Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०४१ उ.२१-२८ पद्मशुक्लादिलेश्याः चत्वार उद्देशकाः ७४१ इत्यादि 'पंचिदियतिरिक्खजोणियाणं मणुस्साणं वेमाणियाणय एएसि पम्ह. लेस्सा' पश्चन्द्रियतिर्यग्योनिकानां मनुष्याणां वैमानिकानां च एतेषां जीवानां पद्मलेश्या भवति । 'सेसाणं नत्थि' शेषाणामेतद्वयतिरिक्तानां पद्मलेश्या न भवतीति 'सेव भंते ! से भंते ! त्ति' तदेव भदन्त! २ इति ।
'जहा पम्हलेस्साए एवं सुक्ललेस्साए वि चत्तारि उद्देसगा कायबा' यथापद्मलेश्यायां चत्वार उद्देशकाः कथिता एवमेव शुक्ललेश्यायामपि चत्वार उद्देशकाः कर्तव्या सर्वाऽऽलापप्रकारः स्वयमेवोहनीय इति । 'नवरं मणुस्साणं गमओ दिय तिरिक्ख जोणियाणं मणुस्साणं वेमाणियाण य एएसि पम्हलेस्सा' इस सूत्र पाठ द्वारा स्पष्ट किया है-पञ्चेन्द्रियतियश्चों के, मनुष्यों के एवं वैमानिक देवों के पद्मलेश्या होती है । 'सेसाणं नस्थि' इनके सिवाय और जो जीव बचते हैं उनके पद्मलेश्या नहीं होती है। सेव मते ! सेव भते ! ति' हे भदन्त ! जैसा आपने यह कहा है वह सब सर्वथा सत्य ही है २ । इस प्रकार कहकर गौतमने प्रभुश्री को वन्दना की और नमस्कार किया। वन्दना नमस्कार कर फिर वे संयम और तपसे आत्मा को भावित करते हुए अपने स्थान पर विराजमान हो गये।
'जहा पम्हलेस्साए एवं सुक्कलेस्साए वि चत्तारि उद्देसगा कायच्या' पदमलेश्या में जिस पद्धति से चार उद्देशक प्रकट किये गये हैं छ ? भाटे सूत्रमारे ‘पचिंदियतिरिक्खजोणियाणं मणुरसाणं वेमणिगणय एएविं पम्हलेसा' मा सूत्र ५४२॥ २५८ ४२a छे. ५यान्द्रय तिर्थ याने, मनुष्याने. तथा नैयि हेवान पश्या है।य छे. 'सेसाणं नस्थि' मामा शिपाय જે જીવે બાકી રહે છે, તેઓને પદ્દમલેશ્યા હોતી નથી..
'सेव भंते ! सेव भते ! त्ति' 3 मन् मा५ देवानुप्रिये २ प्रमाणे ४ह्यु છે, તે સઘળું કથન સર્વથા સત્ય જ છે. હે ભગવન આપી દેવાનુપ્રિયનું આ વિષયના સંબંધમાં કહેલ સઘળું કથન સર્વથા સત્ય જ છે આ પ્રમાણે કહીને ગૌતમસવામીએ પ્રભુશ્રીને વંદના કરી તેઓને નમસ્કાર કર્યા વંદના નમસ્કાર કરીને તે પછી સંયમ અને તપથી પેતાના આત્માને ભાવિત કરતા થા પિતાના સ્થાન પર બિરાજમાન થયા.
'जहा पम्हलेस्साए एवं सुक्कलेस्साए वि चत्तारि बढेसगा कायवा' ५६म લેશ્યાના કથનમાં જે પ્રમાણે ચાર ઉદેશાઓ કહેલા છે, એ જ પ્રમાણે શુકલ લેશ્વાના સંબંધમાં પણ ચાર ઉદ્દેશાઓ સમજી લેવા. તથા આ બધામાં
શ્રી ભગવતી સૂત્ર : ૧૭