Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०३० उ.१ १०३ नै० आयुष्ककर्मबन्धनिरूपणम् १०९ यायुकायिकजीवानां सर्वत्र पदेषु एकमकारकतिर्यगायुष एव बन्धनं भवति नान्यायुष इति भावः । 'बेइंदियतेइंदियचउरिदियाणं जहा पुढविकाइयागं' द्वीन्द्रिय श्रीन्द्रियचतुरिन्द्रियजीवानामायुर्वन्धो यथा पृथिवीकायिकानां प्रदर्शित स्वथैव ज्ञातव्यः द्वीन्द्रिय यावत् चतुरिन्द्रियाणां पृथिवीकायिकवदेव तियंग्योनिकायुष्कस्य मनुष्यभवसम्बन्ध्यायुष्कस्य च बन्धनं भवति न तु इमे नैरयिकायुष्क कुर्वन्ति न वा देवायुष्फमेव कुर्वन्तीति भावः । 'नवरं सम्मत्तनाणेसु न एक पि आउयं पकरें ति' नवर केवलमेतदेव वैलक्षण्यं यत् सम्यक्त्वज्ञानेषु सम्यक्त्वपदे ज्ञानपदे चेमे द्वीन्द्रिय यावत् चतुरिन्द्रिया जीवा न एकमपि आयुष्क भकुर्वन्ति, द्वीन्द्रियादि चतुरिन्द्रियान्तजीवानां सास्वादनभावेन अपर्याप्तावस्थायामेव सम्यक्त्वं तथा ज्ञानं च भवति तत्काळस्थाल्पत्वान्न कस्यापि आयुषो बन्धो भवतीति । 'किरियावाई णं भंते । तात्पर्य कहने का यही है कि तेजस्कायिक और वायुकायिक जीवों के सर्वत्र पदों में एक प्रकार के तिर्यगायु का ही बंध होता है, अन्य आयुओं का नहीं । 'वेइंदियते इंदिय चारिदियाणं जहा पुढविश्काइयाण' दो इन्द्रिय, तेहन्द्रिय चौइन्द्रिय जीवों के पृथिवीकायिक जीवों के जैसे तिर्यग्यानिक आयुष्क का और मनुप्प भव सम्बन्ध्यायुष्क का बंध होता है। नरकायु का और देवायु का इनके बंध नहीं होता है। 'नवरं सम्प्रत्तनाणेसु न एक्कंपि आउय पकरेंति' परंतु यहाँ विशेषता इतनी सी ही है कि सम्यक्त्व पद में और ज्ञान पद में ये वीन्द्रिय से लेकर चौइन्द्रिय तक के जीव एक भी आयुका बंध नहीं करते हैं, क्यों कि इनके सम्यक्त्व और ज्ञान सास्वादन भाव से अपर्याप्तावस्था में ही होता है। अतः अपर्याप्तावस्था का काल अत्यल्प होने से किसी भी आयुका बंध इनके अक्रियावादी और अज्ञानिकवादी रूप हालत में તેજકાયિક અને વાયુકાયિક જીવોને સઘળા પદમાં એક પ્રકારના તિર્યંચ આયુનેજ બંધ હોય છે, તે સિવાયના બીજા આયુઓને બંધ થત नथी. 'वेइंदिय तेइदिय चरिदियाणं जहा पुढवीकाइयाणं' में दिया ત્રણ ઈદ્રિયવાળા, ચાર ઈદ્રિયવાળા પૃથ્વીકાયિક જીવને પૃથ્વીકાયિક જના કથન પ્રમાણે તિર્યચનિક આયુષ્યને અને મનુષ્ય સંબંધી આયુને બંધ થાય છે. નારક આયુને અને દેવ આયુને બંધ તેઓને હેત નથી. 'नवर' सम्मत्तनाणेसुन एक पि आउयं पकरें ति' परंतु मा थनमा विशेषा એ છે કે-સમ્યકત્વ પદમાં અને જ્ઞાનપદમાં આ બે ઈન્દ્રિયવાળાથી લઈને ચારે ઈન્દ્રિયવાળા સુધીના છ એક પણ આયુને બંધ કરતા નથી. કેમકે તેઓને સમ્યકત્વ અને જ્ઞાન સાસ્વાદન ભાવથી અપયૉપ્ત અવસ્થામાં જ
શ્રી ભગવતી સૂત્ર : ૧૭