Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका २०३४ अ.श०सू०१ अन० कैकेन्द्रियाणां मेदादिनि ९ 'गोयमा' हे गौतम ! 'सट्ठाणेणं अट्ठसु पुढवीसु' स्वस्थानेन अष्टसु पृथिवीषु यत्र ते तिष्ठन्ति तानि तेषां स्वस्थानानि, तदपेक्षया तेषामष्टासु पृथिवीषु स्थानानि कथितानि, 'तं जहा' तपथा-'रयणप्पभाए जहा ठाणापदे' रत्नप्रभायां यथा-स्यानपदे प्रज्ञापनाया द्वितीयं पदं तत्र यथा रत्नपभादिकं मारभारापृथिवी पर्यन्तं स्थानतया कथितं तदेव स्थानतया अत्रापि ज्ञातव्यमिति । कियत्पर्यन्तं प्रज्ञापनायाः स्थानपदमिह ग्राह्यम्, तत्राह-'जाब' इत्यादि । 'जाव दीवेसु समु. देसु' यावद्वीपेषु समुद्रेषु द्वीपसमुदादिकं सर्वमेव अनन्तरोपपन्न बादरपृथिवीकायिकै. केन्द्रियाणां स्थानमिति । स्थानमुपसंहरबाह-एत्थ गं' इत्यादि । 'एत्थ णं अणंतउत्तर में प्रभुश्री कहते हैं-'गोयमा ! सट्टाणे णं अदुसु पुढवीसु' हे गौतम ! स्वस्थान की अपेक्षा से इन अनन्तरोपपन्नक बादर एकेन्द्रिय जीवोंके स्थान आठ पृथिवियों में कहे गये हैं क्योंकि ये वहां पर रहते हैं। वे आठ पृथिवियां इस प्रकार से हैं-'रयगप्पभाए जहा ठाणपदे' स्थानपद यह प्रज्ञापना का द्वितीय पद है। उसमें रत्नप्रभा से लेकर ईषत्प्रारभारा पृथिवी तकके स्थान को इनका निवासस्थान बतलाया गया है। सो ऐसा ही यहां पर इनके निवासस्थान के सम्बन्ध में जानना चाहिये । 'जाव दीवेसु समुद्देसु इन पृथिवियों
आदि के अतिरिक्त और भी इन अनन्तरोपपत्रक एकेन्द्रिय जीवोंके रहने के स्थान हैं जो इस सूत्रपाठ द्वारा बतलाये गये हैं वे स्थान हैं द्वीप और समुद्र । समस्त द्वीपों में और समस्त समुद्रों में भी ये अनन्तरोपपन्नक बादपृथिवीकायिक एकेन्द्रिय जीव रहते हैं। જીનું સ્થાન કયાં કહેવામાં આવેલ છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી કહે छ -'गोयमा ! सटाणेण अट्ठसु पुढवीसु' 3 गौतम ! २१याननी अपेक्षाया આ અનંતરપપનક બાકર એકઈન્દ્રિયવાળા જીના સ્થાને આઠ પૃથ્વીમાં કહેવામાં આવેલ છે. કેમ કે તે ત્યાં રહે છે. તે આઠ પૃથ્વીયે આ પ્રમાણે छ. रयणप्पभाए जहा ठाणपदे' प्रज्ञापन सूत्रना भी स्थान पमानना વિગેરથી લઈને પ્રશ્નારા પૃથ્વી સુધીના સ્થાને તેના નિવાસ સ્થાન કહેલ છે. તે તે જ પ્રમાણે અહીંયા તેઓના નિવાસ સ્થાનના સંબંધમાં सभा. 'जाव दीवेसु समुद्देसु' मा पृथ्वीया शिवाय भी ५५ मा मनत
પપનક એકઈન્દ્રિય જીને રહેવાના સ્થાને છે. જે આ સૂત્રપાઠ દ્વારા બતાવવામાં આવેલ છે. તે સ્થાને દ્વીપ અને સમુદ્ર છે. સઘળા દ્વીપમાં અને સઘળા સમુદ્રમાં પણ આ અનંતરા૫૫નક એક ઈન્દ્રિયવાળા જીવે २. छे. माशत 'एस्थ ण अणं तरोववण्णगाण बायर पुढवीकाइयाण' ठाणा
भ०५७
શ્રી ભગવતી સૂત્ર : ૧૭