Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका २०३४ अ.श.३-५ नीलादिलेश्यैकेन्द्रियनिरूपणम् ७९
'अह तइय चउत्थ पंचम सयाई' मूलम्-एवं नीललेस्सेहि वितइयं सयं । काउलेस्सेहि विसयं एवं चेव चउत्थं सयं । भवसिद्धिएहिं वि सयं। पंचमं सयं समत्तं ।सू.२॥
छाया-एवं नीललेश्यैरपि तृतीयं शतम् ॥३॥ कापोतलेश्यैरपि शतम् एवमेव चतुर्थ शतम् ॥४॥ भवसिद्धिकैरपि शतम् । पञ्चमं शतं समाप्तम् ।मु०१॥३४५
टीका:-'एवं नीललेस्सेहि वि तइयं सयं' एवं यथा कृष्णलेश्यैकेन्द्रि. यस्य शतमेकादशोद्देशकयुतं भणितं तथैव नीललेश्यैरपि तृतीयं शतम् एकादशोदेशकयुक्त भणितव्यम् ॥३४।३।।
'काउलेस्से वि सयं एवं चेव चउत्थं सयं' कापोतलेश्यैरपि शतम् एवमेवतृतीयशतवदेव चतुर्थ शतमपि भणितव्यम् । एवमेकादशोद्देशकयुक्तं चतुर्थ कापोतलेश्यशतं निरूपणीयमिति चतुर्थ शतं समाप्तम् ।३४१४ _ 'भवसिद्धिएहि वि सयं' एवं यथा नीलश्यादिमिः शतं भणितं तथैव भवसिद्धिकैरपि शतं भणितव्यम् । तथाहि-भवसिद्धिकैकेन्द्रियाः खलु भदन्त !
तीसरे से पांच तक के तीन उद्देशक 'एवं नीललेस्सेहि वि तइयं सयं' इत्यादि टीकार्थ-जिस प्रकार से ११ उद्देशों से युक्त कृष्णलेश्यावाले एकेन्द्रिय जीव का शतक कहा गया है उसी प्रकार से नीललेश्यावालों के सम्बन्ध में भी ११ उद्देशकों से युक्त तृतीय शतक भी कहलेना चाहिये।३४-३।
'काउलेस्सेहि वि सय एवं चेव चउत्थं सयं' इसी प्रकार से कापोत. लेश्यावालों के सम्बन्ध में भी ११ उद्देशकों से युक्त चतुर्थ शतक भी कह लेना चाहिये ।३४-४।
"भवसिद्धिएहि वि सयं जिस प्रकार से नीललेश्यादिवालों के सम्बन्ध में शतक कहे गये है उसी प्रकार से भवसिद्धिक एकेन्द्रिय जीवों के
त्रीत, याथा, भने पांयमा शतना प्रा२'एवं नीललेस्सेहिं वि तइय सय' त्याहि
ટીકાર્થ-જે પ્રમાણે કૃષ્ણલેશ્યાવાળા અકેન્દ્રિય જીવના સંબંધમાં ૧૧ અગિયાર ઉદ્દેશાવાળું શતક કહેલ છે, એ જ પ્રમાણે નીવલેશ્યાવાળાઓના સંબંધમાં પણ ૧૧ અગિયાર ઉદ્દેશાવાળું ત્રીજુ શતક કહેવું જોઈએ ૩૪-૩ ___'काउलेस्सेहि वि सय एवं चेव चउत्थ सय मा0 प्रमाणे आपति वेश्यावाणा જીના સંબંધમાં પણ ૧૧ અગિયાર ઉદેશાઓવાળું ચોથું શતક પણ કહેવું न . ॥३४-४॥
'भवसिद्धिएहि वि सय २ प्रमाणे नोश्या विगेरे पाजामाना સંબંધમાં શતક કહેવામાં આવેલ છે, એજ પ્રમાણે ભવસિદ્ધિક એક ઈન્દ્રિવાળા
શ્રી ભગવતી સૂત્ર: ૧૭