Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७३४
भगवती सूत्रे
॥ ' अह ९ - १२ उद्देगा' ॥
मूलम् - जहा कण्हलेस्सेहिं एवं नीललेस्सेहिं विचारि उद्देगा भाणियन्वा निरवसेसा | नवरं उववाओ नेरइयाणं जहा बालुभाए सेसं तं चेव । सेवं भंते ! सेवं भंते ! ति ॥ ९-१२ ॥
छाया -- यथा कृष्णलेश्यै एवं नीळलेश्यैरपि चत्वार उद्देशका भणितव्या निरवशेषाः । नःरमुपपातो नैरयिकाणां थथा बालुकाममायाम् । शेषं तदेव । तदेवं भदन्त । तदेवं भदन्त । इति ॥९-१२ ॥
टीका- 'जहा कण्हले सेहिं एवं नीललेस्सेहिं वि चत्तारि उद्देसगा माणियन्त्रा निरवसेसा' यथा - कृष्णलेश्यनारकाणां चत्वार उद्देशकाः कथिता स्तथैव नीललेइयैरपि चत्वार उद्देशकाः कृतयुग्म-ज्योज- द्वापर-कल रोज पदविशिष्टा मणितव्याः निरवशेषाः । 'नवरं' नवरं - केवलम् 'नेरइयाणं उवनाओ जहा वालुयप्पभाए' कृष्णले श्यमकरणापेक्षया इदं वैलक्षण्यं यदेषां नारकाणामुपपातो यथा बालुकासेवं भंते! त्ति' इन पदों की व्याख्या पूर्व में की गई व्याख्या के ही जैसी है । आठवां उद्देशक समाप्त हुआ ।४१-८॥
॥ शतक ४१ उद्देशक ९ से १२ तक ॥
'जहा कण्हलेस्से हिं एवं नीललेस्सेहिं वि चत्तारि उद्देसगा भाणियव्वा निरवसेसा' इत्यादि ।
टीकार्थ - जिस प्रकार से कृष्णश्यावालों के सम्बन्ध में पूर्वोक्तरूप से चार उद्देशक कहे गये हैं, उसी प्रकार से नीललेइपावालों के सम्बन्ध में भी चार उद्देशक कह लेना चाहिये । 'नवरं उबवाओ नेरइघाणं जहा बालुभाए' परन्तु यहां पर नारकों का उपगत बालुका'सेव भंते! सेव' भंते ! त्ति' मा होनी व्याभ्या पहेला उद्या प्रभावे छे. આઠમે ઉદ્દેશે। સમાપ્ત ૫૪૧-૮
નવમા ઉદ્દેશાથી ખારમા સુધીના ચાર ઉદ્દેશાએઃના પ્રારંભ – 'जहा कण्हलेस्सोहिं एवं नीललेरसेहिं वि चत्तारि उद्देसगा भाणियव्या निरवसेसा' त्याहि
ટીકાથ—જે પ્રમાણે કૃષ્ણલેશ્યાવાળાએના સંબંધમાં પૂક્તિ પ્રકારથી ચાર ઉદ્દેશાઓ કહેવામાં આવેલ છે, એજ પ્રમાણે નીલલેશ્યાવાળાના સબधभां पशु यार उद्देशामा उडेवाले. 'नवर' उड़वाओ नेरइयाणं जहा वालुयप्पभाए' પરંતુ અહિયાં નારકાના ઉપપાત વાલુકાપ્રભામાં જે પ્રમાણે કહેવામાં આવેલ
શ્રી ભગવતી સૂત્ર : ૧૭