Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०३४ अ. श. १ सू०४ सामान्येन उत्पत्तिनिरूपणम् ३६९ यत्ताए उववज्जिन्तर से णं भंते! कइ समइएणं विग्गणं उव वज्जेजा १ । गोयमा ! तिसमइएण वा, चउसमइएण वा विग्ग हेणं ववज्जेज्जा से केणद्वेणं भंते! एवं बुच्चइ तिसमइरणं वा चउसमइएणं वा विग्गहेणं उववज्जेज्जा ? गोयमा ! अपज्जत सुहुमपुढवीकाइएणं अहोलोयखेत्तनालीए बाहिरिल्ले खंते समोहर समोहणित्ता जे भविए उडलोयखेत्तनालीए बाहिरिले खेत्ते अपज्जत्तसु हुमपुढवीकाइयत्ताए एगपयरंमि अणुसेर्दाप उववज्जित्तए, से of तिसमइएणं विग्गहेणं उववज्जेज्जा । जे भविए विसंढी उववज्जित्तए से णं चउसमइएणं विग्गहेणं उववज्जेज्जा, सेते ट्रेणं जाव उववज्जेज्जा । एवं पज्जतसुहुमपुढवीकाइयत्ताए वि, एवं जाव पजत्तसुहुमते उकाइयत्ताए । सू. ४
}
छाया - अपर्याप्त सूक्ष्मपृथिवीकायिकः खलु भदन्त ! अधोलोक क्षेत्रनाडया बाह्ये क्षेत्रे समवहतः समवहत्य यो भव्य ऊर्ध्वलोक क्षेत्रनाडया बाह्य क्षेत्रे अपर्याप्त सूक्ष्मपृथिवीकायिक या उत्पत्तुम्, स खलु भदन्त ! कति सामयिकेन चिग्रहेण उत्पद्येत ? गौतम ! त्रिसामयिकेन वा चतुःसामयिकेन वा विग्रहगोत्पद्यत । तत्केनार्थेन खलु मदन्त ! एवमुच्यते त्रिसामयिकेन वा, चतुःसामयिकेन वा, विग्रहेण उत्पद्येत ? । गौतम ! अपर्याप्त सूक्ष्मपृथिवीकायिकः खलु अधोलोकक्षेत्र नाडचा बाह्ये क्षेत्रे समवहतः समत्रहत्य यो भव्यः ऊर्ध्वलोकक्षेत्रनाडया बाो क्षेत्रे अपर्याप्तसूक्ष्मपृथिवी कायिकतया एकमतरे अनुश्रेण्या उत्पत्तुं स खलु त्रिसामयिकेन विग्रहेण उपपद्यत । यो भन्यो विश्रेण्या उत्पत्तुं स खलु चतुःसामयिकेन विग्रहेणोस्पर्धेत दनेनार्थेन यावदुत्पद्येत एवं पर्याप्तसूक्ष्मपृथिवी कायिकतया अपि । एवं यावत् पर्याप्त सूक्ष्मतेजस्कायिकता ||४||
"
इस प्रकार शर्करामभा से लेकर अधःसप्तमी पृथिवी तक उपपात 'उत्पन्न होना' दिखाया है। अब सूत्रकार सामान्य रूपसे अधः क्षेत्र और उर्ध्वक्षेत्रको आश्रित करके इसी उपपात का कथन करते हैंઆ ઉપર કહ્યા પ્રમાણે શર્કરાપ્રભાથી લઈને અધઃસપ્તમી પૃથ્વી સુધી ઉપપાત (ઉત્પત્તિ) અતાવવામાં આવેલ છે. હવે સૂત્રકાર સામાન્યરૂપથી અધઃ ક્ષેત્ર અને ઉવ ક્ષેત્રને સ્માશ્રય કરીને આ ઉપપાતનું ગ્રંથન કરે છે,
भ० ४७
શ્રી ભગવતી સૂત્ર : ૧૭