Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५८
भगवतीसूत्रे
चरन्ति, अथवा विनय एव प्रयोजनं येषां ते वैनयिकाः वैनयिकाश्च ते वादिन इति वैनयिकवादिनः, विनयएव वा वैनयिक, तदेव ये स्वर्गादि हेतुतया वदन्ति इत्येवं शीळा ते वैनयिकवादिनः, ते च स्वर्गादिसाधनं विनयमेव वदन्ति विनयस्यैव प्राधान्येन स्त्रीकुर्वाणाः अनवधृतलिङ्गाचारशास्त्रः, विनयप्रतिपत्तिलक्षणाः द्वात्रिंशत्प्रकारकाः स्थानान्तरात् सूत्रकृताङ्गादिमुत्रात् अवगन्तव्या इति । अत्रायें भवति गाथा - 'अस्थि ति किरियवाई. वयंति नत्थि चिsकिरियवाइओ । अन्नाणि य अन्नाणं, वेणझ्या विणयं वायंति' ॥१॥ छाया--अस्तीति क्रियावादिनो वदन्ति, नास्तीत्य क्रियावादिनः । अज्ञानिका अज्ञानं वैनयिका विनयवादमिति ॥ १ ॥
>
एते सर्वेऽपि यद्यप्यन्यत्र मिथ्यादृष्टयः कथिताः तथाप्यत्र क्रियावादिनः सम्यग्ह टो ग्राह्याः क्रियावादिनो हि जीवादीनामस्तित्व स्वीकारेण सम्यग्दृष्टय एव स्त्रीकर्त्तव्या इति । 'जीवा णं भंते! किं किरियाबाई, अकिरियाबाई, अन्नाणियवाई, वेणइयवाई' जीवाः खल भदन्छ ! किं क्रियावादिनोऽक्रियावादिनोऽज्ञानि'वेणईवाई' वैनयिकवादी - इनका मन्तव्य ऐसा है कि विनय ही स्वर्ग मोक्ष आदिका हेतु है । ये विनय को ही प्रधान रूप से मानते हैं । इनका कोई निश्चित आचार, लिङ्ग या शास्त्र नहीं होता है। सिर्फ ये तो विनय कोही श्रेयस्कर मानते हैं। ये ३२ बत्तीस प्रकार के होते हैं। इनका स्वरूप नन्दी सूत्रकी ज्ञानचन्द्रिका टीका से जाना जा सकता है। इस विषय की गाथा ऐसी है - 'अस्थि त्ति किरियवाह' इत्यादि ये सब क्रियावादी अक्रियावादी आदि जन यद्यपि अन्यत्र मिध्यादृष्टि कहे गये हैं परन्तु फिर भी वहां पर क्रियावादी जीवादि के अस्तित्व को सम्यक् प्रकार से माननेवाला होने के कारण सम्यग्दृष्टि रूप से गृहीत किया गया है । 'जीवाणं भंते! किं किरियाबादी अकिरियाबादी अम्नाणियवादी
'वेणइय बाई' वैनयिवाही - तेयोनी मान्यता એવી છે કે—વિનય જ સ્વર્ગ મેક્ષ વિગેરેનુ કારણ છે. તેએ વિનયને જ પ્રધાન માને છે. તેઓને કૈાઇ નિશ્ચિત આચારલિંગ અથવા શાસ્ત્ર હેતુ' નથી કેવળ તે વિનયને જ શ્રેયસ્કર-કલ્યાણુકારક માને છે, તે ૩૨ ખત્રીસ પ્રકારના હાય છે. તેઓનુ સ્વરૂપ-પ્રકાર નન્દીસૂત્રની જ્ઞાનદ્રિકા ટીકામાં આપવામાં આવેલ छे. त्यांथा समय बेबु
'अथिति किरिया वाई' इत्यादि मा सधणा डियावाहीये. अडियावाहीये। વિગેરેને જો કે અન્ય સ્થળે મિથ્યાર્દષ્ટિ કહેવામાં આ વ્યા છે, પરંતુ અહિયાં ક્રિયાવાદી જીવ વિગેરેના અસ્તિત્વને માનવાવાળા હોવાથી સમ્યગૢર્દષ્ટિ પણાથી વધ્યું વેલ છે. 'जीवाणं भंते! किरियावादी अकिरियावाई अन्नाणियवादी, वेणइयवादी
શ્રી ભગવતી સૂત્ર : ૧૭