगाराः गृहस्थाः, न अगारा अनगारा: । ( दशवं. हरि. वृ. नि. १-९०) । ५. श्रगारं गृहम्, न विद्यते अगारं यस्यासावनगारः, परित्यक्तद्रव्य भावगृह इत्यर्थ: । ( नन्दी. मलय. वृ. सू. ६, पृ. ८१ सूर्यप्र. मलय. वृ. ३; जीवाजी. मलय. वृ. ३,२, १०३ ) । ६. न विद्यते श्रगारमस्येत्यनगर: । (त. इलो. ७ - १९ ) । ७. निवृत्त रागभावो यः सोऽनगारी गृहोषितः । (ह. पु. ५८ - १३७ ) । ८. महाव्रतोऽनगारः स्यात् XX X | ( त. सा. ४, ७६) । ६. अनगाराः सामान्यसाधवः । (चा. सा. पृ. २२) । १०. योऽनीहो देह-गेहेऽपि सोऽनगारः सतां मतः । ( उपासका ८६२ ) । ११. गात्रमात्रधना पूर्व सर्वसावद्यवजिताः । (क्ष. चू. ७-१९) । १२. पूर्वे (अनगाराः ) सावद्यवर्जिताः । ( जी. च. ७ - १३) । १३. नास्यागारं गृहं विद्यत इत्यनगारः । ( जम्बूद्वी. शान्ति वृ. २, पृ. १५) ।
१ भावागार का त्यागी महाव्रती अनगार कहा जाता है | चारित्रमोह का उदय रहने पर जो गृहनिवृत्ति के प्रति परिणति नहीं होती है, इसका नाम भावागार है ।
1
अनङ्गक्रीडा – १. ग्रङ्गं प्रजननं योनिश्च ततोऽन्यत्र क्रीडा अनङ्गक्रीडा । (स. सि. ७-२८ ) । २. अनङ्गेषु क्रीडा श्रनङ्गक्रीडा ॥ ३॥ अंग प्रजननं योनिश्च ततोऽन्यत्र क्रीडा अनङ्गक्रीडा । श्रनेकविधप्रजननविकारेण जघनादन्यत्र चाङ्गे रतिरित्यर्थः । (त. वा. ७, २८, ३) । ३. अनङ्गक्रीडा नाम कुच कक्षोरुवदनान्तरक्रीडा, तीव्रकामाभिलाषेण वा परिसमाप्तसुरतस्याप्याहार्यैः स्थूलकादिभिर्योषिदवाच्यप्रदेशासेवनमिति । ( श्रा. प्र. टी. २७३ ) । ४. अनङ्गः कामः कर्मोदयात् पुंसः स्त्री - नपुंसक - पुरुषासेवनेच्छा हस्तकर्मादीच्छा वा योषितोऽपि योषित् पुरुषासेवनेच्छा हस्तकर्मादीच्छा वा नपुंसकस्य पुरुष-स्त्रीसेवनेच्छा हस्तकर्मादीच्छा वा स एवंविधोऽभिप्रायो मोहोदयादुद्भूतः काम उच्यते । नान्य: कश्चित् कामः । तेन तत्र क्रीडा रमणमनङ्गक्रीडा । श्राहार्यैः काष्ठ-पुस्त - फल- मृत्तिका चर्मादिर्घाटितप्रजननैः कृत
For Private & Personal Use Only
www.jainelibrary.org