________________
प्रदन्तमनव्रत ]
[ श्रदित्साप्रत्याख्यान
बिना दी हुई परकीय वस्तु को तीन प्रकार सेमन, वचन व काय से-न स्वयं ग्रहण करना और न दूसरे से ग्रहण कराना, यह श्रदत्तादानविरमण नामका तीसरा चौर्यमहाव्रत है ।
पूजकस्य चिरन्तनप्रवृजितस्याद्यापि मे ज्ञानातिशयो नोत्पद्यते, महोपवासाद्यनुष्ठायिनां प्रातिहार्यविशेषाः प्रादुरभूवन्निति प्रलापमात्रमनर्थकेयं प्रव्रज्या, विफलं व्रतपरिपालनमित्येवमसमादधानस्य दर्शनविशुद्धियो:
वणिकलीहि पासाणछल्लिग्रादीहि । दंतमलासोहणयं संजमगुत्ती प्रदंतमणं ।। (मूला. १-३३) । २ दशनाघर्षणं पाषाणाऽङ्गुलीत्वनखादिभिः । स्याद् दन्ताकर्षणं भोग- देह वै राग्यमन्दिरे ॥ ( श्राचा. सा. १-४६)।
श्रंगुली, नख, श्रवलेखिनी ( दन्तकाष्ठ - दातोन) कलि (तृणविशेष), पत्थर और बकला आदि से दांतों के मैल को नहीं निकालना; यह प्रदन्तमनव्रत है जो संयमसंरक्षण का कारण है । अदर्शन - १ दृगावरणसामान्योदयाच्चादर्शनं तथा । (त. इलो. २, ६, ६ ) ; अदर्शनमिहार्थानामश्रद्धानं हि तद् भवेत् । सति दर्शनमोहेऽस्य न ज्ञानात् प्रागदर्शनम् ।। (त. श्लो. ६, १४, १) । २. प्रदर्शनो मिथ्याभिलाषेण सम्यक्त्ववर्जित अन्धो वा । (श्रा. दि. पू. ७४) ।
श्रदन्तमनव्रत ( श्रदंतमणवय ) - १ अंगुलि-णहा- गाददर्शनपरीषहसहनमवसातव्यम् । ( स. सि. ६ - ६ ; त. वा. ६, ६, २८) । २. प्रव्रज्याद्यनर्थकत्वासमाधानमदर्शनसहनम् । (त. वा. और त. इलो. ६-६) । ३. वर्ण्यन्ते बहवस्तपोऽतिशयजाः सप्तद्धिपूजादयः, प्राप्ताः पूर्वतपोधनैरिति वचोमात्रं तदद्यापि यत् । तत्त्वज्ञस्य ममापि तेषु न हि कोऽपीत्यार्तसंगोज्झिता, चेतोवृत्तिरदृक्परीषहजयः सम्यक्त्वसंशुद्धितः ॥ ( श्राचा. सा. ७-१६ ) । ४. प्रदर्शनं महाव्रतानुष्ठानेनाप्यदृष्टातिशयवाधा, उपलक्षणमात्रमेतत्, अन्येऽप्यत्र पीडाहेतवो दृष्टव्याः । तस्याः क्षमणं सहनम् XX X ततः परीषहजयो भवति । ( मूला. वृ. ५-५८ ) । ५. महोपवासादिजुषां मृषोद्याः प्राक् प्रातिहार्यातिशया न हीक्षे । किञ्चित्तथाचार्यपि तद् वृथैषा निष्ठेत्यसन् सदृगदर्शनास ॥ ( अन. ध. ६ - ११० ) । ६. यो मुनिरत्युत्कृष्ट वैराग्यभावनाविशुद्धान्त रंगो भवति, विज्ञातसमस्तवस्तुतत्त्वश्च स्यात्, जिनायतन-त्रिविधसाधु-जिनधर्म पूजन सम्माननतन्नि ष्ठो भवति, चिरदीक्षितोऽपि सन्नेवं न चिन्तयतिअद्यापि ममातिशयवद्बोधनं न संजायते, उत्कृष्टश्रुतव्रतादिविधायिनां किल प्रातिहार्यविशेषाः प्रादुर्भवन्ति, इति श्रुतिमिथ्या वर्तते, दीक्षेयं निष्फला, व्रतधारणं च फल्गु एव वर्तते इति सम्यग्दर्शनविशुद्धिसन्निधानादेवं न मनसि करोति तस्य मुनेरदर्शन परीषहजयो भवतीति अवसानीयम् । (त. वृ. श्रुत.
१ सामान्य दर्शनावरण कर्म के उदय से होनेवाले वस्तुप्रतिभास के प्रभाव को प्रदर्शन कहते हैं । तथा दर्शनमोहनीय कर्म के उदय से होने वाले तत्त्वार्थश्रद्धान के प्रभाव को भी प्रदर्शन या मिथ्यादर्शन कहा जाता । २ मिथ्या अभिलाषा से सम्यक्त्व से हीन जीव को तथा अन्धे प्राणी को भी प्रदर्शन कहा जाता है।
1
प्रदर्शनपरीषह - प्रदर्शन परीषहस्तु
सर्वपापस्था
नेभ्यो विरतः प्रकृष्टतपोऽनुष्ठायी निःसंगश्चाहं तथापि धर्माधर्मात्मदेव-नारकादिभावान्नेक्षे, अतो मृषा समस्तमेतदिति प्रदर्शनपरीषहः । ( त. भा. सिद्ध. वृ. C-C)।
मैं सर्व पापस्थानों से विरत हू, घोर तपश्चरण करता हूँ, और समस्त परिग्रह से रहित भी हूँ; तो भी क्रम से धर्म श्रधर्मस्वरूप देवभाव व नारकभाव को नहीं देख रहा हूं, इससे प्रतीत होता है कि यह सब असत्य है; ऐसे विचार का नाम श्रदर्शनपरीषह है । प्रदर्शनपरीषहजय - १. परमवैराग्यभावनाशुद्धहृदयस्य विदितसकलपदार्थतत्त्वस्यार्हदायतन- साधुधर्म
३२, जैन - लक्षणावली
Jain Education International
1 (3-3
तक तपश्चरण करने पर भी ज्ञानातिशय या ऋद्धिविशेष के नहीं प्राप्त होने पर 'यह दीक्षा व्यर्थ है या व्रतों का धारण करना व्यर्थ है' ऐसा विचार न करके शपने सम्यग्दर्शन को शुद्ध बनाये रखना, इसे प्रदर्शनपरीषहजय कहते हैं । श्रदित्साप्रत्याख्यान - दातुमिच्छा दित्सा, न दित्सा श्रदित्सा, तया प्रत्याख्यानमदित्साप्रन्याख्यानम् । सत्यपि देये, सति च सम्प्रदानकारके, केवलं दातुदतुमिच्छा नास्तीत्यतोऽदित्साप्रत्याख्यानम् (सूत्रकृ. वृ. २, ४, १७६)
देय द्रव्य और सत्पात्र के होने पर भी दाता की
चिरकाल
For Private & Personal Use Only
www.jainelibrary.org