Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 722
________________ ६९९ - -- प्रमैयचन्द्रिका टीका श०४१ उ.१ राशियुग्मनिरूपणम् जह सलेस्सा कि सकिरिया अकिरिया ? गोयमा! सकिरिया नो अकिरिया। जइ सकिरिया तेणेव भवग्गहणेणं सिझंति जाव अंतं करेंति ? गोयमा! अत्थेगइया तेणेव भवग्गहणेणं सिझंति जाव अंतं करेंति, अत्थेगइया नो तेणेव भवग्गहणेणं सिझंति जाव अंतं करेंति । जइ आयअजसं उबवजति किं सलेस्सा अलेस्सा। गोयमा ! सलेस्सा नो अलेस्ता जइ सलेस्लाकिं सकिरिया अकिरिया ? गोयमा ! सकिरिया नो अकिरिया। जइ सकिरिया तेणेव भवगहणेणं सिझंति जाव अंतं करेंति? नो इणटे समझे। वाणमंतरजोइसिय वेमाणिया जहा नेरइया । सेवं भंते! २ त्ति ॥सू०१॥ इक्कचत्तालीसइमे सए रासिजुम्मसए पढमो उद्देसो समत्तो छाया-कति खलु भदन्त ! राशियुग्माः प्रज्ञप्ताः ? गौतम ! चत्वारो राशियुग्माः प्रज्ञप्ताः ? तद्यथा कृतयुग्मो यावत् कल्पोनः । तत्केनार्थेन भदन्त ! एवमुच्यते चत्रो राशियुग्माः प्रज्ञप्ता रतद्यथा यावत् कल्योजः ? गौतम ! य: खलु राशिचतुष्केणापहारेणाऽपहियमाण चतुः पर्यवसितः सोऽयं राशियुग्म कृत. युग्मा एवं यावद् यः खलु राशिचतुष्केणापहारेणैकपर्यवसितः सोऽयं राशियुग्म कल्योजः। तत्तेनार्थेन यावत् कल्योजः। राशियुग्मकृतयुग्मनैरयिकाः खलु भदन्त ! कुत उत्पद्यन्ते ? उपपातो यथा व्युत्क्रान्तौ । ते खलु भदन्त ! जीवा एकसमयेन कियन्त उत्पद्यन्ते ? गौतम ! चत्वारो वा अष्टौ वा द्वादश वा पोडश वा संख्याता वा असंख्यातायोत्पद्यन्ते । ते खलु भदन्त ! जीवाः कि सान्तर मुत्पद्यन्ते निरन्तरमुत्पद्यन्ते ? गौतम ! सान्तरमपि उत्पद्यन्ते निरन्तरमपि उत्पद्यन्ते ? सान्तरमुत्राधमाना जघन्येनै समयम् उत्कर्षेणासंख्येयान समयान् अनन्तरं कृत्वोत्पधन्ते । निरन्तरमुपथमाना जघन्येन द्वौ समयो, उत्कर्षेण संख्येयान् समयान् अनुसमयमविरहितं निरन्तर मुत्पद्यन्ते । ते खलु भदन्त ! जीवाः यस्मिन् समये कृत युग्मा स्तस्मिन् समये त्र्योजाः, यस्मिन् समये व्योजा रतस्मिन् समये कृतयुग्माः ? नायमर्थः समर्थः। यस्मिन् सपये कृतयुग्मा स्तस्मिन् समये द्वापरयुग्माः, यस्मिन् समये द्वापरयुग्माः तस्मिन् समये कृतयुग्माः ? नायमर्थः समर्थः । यस्मिन् समये कृतयुग्माः तस्मिन् समये कल्योजाः, यस्मिन् समये कल्योजा स्तस्मिन् समये कृतयुग्मा: ? नायमर्थः समर्थः। ते खलु भदन्त ! શ્રી ભગવતી સૂત્ર: ૧૭

Loading...

Page Navigation
1 ... 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803